Rig Veda - Book 10 - Hymn 171

Text: Rig Veda Book 10 Hymn 171 तवं तयमिटतो रथमिन्द्र परावः सुतावतः | अश्र्णोः सोमिनो हवम || तवं मखस्य दोधतः शिरो.अव तवचो भरः | अगछःसोमिनो गर्हम || तवं तयमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम | मुहुःश्रथ्ना मनस्यवे || तवं तयमिन्द्र सूर्यं पश्चा सन्तं पुरस कर्धि | देवानां चित तिरो वशम || tvaṃ tyamiṭato rathamindra prāvaḥ sutāvataḥ | aśṛṇoḥ somino havam || tvaṃ makhasya dodhataḥ śiro.ava tvaco bharaḥ | aghachaḥsomino ghṛham || tvaṃ tyamindra martyamāstrabudhnāya venyam | muhuḥśrathnā manasyave || tvaṃ tyamindra sūryaṃ paścā santaṃ puras kṛdhi | devānāṃ cit tiro vaśam ||...

1 min · TheAum

PDF sri ramakrishna sahasranama stotram

PDF sri ramakrishna sahasranama stotram PDF sri ramakrishna sahasranama stotram

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.64

Mandukya Karika, verse 4.64 Text स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते ॥ ६४ ॥ svapnadṛkcittadṛśyāste na vidyante tataḥ pṛthak | tathā taddṛśyamevedaṃ svapnadṛkcittamiṣyate || 64 || 64. These (beings) which are objects of the mind of the dreamer have no existence apart from his mind. Similarly, this mind of the dreamer is admitted to be the object of perception of the dreamer only. (Therefore the mind of the dreamer is not separate from the dreamer himself) Shankara Bhashya (commentary) Those1 beings perceived by the mind of the dreamer have no existence outside the mind of the person who dreams about them....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 172

Text: Rig Veda Book 1 Hymn 172 चित्रो वो.अस्तु यामश्चित्र ऊती सुदानवः | मरुतो अहिभानवः || आरे सा वः सुदानवो मरुत रञ्जती शरुः | आरे अश्मा यमस्यथ || तर्णस्कन्दस्य नु विशः परि वर्ङकत सुदानवः | ऊर्ध्वान नः कर्त जीवसे || citro vo.astu yāmaścitra ūtī sudānavaḥ | maruto ahibhānavaḥ || āre sā vaḥ sudānavo maruta ṛñjatī śaruḥ | āre aśmā yamasyatha || tṛṇaskandasya nu viśaḥ pari vṛṅkta sudānavaḥ | ūrdhvān naḥ karta jīvase ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 172

Text: Rig Veda Book 10 Hymn 172 आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः || आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखःसुदानुभिः || पितुभ्र्तो न तन्तुमित सुदानवः परति दध्मो यजामसि || उषा अप सवसुस्तमः सं वर्तयति वर्तनिं सुजातता || ā yāhi vanasā saha ghāvaḥ sacanta vartaniṃ yadūdhabhiḥ || ā yāhi vasvyā dhiyā maṃhiṣṭho jārayanmakhaḥsudānubhiḥ || pitubhṛto na tantumit sudānavaḥ prati dadhmo yajāmasi || uṣā apa svasustamaḥ saṃ vartayati vartaniṃ sujātatā ||...

1 min · TheAum

PDF vairagyasatakam-swami madhavananda

PDF vairagyasatakam-swami madhavananda PDF vairagyasatakam-swami madhavananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.65-66

Mandukya Karika, verse 4.65-66 Text चरन् जागरिते जाग्रद्दिक्षु वै दशसु स्थितान् । अण्डजान् स्वेदजान्वाऽपि जीवान्पश्यति यान्सदा ॥ ६५ ॥ जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् । तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते ॥ ६६ ॥ caran jāgarite jāgraddikṣu vai daśasu sthitān | aṇḍajān svedajānvā'pi jīvānpaśyati yānsadā || 65 || jāgraccittekṣaṇīyāste na vidyante tataḥ pṛthak | tathā taddṛśyamevedaṃ jāgrataścittamiṣyate || 66 || 65-66. The whole variety of Jīvas, born of eggs, moisture, etc., always seen by the waking man when he goes about (in his waking condition) in all ten directions, is only the object of the mind of the waking man....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 173

Text: Rig Veda Book 1 Hymn 173 गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत | गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान || अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात | पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः || नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः | करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक || ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते | जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः || तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः | परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता || पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै | सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम || समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै | सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः || एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः | विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान || असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः | असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था || विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः | मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः || यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन | तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा || मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः | महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः || एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः | आ नो वव्र्त्याः सुविताय देव विद्यामेषं व....

