Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 10
Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 10 Sanskrit: तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मति: सती ॥ १० ॥ ITRANS: tad ahaṁ te ’bhidhāsyāmimahā-pauruṣiko bhavānyasya śraddadhatām āśusyān mukunde matiḥ satī Translation: That very Śrīmad-Bhāgavatam I shall recite before you because you are the most sincere devotee of Lord Kṛṣṇa. One who gives full attention and respect to hearing Śrīmad-Bhāgavatam achieves unflinching faith in the Supreme Lord, the giver of salvation....