Rig Veda - Book 01 - Hymn 102
Text: Rig Veda Book 1 Hymn 102 इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे | तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु || अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः | अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम || तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे | आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः || वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे | अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज || नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः | अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव || गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः | अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः || उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः | अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर || तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना | अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि || तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः | सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः || तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च | तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय || विश्वाहेन्द्रो … ||...