5 min · TheAum

Rig Veda - Book 10 - Hymn 173

Text: Rig Veda Book 10 Hymn 173 आ तवाहार्षमन्तरेधि धरुवस्तिष्ठाविचाचलिः | विशस्त्वा सर्वा वाञ्छन्तु मा तवद राष्ट्रमधि भरशत || इहैवैधि माप चयोष्ठाः पर्वत इवाविचाचलिः | इन्द्रैवेह धरुवस्तिष्ठेह राष्ट्रमु धारय || इममिन्द्रो अदीधरद धरुवं धरुवेण हविषा | तस्मै सोमोधि बरवत तस्मा उ बरह्मणस पतिः || धरुवा दयौर्ध्रुवा पर्थिवी धरुवासः पर्वता इमे | धरुवं विश्वमिदं जगद धरुवो राजा विशामयम || धरुवं ते राजा वरुणो धरुवं देवो बर्हस्पतिः | धरुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां धरुवम || धरुवं धरुवेण हविषाभि सोमं मर्शामसि | अथो तैन्द्रः केवलीर्विशो बलिह्र्तस करत ||...

2 min · TheAum

PDF vakvavritti shankaracharya

PDF vakvavritti shankaracharya PDF vakvavritti shankaracharya

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.67

Mandukya Karika, verse 4.67 Text उभे ह्यन्योन्यदृश्ये ते किं तदस्तीति नोच्यते । लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते ॥ ६७ ॥ ubhe hyanyonyadṛśye te kiṃ tadastīti nocyate | lakṣaṇāśūnyamubhayaṃ tanmatenaiva gṛhyate || 67 || 67. Both (the mind and the Jīva) are objects of perception to each other. Which then can be said to exist independent of the other? (The reply of the wise is in the negative). Both are devoid of the marks by which they could be distinguished....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 174

Text: Rig Veda Book 1 Hymn 174 तवं राजेन्द्र ये च देवा रक्षा नॄन पाह्यसुर तवमस्मान | तवं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः || दनो विश इन्द्र मर्ध्रवाचः सप्त यत पुरः शर्म शारदीर्दर्त | रणोरपो अनवद्यार्णा यूने वर्त्रं पुरुकुत्साय रन्धीः || अजा वर्त इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम | रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः || शेषन नु त इन्द्र सस्मिन योनौ परशस्तये पवीरवस्य मह्ना | सर्जदर्णांस्यव यद युधा गास्तिष्ठद धरी धर्षता मर्ष्ट वाजान || वह कुत्समिन्द्र यस्मिञ्चाकन सयूमन्यू रज्रा वातस्याश्वा | पर सूरश्चक्रं वर्हतादभीके....

4 min · TheAum

Rig Veda - Book 10 - Hymn 174

Text: Rig Veda Book 10 Hymn 174 अभीवर्तेन हविषा येनेन्द्रो अभिवाव्र्ते | तेनास्मान्ब्रह्मणस पते.अभि राष्ट्राय वर्तय || अभिव्र्त्य सपत्नानभि या नो अरातयः | अभि पर्तन्यन्तन्तिष्ठाभि यो न इरस्यति || अभि तवा देवः सविताभि सोमो अवीव्र्तत | अभि तवा विश्वाभूतान्यभीवर्तो यथाससि || येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः | इदं तदक्रि देवा असपत्नः किलाभुवम || असपत्नः सपत्नहाभिराष्ट्रो विषासहिः | यथाहमेषां भूतानां विराजानि जनस्य च || abhīvartena haviṣā yenendro abhivāvṛte | tenāsmānbrahmaṇas pate.abhi rāṣṭrāya vartaya || abhivṛtya sapatnānabhi yā no arātayaḥ | abhi pṛtanyantantiṣṭhābhi yo na irasyati || abhi tvā devaḥ savitābhi somo avīvṛtat | abhi tvā viśvābhūtānyabhīvarto yathāsasi || yenendro haviṣā kṛtvyabhavad dyumnyuttamaḥ | idaṃ tadakri devā asapatnaḥ kilābhuvam || asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ | yathāhameṣāṃ bhūtānāṃ virājāni janasya ca ||...

2 min · TheAum

Mandukya Karika, verse 4.68-70

Mandukya Karika, verse 4.68-70 Text यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६८ ॥ यथा मायामयो जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ६९ ॥ यथा निर्मितको जीवो जायते म्रियतेऽपि च । तथा जीवा अमी सर्वे भवन्ति न भवन्ति च ॥ ७० ॥ yathā svapnamayo jīvo jāyate mriyate'pi ca | tathā jīvā amī sarve bhavanti na bhavanti ca || 68 ||...

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 175

Text: Rig Veda Book 1 Hymn 175 मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः | वर्षा ते वर्ष्ण इन्दुर्वाजी सहस्रसातमः || आ नस्ते गन्तु मत्सरो वर्षा मदो वरेण्यः | सहावानिन्द्रसानसिः पर्तनाषाळ अमर्त्यः || तवं हि शूरः सनिता चोदयो मनुषो रथम | सहावान दस्युमव्रतमोषः पात्रं न शोचिषा || मुषाय सुर्यं कवे चक्रमीशान ओजसा | वह शुष्णायवधं कुत्सं वातस्याश्वैः || शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः | वर्त्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः || यथा पुर्वेभ्यो जरित्र्भ्य इन्द्र मय इवापो न तर्ष्यते बभूथ | तामनु तवा निविदं जोहवीमि वि… ||...

2 min · TheAum