Rig Veda - Book 05 - Hymn 5

Text: Rig Veda Book 5 Hymn 5 सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन | अग्नये जातवेदसे || नराशंसः सुषूदतीमं यज्ञम अदाभ्यः | कविर हि मधुहस्त्यः || ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम | सुखै रथेभिर ऊतये || ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत | भवा नः शुभ्र सातये || देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये | पर-पर यज्ञम पर्णीतन || सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा | दोषाम उषासम ईमहे || वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः | इमं नो यज्ञम आ गतम || इळा सरस्वती मही तिस्रो देवीर मयोभुवः | बर्हिः सीदन्त्व अस्रिधः || शिवस तवष्टर इहा गहि विभुः पोष उत तमना | यज्ञे-यज्ञे न उद अव || यत्र वेत्थ वनस्पते देवानां गुह्या नामानि | तत्र हव्यानि गामय || सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः |...

3 min · TheAum

Rig Veda - Book 06 - Hymn 5

Text: Rig Veda Book 6 Hymn 5 हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम | य इन्वति दरविणानि परचेता विश्ववाराणि पुरुवारोध्रुक || तवे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः | कषामेव विश्वा भुवनानि यस्मिन सं सौभगानि दधिरेपावके || तवं विक्षु परदिवः सीद आसु करत्वा रथीरभवो वार्याणाम | अत इनोषि विधते चिकित्वो वयानुषग जातवेदो वसूनि || यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात | तमजरेभिर्व्र्षभिस्तव सवैस्तपा तपिष्ठ तपसा तपस्वान || यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत | स मर्त्येष्वम्र्त परचेता राया दयुम्नेन शरवसा वि भाति || स तत कर्धीषितस्तूयमग्ने सप्र्धो बाधस्व सहसा सहस्वान | यच्छस्यसे दयुभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म || अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम | अश्याम वाजमभि वाजयन्तो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 5

Text: Rig Veda Book 7 Hymn 5 पराग्नये तवसे भरध्वं गिरं दिवो अरतये पर्थिव्याः | यो विश्वेषामम्र्तानामुपस्थे वैश्वानरो वाव्र्धे जाग्र्वद्भिः || पर्ष्टो दिवि धाय्यग्निः पर्थिव्यां नेता सिन्धूनां वर्षभ सतियानाम | स मानुषीरभि विशो वि भाति वैश्वानरो वाव्र्धानो वरेण || तवद भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि | वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः || तव तरिधातु पर्थिवी उत दयौर्वैश्वानर वरतमग्ने सचन्त | तवं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः || तवामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घर्ताचीः | पतिं कर्ष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम || तवे असुर्यं वसवो नय रण्वन करतुं हि ते मित्रमहो जुषन्त | तवं दस्यून्रोकसो अग्न आज उरु जयोतिर्जनयन्नार्याय || स जायमानः परमे वयोमन वायुर्न पाथः परि पासि सद्यः | तवं भुवना जनयन्नभि करन्नपत्याय जातवेदो दशस्यन || तामग्ने अस्मे इषमेरयस्व वैश्वानर दयुमतीं जातवेदः | यया राधः पिन्वसि विश्ववार पर्थु शरवो दाशुषे मर्त्याय || तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं शरुत्यं युवस्व | वैश्वानर महि नः शर्म यछ रुद्रेभिरग्ने वसुभिः सजोषाः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 5

