Rig Veda - Book 01 - Hymn 102

Text: Rig Veda Book 1 Hymn 102 इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे | तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु || अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः | अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम || तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे | आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः || वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे | अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज || नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः | अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव || गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः | अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः || उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः | अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर || तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना | अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि || तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः | सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः || तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च | तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय || विश्वाहेन्द्रो … ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 102

Text: Rig Veda Book 7 Hymn 102 पर्जन्याय पर गायत दिवस पुत्राय मीळ्हुषे | स नो यवसमिछतु || यो गर्भमोषधीनां गवां कर्णोत्यर्वताम | पर्जन्यःपुरुषीणाम || तस्मा इदास्ये हविर्जुहोता मधुमत्तमम | इळां नः संयतं करत || parjanyāya pra ghāyata divas putrāya mīḷhuṣe | sa no yavasamichatu || yo gharbhamoṣadhīnāṃ ghavāṃ kṛṇotyarvatām | parjanyaḥpuruṣīṇām || tasmā idāsye havirjuhotā madhumattamam | iḷāṃ naḥ saṃyataṃ karat || Translation: Rig Veda 1 SING forth and laud Parjanya, son of Heaven, who sends the gift of rain May he provide our pasturage....

1 min · TheAum

Rig Veda - Book 08 - Hymn 102

Text: Rig Veda Book 8 Hymn 102 तवमग्ने बर्हद वयो दधासि देव दाशुषे | कविर्ग्र्हपतिर्युवा || स न ईळानया सह देवानग्ने दुवस्युवा | चिकिद विभानवा वह || तवया ह सविद युजा वयं चोदिष्ठेन यविष्ठ्य | अभि षमोवाजसातये || और्वभ्र्गुवच्छुचिमप्नवानवदा हुवे | अग्निं समुद्रवाससम || हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः | अग्निं समुद्रवाससम || आ सवं सवितुर्यथा भगस्येव भुजिं हुवे | अग्निं समुद्रवाससम || अग्निं वो वर्धन्तमध्वराणां पुरूतमम | अछा नप्त्रे सहस्वते || अयं यथा न आभुवत तवष्टा रूपेव तक्ष्या | अस्य करत्वा यशस्वतः || अयं विश्वा अभि शरियो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 102

Text: Rig Veda Book 9 Hymn 102 कराणा शिशुर्महीनां हिन्वन्न्र्तस्य दीधितिम | विश्वापरि परिया भुवदध दविता || उप तरितस्य पाष्योरभक्त यद गुहा पदम | यज्ञस्य सप्त धामभिरध परियम || तरीणि तरितस्य धारया पर्ष्ठेष्वेरया रयिम | मिमीते अस्य योजना वि सुक्रतुः || जज्ञानं सप्त मातरो वेधामशासत शरिये | अयं धरुवो रयीणां चिकेत यत || अस्य वरते सजोषसो विश्वे देवासो अद्रुहः | सपार्हा भवन्ति रन्तयो जुषन्त यत || यमी गर्भं रताव्र्धो दर्शे चारुमजीजनन | कविं मंहिष्ठमध्वरे पुरुस्प्र्हम || समीचीने अभि तमना यह्वी रतस्य मातरा | तन्वाना यज्ञमानुषग यदञ्जते || करत्वा शुक्रेभिरक्षभिरणोरप वरजं दिवः | हिन्वन्न्र्तस्य दीधितिं पराध्वरे ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 102

Text: Rig Veda Book 10 Hymn 102 पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया | अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव || उत सम वातो वहति वासो.अस्या अधिरथं यदजयत सहस्रम | रथीरभून मुद्गलानी गविष्टौ भरे कर्तं वयचेदिन्द्रसेना || अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः | दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम || उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति | पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन || नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः | तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय || ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी | दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम || उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन | इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान || शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः | नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त || इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम | येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु || आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति | नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत || परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन | एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम || तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः | वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा ||...

4 min · TheAum

PDF Saundarya Lahari of Shankaracharya

PDF Saundarya Lahari of Shankaracharya PDF Saundarya Lahari of Shankaracharya

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.34-35

Mandukya Karika, verse 3.34-35 Text निगृहीतस्य मनसो निर्विकल्पस्य धीमतः । प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः ॥ ३४ ॥ nigṛhītasya manaso nirvikalpasya dhīmataḥ | pracāraḥ sa tu vijñeyaḥ suṣupte'nyo na tatsamaḥ || 34 || 34. The behaviour of the mind that is under control, i.e., which is free from all imaginations and that is endowed with discrimination, should be known. The condition of the mind in deep sleep is of another sort and not like that....

