Rig Veda - Book 10 - Hymn 124
Text: Rig Veda Book 10 Hymn 124 इमं नो अग्न उप यज्ञमेहि पञ्चयामं तरिव्र्तंसप्ततन्तुम | असो हव्यवाळ उत नः पुरोगा जयोगेवदीर्घं तम आशयिष्ठाः || अदेवाद देवः परचता गुहा यन परपश्यमानो अम्र्तत्वमेमि | शिवं यत सन्तमशिवो जहामि सवात सख्यादरणींनाभिमेमि || पश्यन्नन्यस्या अतिथिं वयाया रतस्य धाम वि मिमेपुरूणि | शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि || बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वर्णानः पितरंजहामि | अग्निः सोमो वरुणस्ते चयवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन || निर्माया उ तये असुरा अभूवन तवं च मा वरुण कामयासे | रतेन राजन्नन्र्तं विविञ्चन मम राष्ट्रस्याधिपत्यमेहि || इदं सवरिदमिदास वाममयं परकाश उर्वन्तरिक्षम | हनाव वर्त्रं निरेहि सोम हविष टवा सन्तं हविषायजाम || कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सर्जत | कषेमं कर्ण्वाना जनयो न सिन्धवश ता अस्यवर्णं शुचयो भरिभ्रति || ता अस्य जयेष्ठमिन्द्रियं सचन्ते ता ईमा कषेतिस्वधया मदन्तीः | ता इं विशो न राजानं वर्णानाबीभत्सुवो अप वर्त्रादतिष्ठन || बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानांसख्ये चरन्तम | अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषा ||...