Text: Rig Veda Book 8 Hymn 5 दूरादिहेव यत सत्यरुणप्सुरशिश्वितत | वि भानुं विश्वधातनत || नर्वद दस्रा मनोयुजा रथेन पर्थुपाजसा | सचेथे अश्विनोषसम || युवाभ्यां वाजिनीवसू परति सतोम अद्र्क्षत | वाचं दूतोयथोहिषे || पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू | सतुषे कण्वासोश्विना || मंहिष्ठा वाजसातमेषयन्ता शुभस पती | गन्तारा दाशुषो गर्हम || ता सुदेवाय दाशुषे सुमेधामवितारिणीम | घर्तैर्गव्यूतिमुक्षतम || आ न सतोममुप दरवत तूयं शयेनेभिराशुभिः | यातमश्वेभिरश्विना || येभिस्तिस्रः परावतो दिवो विश्वानि रोचना | तरीन्रक्तून परिदीयथः || उत नो गोमतीरिष उत सातीरहर्विदा | वि पथः सातये सितम || आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम | वोळ्हमश्वावतीरिषः || वाव्र्धाना शुभस पती दस्रा हिरण्यवर्तनी | पिबतं सोम्यं मधु || अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः | छर्दिर्यन्तमदाभ्यम || नि षु बरह्म जनानां याविष्टं तूयमा गतम | मो षवन्यानुपारतम || अस्य पिबतमश्विना युवं मदस्य चारुणः | मध्वो रातस्यधिष्ण्या || अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम | पुरुक्षुं विश्वधायसम || पुरुत्रा चिद धि वां नरा विह्वयन्ते मनीषिणः | वाघद्भिरश्विना गतम || जनासो वर्क्तबर्हिषो हविष्मन्तो अरंक्र्तः | युवां हवन्ते अश्विना || अस्माकमद्य वामयं सतोमो वाहिष्ठो अन्तमः | युवाभ्यां भूत्वश्विना || यो ह वां मधुनो दर्तिराहितो रथचर्षणे | ततः पिबतमश्विना || तेन नो वाजिनीवसू पश्वे तोकाय शं गवे | वहतं पीवरीरिषः || उत नो दिव्या इष उत सिन्धून्रहर्विदा | अप दवारेव वर्षथः || कदा वां तौग्र्यो विधत समुद्रे जहितो नरा | यद वां रथो विभिष पतात || युवं कण्वाय नासत्यापिरिप्ताय हर्म्ये | शश्वदूतीर्दशस्यथः || ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः | यद वां वर्षण्वसू हुवे || यथा चित कण्वमावतं परियमेधमुपस्तुतम | अत्रिं शिञ्जारमश्विना || यथोत कर्त्व्ये धने....

8 min · TheAum

Rig Veda - Book 09 - Hymn 5

Text: Rig Veda Book 9 Hymn 5 समिद्धो विश्वतस पतिः पवमानो वि राजति | परीणन वर्षा कनिक्रदत || तनूनपात पवमानः शर्ङगे शिशानो अर्षति | अन्तरिक्षेण रारजत || ईळेन्यः पवमानो रयिर्वि राजति दयुमान | मधोर्धाराभिरोजसा || बर्हिः पराचीनमोजसा पवमान सत्र्णन हरिः | देवेषु देव ईयते || उदातैर्जिहते बर्हद दवारो देवीर्हिरण्ययीः | पवमानेन सुष्टुताः || सुशिल्पे बर्हती मही पवमानो वर्षण्यति | नक्तोषासा नदर्शते || उभा देवा नर्चक्षसा होतारा दैव्या हुवे | पवमान इन्द्रोव्र्षा || भारती पवमानस्य सरस्वतीळा मही | इमं नो यज्ञमा गमन तिस्रो देवीः सुपेशसः || तवष्टारमग्रजां गोपां पुरोयावानमा हुवे | इन्दुरिन्द्रो वर्षा हरिः पवमानः परजापतिः || वनस्पतिं पवमान मध्वा समङगधि धारया | सहस्रवल्शं हरितं भराजमानं हिरण्ययम || विश्वे देवाः सवाहाक्र्तिं पवमानस्या गत | वायुर्ब्र्हस्पतिः सूर्यो....

2 min · TheAum

Rig Veda - Book 10 - Hymn 5

Text: Rig Veda Book 10 Hymn 5 एकः समुद्रो धरुणो रयीणामस्मद धर्दो भूरिजन्मा विचष्टे | सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्येनिहितं पदं वेः || समानं नीळं वर्षणो वसानाः सं जग्मिरे महिषार्वतीभिः | रतस्य पदं कवयो नि पान्ति गुहा नामानिदधिरे पराणि || रतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती | विश्वस्य नाभिं चरतो धरुवस्य कवेश्चित्तन्तुं मनसा वियन्तः || रतस्य हि वर्तनयः सुजातमिषो वाजाय परदिवःसचन्ते | अधीवासं रोदसी वावसाने घर्तैरन्नैर्वाव्र्धाते मधूनाम || सप्त सवसॄररुषीर्वावशानो विद्वान मध्व उज्जभाराद्र्शे कम | अन्तर्येमे अन्तरिक्षे पुराजा इछन वव्रिमविदत्पूषणस्य || सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात | आयोर्ह सकम्भ उपमस्य नीळे पथांविसर्गे धरुणेषु तस्थौ || असच्च सच्च परमे वयोमन दक्षस्य जन्मन्नदितेरुपस्थे | अग्निर्ह नः पर थमजा रतस्य पूर्व आयुनि वर्षभश्चधेनुः ||...

3 min · TheAum

Mandukya Upanishad, verse 6

Mandukya Upanishad, verse 6 Text एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥ eṣa sarveśvaraḥ eṣa sarvajña eṣo'ntaryāmyeṣa yoniḥ sarvasya prabhavāpyayau hi bhūtānām || 6 || 6. This is the Lord of all; this is the knower of all; this is the controller within; this is the source of all; and this is that from which all things originate and in which they finally disappear. Shankara Bhashya (commentary) This in its natural1 state, is the Lord (Īśvara) of all....

