Rig Veda - Book 10 - Hymn 133
Text: Rig Veda Book 10 Hymn 133 परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत | अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु || तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम | अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु || वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः | अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु || यो न इन्द्राभितो जनो वर्कायुरादिदेशति | अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु || यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः | अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु || वयमिन्द्र तवायवः सखित्वमा रभामहे | रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु || अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे | अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||...