September 22, 2023 · 4 min · TheAum

Rig Veda - Book 01 - Hymn 103

Text: Rig Veda Book 1 Hymn 103 तत त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम | कषमेदमन्यद दिव्यन्यदस्य समी पर्च्यते समनेव केतुः || स धारयत पर्थिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज | अहन्नहिमभिनद रौहिणं वयहन वयंसं मघवा शचीभिः || स जातूभर्मा शरद्दधान ओजः पुरो विभिन्दन्नचरद विदासीः | विद्वान वज्रिन दस्यवे हेतिमस्यार्यं सहो वर्धया दयुम्नमिन्द्र || तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत | उपप्रयन दस्युहत्याय वज्री यद ध सूनुः शरवसे नाम दधे || तदस्येदं पश्यता भूरि पुष्टं शरदिन्द्रस्य धत्तन वीर्याय | स गा अविन्दत सो अविन्ददश्वान स ओषधीः सोपः स वनानि || भुरिकर्मणे वर्षभाय वर्ष्णे सत्यशुष्माय सुनवाम सोमम | य आद्र्त्या परिपन्थीव शूरो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 103

Text: Rig Veda Book 7 Hymn 103 संवत्सरं शशयाना बराह्मणा वरतचारिणः | वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः || दिव्या आपो अभि यदेनमायन दर्तिं न शुष्कं सरसी शयानम | गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति || यदीमेनानुशतो अभ्यवर्षीत तर्ष्यावतः पराव्र्ष्यागतायाम | अख्खलीक्र्त्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति || अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम | मण्डूको यदभिव्र्ष्टः कनिष्कन पर्ष्निः सम्प्र्ङकते हरितेन वाचम || यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः | सर्वं तदेषां सम्र्धेव पर्व यत सुवाचो वदथनाध्यप्सु || गोमायुरेको अजमायुरेकः पर्श्निरेको हरित एक एषाम | समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः || बराह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः | संवत्सरस्य तदहः परि षठ यन मण्डूकाः पराव्र्षीणं बभूव || बराह्मणासः सोमिनो वाचमक्रत बरह्म कर्ण्वन्तः परिवत्सरीणम | अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित || देवहितिं जुगुपुर्द्वादशस्य रतुं नरो न पर मिनन्त्येते | संवत्सरे पराव्र्ष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम || गोमायुरदादजमायुरदात पर्श्निरदाद धरितो नो वसूनि | गवां मण्डूका ददतः शतानि सहस्रसावे पर तिरन्त आयुः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 103

Text: Rig Veda Book 8 Hymn 103 अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः | उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः || पर दैवोदासो अग्निर्देवानछा न मज्मना | अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि || यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः | सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत || पर यं राये निनीषसि मर्तो यस्ते वसो दाशत | स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम || स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः | तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि || यो विश्वा दयते वसु होता मन्द्रो जनानाम | मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये || अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः | उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम || पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे | उपस्तुतासो अग्नये || आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः | कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत || परेष्ठमु परियाणां सतुह्यासावातिथिम | अग्निं रथानां यमम || उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति | दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः || मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः | यः सुहोता सवध्वरः || मो ते रिषन ये अछोक्तिभिर्वसो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 103

Text: Rig Veda Book 9 Hymn 103 पर पुनानाय वेधसे सोमाय वच उद्यतम | भर्तिं न भरा मतिभिर्जुजोषते || परि वाराण्यव्यया गोभिरञ्जानो अर्षति | तरी षधस्था पुनानः कर्णुते हरिः || परि कोशं मधुश्चुतमव्यये वारे अर्षति | अभि वाणीरषीणां सप्त नूषत || परि णेता मतीनां विश्वदेवो अदाभ्यः | सोमः पुनानश्चम्वोर्विशद धरिः || परि दैवीरनु सवधा इन्द्रेण याहि सरथम | पुनानो वाघद वाघद्भिरमर्त्यः || परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः | वयानशिः पवमानो वि धावति ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 103

Text: Rig Veda Book 10 Hymn 103 आशुः शिशानो वर्षभो न भीमो घनाघनः कषोभणश्चर्षणीनाम | संक्रन्दनो.अनिमिष एकवीरः शतं सेनाजयत साकमिन्द्रः || संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेनध्र्ष्णुना | तदिन्द्रेण जयत तत सहध्वं युधो नरैषुहस्तेन वर्ष्णा || स इषुहस्तैः स निषङगिभिर्वशी संस्रष्टा स युधैन्द्रो गणेन | संस्र्ष्टजित सोमपा बाहुशर्ध्युग्रधन्वाप्रतिहिताभिरस्ता || बर्हस्पते परि दीया रथेन रक्षोहामित्रानपबाधमानः | परभञ्जन सेनाः परम्र्णो युधा जयन्नस्माकमेध्यविता रथानाम || बलविज्ञाय सथविरः परवीरः सहस्वान वाजी सहमानौग्रः | अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमातिष्ठ गोवित || गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म परम्र्णन्तमोजसा | इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनुसं रभध्वम || अभि गोत्राणि सहसा गाहमानो....

4 min · TheAum

PDF Sayings

PDF Sayings PDF Sayings

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.36

Mandukya Karika, verse 3.36 Text अजमनिन्द्रमस्वप्नमनामकमरूपकम् । सकृद्विभातं सर्वज्ञं नोपचारः कथंचन ॥ ३६ ॥ ajamanindramasvapnamanāmakamarūpakam | sakṛdvibhātaṃ sarvajñaṃ nopacāraḥ kathaṃcana || 36 || 36. (This Brahman is) birthless, free from sleep and dream, without name and form, ever-effulgent and omniscient. Nothing has to be done in any way (with respect to Brahman). Shankara Bhashya (commentary) Brahman is both within and without as well as unborn, as there is no cause for its passing into birth....

September 22, 2023 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 104

Text: Rig Veda Book 1 Hymn 104 योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा | विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे || ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात | देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम || अव तमन भरते केतवेदा अव तमना भरते फेनमुदन | कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः || युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः | अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते || परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात | अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः || स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे | मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय || अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय | मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः || मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः | आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि || अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय | उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ||...

4 min · TheAum