September 22, 2023 · 1 min · TheAum

Rig Veda - Mandala 6

tvaṁ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā | tvaṁ sīṁ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai || RV_6,001.01 adhā hotā ny asīdo yajīyān iḻas pada iṣayann īḍyaḥ san | taṁ tvā naraḥ prathamaṁ devayanto maho rāye citayanto anu gman || RV_6,001.02 vṛteva yantam bahubhir vasavyai3s tve rayiṁ jāgṛvāṁso anu gman | ruśantam agniṁ darśatam bṛhantaṁ vapāvantaṁ viśvahā dīdivāṁsam || RV_6,001.03 padaṁ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam | nāmāni cid dadhire yajñiyāni bhadrāyāṁ te raṇayanta saṁdṛṣṭau || RV_6,001....

May 5, 2023 · 69 min · TheAum

Katha Upanishad - Verse 1.1.6

Text: अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥ anupaśya yathā pūrve pratipaśya tathāpare । sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥ 6 ॥ 6. Call to mind how our ancestors behaved and mark also how others now behave; like corn, decays the mortal and like corn is born again. Shankara’s Commentary: Remember and reflect how your deceased ancestor’s father, grandfather and the rest conducted themselves; seeing them, it behoves you to travel in their path; see also how others, good men, now behave....

1 min · TheAum

Katha Upanishad - Verse 1.2.6

Text: न सांपरायः प्रतिभाति बालम् प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥ na sāṃparāyaḥ pratibhāti bālam pramādyantaṃ vittamohena mūḍham | ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me || 6 || 6. The way to the future does not shine for the ignorant man who blunders, rendered, blind by folly caused by wealth; thinking thus ‘this world is and none other,’ be gets into my power again and again....

2 min · TheAum

Katha Upanishad - Verse 1.3.6

Text: यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६ ॥ yastu vijñānavānbhavati yuktena manasā sadā | tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ || 6 || 6. But of him who knows and has a mind always controlled, the senses are always controllable as the good horses of the driver. Shankara’s Commentary: But of him who is a driver, the contrary of one already explained, i.e., of the driver who knows and who has the mind always under restraint, the senses standing in the place of the horses can be let go or stopped, i....

1 min · TheAum

Katha Upanishad - Verse 2.1.6

Text: यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६ ॥ yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata | guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata | etadvai tat || 6 || Who sees him seated within the five elements,—him who was born of Tapas (Brahman) who was born before the waters and who having entered the cavity of the heart, is therein seated. This verily is that....

1 min · TheAum

Katha Upanishad - Verse 2.2.6

Text: हन्त त इदं प्रवक्श्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६ ॥ hanta ta idaṃ pravakśyāmi guhyaṃ brahma sanātanam | yathā ca maraṇaṃ prāpya ātmā bhavati gautama || 6 || 6. To thee, Oh Gautama, I will explain the secret ancient Brahman and also how after death, the atman becomes. Shankara’s Commentary: I will now explain to thee again this secret ancient Brahman by whose knowledge cessation of all samsara results and not knowing which, how after death the atman travels in samsara....

1 min · TheAum

Katha Upanishad - Verse 2.3.6

Text: इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६ ॥ indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat | pṛthagutpadyamānānāṃ matvā dhīro na śocati || 6 || 6. The intelligent man knowing that the senses separately produced are distinct (from the atman) and also their rising and setting, does not grieve. Shankara’s Commentary: How is he to be known and what avails it to know him are explained. Of the senses, such as the ear, etc....

1 min · TheAum

Rig Veda - Book 01 - Hymn 006

Text: Rig Veda Book 1 Hymn 6 युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः | रोचन्तेरोचना दिवि || युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे | शोणा धर्ष्णू नर्वाहसा || केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे | समुषद्भिरजायथाः || आदह सवधामनु पुनर्गर्भत्वमेरिरे | दधाना नामयज्ञियम || वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः | अविन्द उस्रिया अनु || देवयन्तो यथा मतिमछा विदद्वसुं गिरः | महामनूषत शरुतम || इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा | मन्दू समानवर्चसा || अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति | गणैरिन्द्रस्य काम्यैः || अतः परिज्मन्ना गहि दिवो वा रोचनादधि | समस्मिन्न्र्ञ्जते गिरः || इतो वा सातिमीमहे दिवो वा पार्थिवादधि | इन्द्रं महोवा रजसः ||...

2 min · TheAum