Rig Veda - Book 05 - Hymn 5
Text: Rig Veda Book 5 Hymn 5 सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन | अग्नये जातवेदसे || नराशंसः सुषूदतीमं यज्ञम अदाभ्यः | कविर हि मधुहस्त्यः || ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम | सुखै रथेभिर ऊतये || ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत | भवा नः शुभ्र सातये || देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये | पर-पर यज्ञम पर्णीतन || सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा | दोषाम उषासम ईमहे || वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः | इमं नो यज्ञम आ गतम || इळा सरस्वती मही तिस्रो देवीर मयोभुवः | बर्हिः सीदन्त्व अस्रिधः || शिवस तवष्टर इहा गहि विभुः पोष उत तमना | यज्ञे-यज्ञे न उद अव || यत्र वेत्थ वनस्पते देवानां गुह्या नामानि | तत्र हव्यानि गामय || सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः |...