Rig Veda - Book 10 - Hymn 133

Text: Rig Veda Book 10 Hymn 133 परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत | अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु || तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम | अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु || वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः | अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु || यो न इन्द्राभितो जनो वर्कायुरादिदेशति | अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु || यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः | अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु || वयमिन्द्र तवायवः सखित्वमा रभामहे | रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु || अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे | अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||...

3 min · TheAum

Mandukya Karika, verse 4.20

Mandukya Karika, verse 4.20 Text बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स । न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते ॥ २० ॥ bījāṅkurākhyo dṛṣṭāntaḥ sadā sādhyasamo hi sa | na hi sādhyasamo hetuḥ siddhau sādhyasya yujyate || 20 || 20. The illustration of the seed and the sprout is itself a matter which is yet to be proved. The middle term (that is, the illustration) which is itself yet to be proved (to be true) cannot be used for establishing a proposition to be proved....

September 22, 2023 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 134

Text: Rig Veda Book 1 Hymn 134 आ तवा जुवो रारहाणा अभि परयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये | ऊर्ध्वा ते अनु सून्र्ता मनस्तिष्ठतु जानती | नियुत्वता रथेना याहि दावने वायो मखस्य दावने || मन्दन्तु तवा मन्दिनो वायविन्दवो.अस्मत कराणासः सुक्र्ता अभिद्यवो गोभिः कराणा अभिद्यवः | यद ध कराणा] इरध्यै दक्षं सचन्त ऊतयः | सध्रीचीना नियुतो दावने धिय उप बरुवत ईं धियः || वायुर्युङकते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे | पर बोधया पुरन्धिंजार आ ससतीमिव | पर चक्षय रोदसी वासयोषसः शरवसे वासयोषसः || तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु | तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते | अजनयो मरुतो वक्षणाभ्योदिव आ वक्षणाभ्यः || तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्तभुर्वण्यपामिषन्त भुर्वणि | तवां तसारी दसमानो भगमीट्टे तक्ववीये | तवां विश्वस्माद भुवनात पासि धर्मणासुर्यात पासि धर्मण || तवं नो वायवेषामपूर्व्यः सोमानां परथमः पीतिमर्हसि सुतानां पीतिमर्हसि | उतो विहुत्मतीनां विशां ववर्जुषीणाम | विश्वा इत ते धेनवो दुह्र आशिरं घर्तं दुह्रत आशिरम ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 134

Text: Rig Veda Book 10 Hymn 134 उभे यदिन्द्र रोदसी आपप्राथोषा इव | महान्तं तवामहीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत || अव सम दुर्हणायतो मर्तस्य तनुहि सथिरम | अधस्पदं तमीं कर्धि यो अस्मानादिदेशति देवी जनित्र्यजीजनद भद्राजनित्र्यजीजनत || अव तया बर्हतीरिषो विश्वश्चन्द्रा अमित्रहन | शचीभिःशक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्य … || अव यत तवं शतक्रतविन्द्र विश्वानि धूनुषे | रयिंन सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्य … || अव सवेदा इवाभितो विष्वक पतन्तु दिद्यवः | दूर्वाया इवतन्तवो वयस्मदेतु दुर्मतिर्देवी जनीत्र्य … || दीर्घं हयङकुशं यथा शक्तिं बिभर्षि मन्तुमः | पूर्वेण मघवन पदाजो वयां यथा यमो देवी जनित्र्य… || नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यंचरामसि | पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ||...

2 min · TheAum

Mandukya Karika, verse 4.21

Mandukya Karika, verse 4.21 Text पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् । जायमानाद्धि वै धर्मात् कथं पूर्वं न गृह्यते ॥ २१ ॥ pūrvāparāparijñānam ajāteḥ paridīpakam | jāyamānāddhi vai dharmāt kathaṃ pūrvaṃ na gṛhyate || 21 || 21. The ignorance regarding the antecedence and the subsequence of the cause and the effect clearly proves the absence of evolution or creation. If the effect (Dharma, i.e., the Jīva) has really been produced from a cause, then why can you not point out the antecedent cause?...

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 135

Text: Rig Veda Book 1 Hymn 135 सतीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते | तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे | पर ते सुतासो मधुमन्तो अस्थिरन मदाय करत्वे अस्थिरन || तुभ्यायं सोमः परिपूतो अद्रिभि सपार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति | तवायं भाग आयुषुसोमो देवेषु हूयते | वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः || आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये | तवायं भाग रत्वियः सरश्मिः सूर्ये सचा | अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत || आ वां रथो नियुत्वान वक्षदवसे....

5 min · TheAum

Rig Veda - Book 10 - Hymn 135

Text: Rig Veda Book 10 Hymn 135 यस्मिन वर्क्षे सुपलाशे देवैः सम्पिबते यमः | अत्रा नोविश्पतिः पिता पुराणाननु वेनति || पुराणाननुवेनन्तं चरन्तं पापयामुया | असूयन्नभ्यचाक्षं तस्मा अस्प्र्हयं पुनः || यं कुमार नवं रथमचक्रं मनसाक्र्णोः | एकेषंविश्वतः पराञ्चमपश्यन्नधि तिष्ठसि || यं कुमार परावर्तयो रथं विप्रेभ्यस परि | तंसामानु परावर्तत समितो नाव्याहितम || कः कुमारमजनयद रथं को निरवर्तयत | कः सवित तदद्य नो बरूयादनुदेयी यथाभवत || यथाभवदनुदेयी ततो अग्रमजायत | पुरस्ताद बुध्नाततः पश्चान निरयणं कर्तम || इदं यमस्य सादनं देवमानं यदुच्यते | इयमस्यधम्यते नाळीरयं गीर्भिः परिष्क्र्तः ||...

2 min · TheAum

PDF The

PDF The PDF The

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.22

Mandukya Karika, verse 4.22 Text स्वतो वा परतो वाऽपि न किंचिद्वस्तु जायते । सदसत्सदसद्वाऽपि न किंचिद्वस्तु जायते ॥ २२ ॥ svato vā parato vā'pi na kiṃcidvastu jāyate | sadasatsadasadvā'pi na kiṃcidvastu jāyate || 22 || 22. Nothing, whatsoever, is born either of itself or of another. Nothing is ever produced whether it be being or non-being or both being and non-being. Shankara Bhashya (commentary) For this reason, also, nothing whatsoever is born....

September 22, 2023 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 136

Text: Rig Veda Book 1 Hymn 136 पर सु जयेष्ठं निचिराभ्यां बर्हन नमो हव्यं मतिं भरता मर्ळयद्भ्यां सवादिष्ठं मर्ळयद्भ्याम | ता सम्राजाघ्र्तासुती यज्ञे-यज्ञ उपस्तुता | अथैनोः कषत्रं न कुतश्चनाध्र्षे देवत्वं नू चिदाध्र्षे || अद्रशि गातुरुरवे वरीयसी पन्था रतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः | दयुक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च | अथा दधाते बर्हदुक्त्य्हं वयौपस्तुत्यं बर्हद वयः || जयोतिष्मतीमदितिं धारयत्क्षितिं सवर्वतीमा सचेते दिवे-दिवे जाग्र्वांसा दिवे-दिवे | जयोतिष्मत कषत्रमाशाते आदित्या दानुनस पती | मित्रस्तयोर्वरुणो यातयज्जनो....

3 min · TheAum

Rig Veda - Book 10 - Hymn 136

Text: Rig Veda Book 10 Hymn 136 केश्यग्निं केशी विषं केशी बिभर्ति रोदसी | केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते || मुनयो वातरशनाः पिशङगा वसते मला | वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत || उन्मदिता मौनेयन वाताना तस्थिमा वयम | शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ || अन्तरिक्षेण पतति विश्वा रूपावचाकशत | मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः || वातस्याश्वो वायोः सखाथो देवेषितो मुनिः | उभौसमुद्रावा कषेति यश्च पूर्व उतापरः || अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन | केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः || वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा | केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ||...

2 min · TheAum

PDF The-Bhagavata-Purana-Part-2

PDF The-Bhagavata-Purana-Part-2 PDF The-Bhagavata-Purana-Part-2

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.23-24

Mandukya Karika, verse 4.23-24 Text हेतुर्न जायतेऽनादेः फलं चापि स्वभावतः । आदिर्न विद्यते यस्य तस्य ह्यादिर्न विद्यते ॥ २३ ॥ heturna jāyate'nādeḥ phalaṃ cāpi svabhāvataḥ | ādirna vidyate yasya tasya hyādirna vidyate || 23 || 23. The cause cannot be produced froth an effect which is without beginning, nor is the effect born of its-own nature (itself). That which is Without beginning is necessarily free from birth. प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः । संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता ॥ २४ ॥...

September 22, 2023 · 4 min · TheAum

Rig Veda - Book 01 - Hymn 137

Text: Rig Veda Book 1 Hymn 137 सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे | आ राजाना दिविस्प्र्शास्मत्रा गन्तमुप नः | इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः || इम आ यातम इन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः | उत वाम उषसो बुधि साकं सूर्यस्य रश्मिभिः | सुतो मित्राय वरुणाय पीतये चारुर रताय पीतये || तां वां धेनुं न वासरीम अंशुं दुहन्त्य अद्रिभिः सोमं दुहन्त्य अद्रिभिः | अस्मत्रा गन्तम उप नो ऽरवाञ्चा सोमपीतये | अयं वाम मित्रावरुणा नर्भिः सुतः सोम आ पीतये सुतः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 137

Text: Rig Veda Book 10 Hymn 137 उत देवा अवहितं देवा उन नयथा पुनः | उतागश्चक्रुषं देवा देवा जीवयथा पुनः || दवाविमौ वातौ वात आ सिन्धोरा परावतः | दक्षन्ते अन्य आ वातु परान्यो वातु यद रपः || आ वात वाहि भेषजं वि वात वाहि यद रपः | तवं हिविश्वभेषजो देवानां दूत ईयसे || आ तवागमं शन्तातिभिरथो अरिष्टतातिभिः | दक्षन्ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते || तरायन्तामिह देवास्त्रायतां मरुतां गणः | तरायन्तां विश्वा भूतानि यथायमरपा असत || आप इद वा उ भेषजीरापो अमीवचातनीः | आपःसर्वस्य भेषजीस्तास्ते कर्ण्वन्तु भेषजम || हस्ताभ्यां दशशाखा भयां जिह्वा वाचः पुरोगवी | अनामयित्नुभ्यां तवा तभ्यां तवोप सप्र्शामसि ||...

2 min · TheAum