Rig Veda - Book 10 - Hymn 124

Text: Rig Veda Book 10 Hymn 124 इमं नो अग्न उप यज्ञमेहि पञ्चयामं तरिव्र्तंसप्ततन्तुम | असो हव्यवाळ उत नः पुरोगा जयोगेवदीर्घं तम आशयिष्ठाः || अदेवाद देवः परचता गुहा यन परपश्यमानो अम्र्तत्वमेमि | शिवं यत सन्तमशिवो जहामि सवात सख्यादरणींनाभिमेमि || पश्यन्नन्यस्या अतिथिं वयाया रतस्य धाम वि मिमेपुरूणि | शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि || बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानः पितरंजहामि | अग्निः सोमो वरुणस्ते चयवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन || निर्माया उ तये असुरा अभूवन तवं च मा वरुण कामयासे | रतेन राजन्नन्र्तं विविञ्चन मम राष्ट्रस्याधिपत्यमेहि || इदं सवरिदमिदास वाममयं परकाश उर्वन्तरिक्षम | हनाव वर्त्रं निरेहि सोम हविष टवा सन्तं हविषायजाम || कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जत | कषेमं कर्ण्वाना जनयो न सिन्धवश ता अस्यवर्णं शुचयो भरिभ्रति || ता अस्य जयेष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधया मदन्तीः | ता इं विशो न राजानं वर्णानाबीभत्सुवो अप वर्त्रादतिष्ठन || बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम | अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ||...

3 min · TheAum

Mandukya Karika, verse 4.10

Mandukya Karika, verse 4.10 Text जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः । जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया ॥ १० ॥ jarāmaraṇanirmuktāḥ sarve dharmāḥ svabhāvataḥ | jarāmaraṇamicchantaścyavante tanmanīṣayā || 10 || 10. All the Jīvas are, by their very nature, free from senility and death. They think, as it were, that they are subject to these and thus by this very thought they appear to deviate from their very nature. Shankara Bhashya (commentary) What is the basis of that Prakṛti whose change is imagined by the disputants?...

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 125

Text: Rig Veda Book 1 Hymn 125 पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते | तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः || सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति | यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति || आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन | अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः || उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः | पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः || नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति | तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा || दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः | दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः || मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः | अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 125

Text: Rig Veda Book 10 Hymn 125 अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुतविश्वदेवैः | अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नीहमश्विनोभा || अहं सोममाहनसं बिभर्म्यहं तवष्टारमुतपूषणं भगम | अहं दधामि दरविणं हविष्मतेसुप्राव्ये यजमानाय सुन्वते || अहं राष्ट्री संगमनी वसूनां चिकितुषी परथमायज्ञियानाम | तां मा देवा वयदधुः पुरुत्राभूरिस्थात्रां भूर्यावेशयन्तीम || मया सो अन्नमत्ति यो विपश्यति यः पराणिति य ईंश्र्णोत्युक्तम | अमन्तवो मां त उप कषियन्ति शरुधिश्रुत शरद्धिवं ते वदामि || अहमेव सवयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः | यं कामये तं-तमुग्रं कर्णोमि तम्ब्रह्माणं तं रषिं तं सुमेधाम || अहं रुद्राय धनुरा तनोमि बरह्मद्विषे शरवे हन्तवाु | अहं जनाय समदं कर्णोम्यहं दयावाप्र्थिवी आविवेश || अहं सुवे पितरमस्य मूर्धन मम योनिरप्स्वन्तः समुद्रे | ततो वि तिष्ठे भुवनानु विश्वोतामूं दयांवर्ष्मणोप सप्र्शामि || अहमेव वात इव पर वाम्यारभमाणा भुवनानि विश्वा | परो दिवा पर एना पर्थिव्यैतावती महिना सं बभूव ||...

3 min · TheAum

PDF Svetasvatara Upanishad

PDF Svetasvatara Upanishad PDF Svetasvatara Upanishad

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 4.11

Mandukya Karika, verse 4.11 Text कारणं यस्य वै कार्यं कारणं तस्य जायते । जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ११ ॥ kāraṇaṃ yasya vai kāryaṃ kāraṇaṃ tasya jāyate | jāyamānaṃ kathamajaṃ bhinnaṃ nityaṃ kathaṃ ca tat || 11 || 11. The disputant, according to whom the cause itself is the effect, maintains that the cause itself is born as the effect. How is it possible for the cause to be unborn if it be said to be born (as the effect)?...

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 126

Text: Rig Veda Book 1 Hymn 126 अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य | यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः || शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम | शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान || उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः | षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम || चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति | मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः || पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः | सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः || आगधिता परिगधिता या कशीकेव जङगहे | ददाति मह्यं यादुरि याशूनां भोज्या शता || उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः | सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 126

Text: Rig Veda Book 10 Hymn 126 न तमंहो न दुरितं देवासो अष्ट मर्त्यम | सजोषसोयमर्यमा मित्रो नयन्ति वरुणो अति दविषः || तद धि वयं वर्णीमहे वरुण मित्रार्यमन | येना निरंहसो यूयं पाथ नेथा च मर्त्यमति दविषः || ते नूनं नो.अयमूतये वरुणो मित्रो अर्यमा | नयिष्था उनो नेषणि पर्षिष्ठा उ नः पर्षण्यति दविषः || यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा | युष्माकंशर्मणि परिये सयाम सुप्रणीतयो.अति दविषः || आदित्यासो अति सरिधो वरुणो मित्रो अर्यमा | उग्रं मरुद्भीरुद्रं हुवेमेन्द्रमग्निं सवस्तये....

