PDF Vedartha-Sangraha pdf 1

PDF Vedartha-Sangraha pdf 1 PDF Vedartha-Sangraha pdf 1

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.42

Mandukya Karika, verse 4.42 Text उपलम्भात्समाचारात् अस्तिवस्तुत्ववादिनाम् । जातिस्तु देशिता बुद्धैर् अजातेस्त्रसतां सदा ॥ ४२ ॥ upalambhātsamācārāt astivastutvavādinām | jātistu deśitā buddhair ajātestrasatāṃ sadā || 42 || 42. Wise men support causality only for the sake of those who, being afraid of absolute non-manifestation (of things), stick to the (apparent) reality of (external) objects on account of their perception (of such objects) and their faith in religious observances. Shankara Bhashya (commentary) Wise men, i....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 153

Text: Rig Veda Book 1 Hymn 153 यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः | घर्तैर्घ्र्तस्नू अध यद वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति || परस्तुतिर्वां धाम न परयुक्तिरयामि मित्रावरुणा सुव्र्क्तिः | अनक्ति यद वां विदथेषु होता सुम्नं वां सूरिर्व्र्षणावियक्षन || पीपाय धेनुरदितिर्र्ताय जनाय मित्रावरुणा हविर्दे | हिनोति यद वां विदथे सपर्यन स रातहव्यो मानुषो न होता || उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः | उतो नो अस्य पूर्व्यः पतिर्दन वीतं पातं पयस उस्रियायाः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 153

Text: Rig Veda Book 10 Hymn 153 ईङखयन्तीरपस्युव इन्द्रं जातमुपासते | भेजानसःसुवीर्यम || तवमिन्द्र बलादधि सहसो जात ओजसः | तवं वर्षन्व्र्षेदसि || तवमिन्द्रासि वर्त्रहा वयन्तरिक्षमतिरः | उद दयामस्तभ्ना ओजसा || तवमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः | वज्रंशिशान ओजसा || तवमिन्द्राभिभूरसि विश्वा जातान्योजसा | स विश्वाभुव आभवः || īṅkhayantīrapasyuva indraṃ jātamupāsate | bhejānasaḥsuvīryam || tvamindra balādadhi sahaso jāta ojasaḥ | tvaṃ vṛṣanvṛṣedasi || tvamindrāsi vṛtrahā vyantarikṣamatiraḥ | ud dyāmastabhnā ojasā || tvamindra sajoṣasamarkaṃ bibharṣi bāhvoḥ | vajraṃśiśāna ojasā || tvamindrābhibhūrasi viśvā jātānyojasā | sa viśvābhuva ābhavaḥ ||...

1 min · TheAum

PDF Vedartha-Sangraha

PDF Vedartha-Sangraha PDF Vedartha-Sangraha

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.43

Mandukya Karika, verse 4.43 Text अजातेस्त्रसतां तेषामुपलम्भाद्वियन्ति ये । जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति ॥ ४३ ॥ ajātestrasatāṃ teṣāmupalambhādviyanti ye | jātidoṣā na setsyanti doṣo'pyalpo bhaviṣyati || 43 || 43. Those who, being afraid of the truth of absolute non-manifestation, and also on account of their perception (of phenomenal objects), do not admit Ajāti (absolute non-creation), are not much affected by the evil consequent on the belief in causality. The evil effect, if any, is rather insignificant....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 154

Text: Rig Veda Book 1 Hymn 154 विष्णोर्नु कं वीर्याणि पर वोचं यः पार्थिवानि विममेरजांसि | यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः || पर तद विष्णु सतवते वीर्येण मर्गो न भीमः कुचरो गिरिष्ठाः | यस्योरुषु तरिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा || पर विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वर्ष्णे | य इदं दीर्घं परयतं सधस्थमेको विममे तरिभिरित पदेभिः || यस्य तरी पूर्णा मधुना पदान्यक्षीयमाणा सवधयामदन्ति | य उ तरिधातु पर्तिवीमुत दयामेको दाधार भुवनानि विश्वा || तदस्य परियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति | उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः || ता वं वास्तून्युश्मसि गमध्यै यत्र गावो भूरिश्र्ङगायासः | अत्राह तदुरुगायस्य वर्ष्णः परमं पदमव भाति भूरि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 154

Text: Rig Veda Book 10 Hymn 154 सोम एकेभ्यः पवते घर्तमेक उपासते | येभ्यो मधुप्रधावति तांश्चिदेवापि गछतात || तपसा ये अनाध्र्ष्यास्तपसा ये सवर्ययुः | तपो येचक्रिरे महस्तांश्चिदेवापि गछतात || ये युध्यन्ते परधनेषु शूरासो ये तनूत्यजः | ये वासहस्रदक्षिणास्तांश्चिदेवापि गछतात || ये चित पूर्व रतसाप रतावान रताव्र्धः | पितॄन तपस्वतोयम तांश्चिदेवापि गछतात || सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम | रषीन्तपस्वतो यम तपोजानपि गछतात || soma ekebhyaḥ pavate ghṛtameka upāsate | yebhyo madhupradhāvati tāṃścidevāpi ghachatāt || tapasā ye anādhṛṣyāstapasā ye svaryayuḥ | tapo yecakrire mahastāṃścidevāpi ghachatāt || ye yudhyante pradhaneṣu śūrāso ye tanūtyajaḥ | ye vāsahasradakṣiṇāstāṃścidevāpi ghachatāt || ye cit pūrva ṛtasāpa ṛtāvāna ṛtāvṛdhaḥ | pitṝn tapasvatoyama tāṃścidevāpi ghachatāt || sahasraṇīthāḥ kavayo ye ghopāyanti sūryam | ṛṣīntapasvato yama tapojānapi ghachatāt ||...

2 min · TheAum

PDF Vishnu-Sahasranama-with-the-Bhashya-of-Shri-Shankaracharya-Translated-by-R-A-Shastri-pdf

PDF Vishnu-Sahasranama-with-the-Bhashya-of-Shri-Shankaracharya-Translated-by-R-A-Shastri-pdf PDF Vishnu-Sahasranama-with-the-Bhashya-of-Shri-Shankaracharya-Translated-by-R-A-Shastri-pdf

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.44

Mandukya Karika, verse 4.44 Text उपलम्भात्समाचारान्मायाहस्ती यथोच्यते । उपलम्भात्समाचारादस्ति वस्तु तथोच्यते ॥ ४४ ॥ upalambhātsamācārānmāyāhastī yathocyate | upalambhātsamācārādasti vastu tathocyate || 44 || 44. As an elephant conjured up by the magician, on account of its being perceived and also on account of its answering to the behaviours (of a real animal), is said to exist, so also are objects said to exist, on account of their being perceived and also on account of their answering to our dealings with them....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 155

Text: Rig Veda Book 1 Hymn 155 पर वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत | या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना || तवेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति | या मर्त्याय परतिधीयमानमित कर्शानोरस्तुरसनामुरुष्यथः || ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे | दधाति पुत्रो.अवरं परं पितुर्नाम तर्तीयमधि रोचने दिवः || तत-तदिदस्य पौंस्यं गर्णीमसीनस्य तरतुरव्र्कस्य मीळ्हुषः | यः पार्थिवानि तरिभिरिद विगामभिरुरु करमिष्टोरुगायाय जीवसे || दवे इदस्य करमणे सवर्द्र्शो.अभिख्याय मर्त्यो भुरण्यति | तर्तीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः || चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वर्त्तं वयतीन्रवीविपत | बर्हच्छरीरो विमिमान रक्वभिर्युवाकुमारः परत्येत्याहवम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 155

Text: Rig Veda Book 10 Hymn 155 अरायि काणे विकटे गिरिं गछ सदान्वे | शिरिम्बिठस्यसत्वभिस्तेभिष टवा चातयामसि || चत्तो इतश्चत्तामुतः सर्वा भरूणान्यारुषी | अराय्यं बरह्मणस पते तीक्ष्णश्र्ण्गोद्र्षन्निहि || अदो यद दारु पलवते सिन्धोः पारे अपूरुषम | तदारभस्व दुर्हणो तेन गछ परस्तरम || यद ध पराचीरजगन्तोरो मण्डूरधाणिकीः | हतािन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः || परीमे गामनेषत पर्यग्निमह्र्षत | देवेष्वक्रतश्रवः क इमाना दधर्षति || arāyi kāṇe vikaṭe ghiriṃ ghacha sadānve | śirimbiṭhasyasatvabhistebhiṣ ṭvā cātayāmasi || catto itaścattāmutaḥ sarvā bhrūṇānyāruṣī | arāyyaṃ brahmaṇas pate tīkṣṇaśṛṇghodṛṣannihi || ado yad dāru plavate sindhoḥ pāre apūruṣam | tadārabhasva durhaṇo tena ghacha parastaram || yad dha prācīrajaghantoro maṇḍūradhāṇikīḥ | hatāindrasya śatravaḥ sarve budbudayāśavaḥ || parīme ghāmaneṣata paryaghnimahṛṣata | deveṣvakrataśravaḥ ka imānā dadharṣati ||...

2 min · TheAum

PDF Vishnu Sahasra Nama Swami Tapasyananda

PDF Vishnu Sahasra Nama Swami Tapasyananda PDF Vishnu Sahasra Nama Swami Tapasyananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.45

Mandukya Karika, verse 4.45 Text जात्याभासं चलाभासं वस्त्वाभासं तथैव च । अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ॥ ४५ ॥ jātyābhāsaṃ calābhāsaṃ vastvābhāsaṃ tathaiva ca | ajācalamavastutvaṃ vijñānaṃ śāntamadvayam || 45 || 45. Consciousness which appears to be born or to move or to take the form of matter, is really ever unborn, immovable and free from the character of materiality; it is all peace and non-dual. Shankara Bhashya (commentary) What is that entity—the Ultimate Reality—which is the substratum1 of all false cognitions as causality (creation), etc....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 156

Text: Rig Veda Book 1 Hymn 156 भवा मित्रो न शेव्यो घर्तासुतिर्विभूतद्युम्न एवया उ सप्रथाः | अधा ते विष्णो विदुषा चिदर्ध्य सतोमो यज्ञश्चराध्यो हविष्मता || यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति | यो जातमस्य महतो महि बरवत सेदु शरवोभिर्युज्यं चिदभ्यसत || तमु सतोतारः पूर्व्यं यथा विद रतस्य गर्भं जनुषापिपर्तन | आस्य जानन्तो नाम चिद विवक्तन महस्ते विष्णो सुमतिं भजामहे || तमस्य राजा वरुणस्तमश्विना करतुं सचन्त मारुतस्य वेधसः | दाधार दक्षमुत्तममहर्विदं वरजं च विष्णुः सखिवानपोर्णुते || आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुक्र्ते सुक्र्त्तरः | वेधा अजिन्वत तरिषधस्थ आर्यं रतस्य भागे यजमानमाभजत ||...

2 min · TheAum