3 min · TheAum

Mandukya Karika, verse 4.12

Mandukya Karika, verse 4.12 Text कारणाद्यद्यनन्यत्वमतः कार्यमजं यदि । जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम् ॥ १२ ॥ kāraṇādyadyananyatvamataḥ kāryamajaṃ yadi | jāyamānāddhi vai kāryātkāraṇaṃ te kathaṃ dhruvam || 12 || 12. If, as you say, the cause is non-different from the effect, then the effect also must be unborn. Further, how can the cause be permanent if it be non-different from the effect which is born? Shankara Bhashya (commentary) This verse is meant to make the meaning of the previous one clearer....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 127

Text: Rig Veda Book 1 Hymn 127 अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम | य ऊर्ध्वया सवध्वरो देवो देवाच्या कर्पा | घर्तस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः || यजिष्ठं तवा यजमाना हुवेम जयेष्ठमङगिरसां विप्रमन्मभिर्विप्रेभिः शुक्र मन्मभिः | परिज्मानमिव दयां होतारं चर्षणीनाम | शोचिष्केशं वर्षणं यमिमा विशः परावन्तु जूतये विशः || स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति दरुहन्तरः परशुर्न दरुहन्तरः | वीळु चिद यस्य सम्र्तौ शरुवद वनेव यत सथिरम | निःषहमाणो यमते नायते धन्वासहा नायते || दर्लःा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसे....

6 min · TheAum

Rig Veda - Book 10 - Hymn 127

Text: Rig Veda Book 10 Hymn 127 रात्री वयख्यदायती पुरुत्रा देव्यक्षभिः | विश्वाधि शरियो.अधित || ओर्वप्रा अमर्त्या निवतो देव्युद्वतः | जयोतिषा बाधतेतमः || निरु सवसारमस्क्र्तोषसं देव्यायती | अपेदु हासतेतमः || सा नो अद्य यस्या वयं नि ते यामन्न्नविक्ष्महि | वर्क्षेन वसतिं वयः || नि गरामासो अविक्षत नि पद्वन्तो नि पक्षिणः | निश्येनासश्चिदर्थिनः || यावया वर्क्यं वर्कं यवय सतेनमूर्म्ये | अथा नःसुतरा भव || उप मा पेपिशत तमः कर्ष्णं वयक्तमस्थित | उष रणेवयातय || उप ते गा इवाकरं वर्णीष्व दुहितर्दिवः | रात्रि सतोमंन जिग्युषे ||...

2 min · TheAum

Mandukya Karika, verse 4.13

Mandukya Karika, verse 4.13 Text अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै । जाताच्च जायामानस्य न व्यवस्था प्रसज्यते ॥ १३ ॥ ajādvai jāyate yasya dṛṣṭāntastasya nāsti vai | jātācca jāyāmānasya na vyavasthā prasajyate || 13 || 13. There is no illustration to support the view of him who says that the effect is born from the unborn cause. Again, if it be said that the effect is produced from a cause which is itself born then it leads to a regressus ad infinitum....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 128

Text: Rig Veda Book 1 Hymn 128 अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनुव्रतमग्निः सवमनु वरतम | विश्वश्रुष्टिः सखीयते रयिरिव शरवस्यते | अदब्धो होता नि षददिळस पदे परिवीत इळस पदे || तं यज्ञसाधमपि वातयामस्य रतस्य पथा नमसा हविष्मता देवताता हविष्मता | स न ऊर्जामुपाभ्र्त्यया कर्पा न जूर्यति | यं मातरिश्वा मनवे परावतो देवं भाः परावतः || एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वर्षभः कनिक्रदद दधद रेतह कनिक्रदत | शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः | सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु || स सुक्रतुः पुरोहितो दमे दमे....

4 min · TheAum

Rig Veda - Book 10 - Hymn 128

Text: Rig Veda Book 10 Hymn 128 ममाग्ने वर्चो विहवेष्वस्तु वयं तवेन्धानास्तन्वम्पुषेम | मह्यं नमन्तां परदिशश्चतस्रस्त्वयाध्यक्षेणप्र्तना जयेम || मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः | ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतांकामे अस्मिन || मयि देवा दरविणमा यजन्तां मय्याशीरस्तु मयिदेवहूतिः | दैव्या होतारो वनुषन्त पूर्वे.अरिष्टाःस्याम तन्वा सुवीराः || मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु | एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधिवोचता नः || देवीः षळ उर्वीरुरु नः कर्णोत विश्वे देवास इहवीरयध्वम | मा हास्महि परजया मा तनूभिर्मा रधामद्विषते सोम राजन || अग्ने मन्युं परतिनुदन परेषामदब्धो गोपाः परि पाहि नस्त्वम | परत्यञ्चो यन्तु निगुतः पुनस्ते....

3 min · TheAum

Mandukya Karika, verse 4.14

Mandukya Karika, verse 4.14 Text हेतोरादिः फलं येषामादिर्हेतुः फलस्य च । हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते ॥ १४ ॥ hetorādiḥ phalaṃ yeṣāmādirhetuḥ phalasya ca | hetoḥ phalasya cānādiḥ kathaṃ tairupavarṇyate || 14 || 14. How can they, who assert that the effect is the cause of the cause and the cause is the cause of the effect maintain the beginninglessness of both the cause and the effect? Shankara Bhashya (commentary) The Śruti, in the passage, “When all this has, verily, become his Ātman” declares, from the standpoint of the Ultimate Reality, the absence of duality....

September 22, 2023 · 2 min · TheAum