Mandukya Karika, verse 3.31

Mandukya Karika, verse 3.31 Text मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम् । मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते ॥ ३१ ॥ manodṛśyamidaṃ dvaitaṃ yatkiṃcitsacarācaram | manaso hyamanībhāve dvaitaṃ naivopalabhyate || 31 || 31. All these dual objects, comprising everything that is movable and immovable, perceived by the mind (are mind alone). For, duality is never experienced when the mind ceases to act. Shankara Bhashya (commentary) It has been said that it is the mind alone which appears as dual (objects) like the appearance of the snake in the rope....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 100

Text: Rig Veda Book 1 Hymn 100 स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट | सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती || यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति | वर्षन्तमः सखिभिः सवेभिरेवैर्म… || दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः | तरद्द्वेषाः सासहिः पौंस्येभिर्म… || सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन | रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म… || स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान | सनीळेभिः शरवस्यानि तूर्वन म… || स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत | अस्मिन्नहन सत्पतिः पुरुहूतो म… || तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम | स विश्वस्य करुणस्येश एको म… || तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय | सो अन्धे चित तमसि जयोतिर्विदन म… || स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि | स कीरिणा चित सनिता धनानि म… || स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य | स पौंस्येभिरभिभूरशस्तीर्म… || स जामिभिर्यत समजाति मीळ्हे....

6 min · TheAum

Rig Veda - Book 07 - Hymn 100

Text: Rig Veda Book 7 Hymn 100 नू मर्तो दयते सनिष्यन यो विष्णव उरुगायाय दाशत | पर यः सत्राचा मनसा यजात एतावन्तं नर्यम आविवासात || तवं विष्णो सुमतिं विश्वजन्याम अप्रयुताम एवयावो मतिं दाः | पर्चो यथा नः सुवितस्य भूरेर अश्वावतः पुरुश्चन्द्रस्य रायः || तरिर देवः पर्थिवीम एष एतां वि चक्रमे शतर्चसम महित्वा | पर विष्णुर अस्तु तवसस तवीयान तवेषं हय अस्य सथविरस्य नाम || वि चक्रमे पर्थिवीम एष एतां कषेत्राय विष्णुर मनुषे दशस्यन | धरुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार || पर तत ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान | तं तवा गर्णामि तवसम अतव्यान कषयन्तम अस्य रजसः पराके || किम इत ते विष्णो परिचक्ष्यम भूत पर यद ववक्षे शिपिविष्टो अस्मि | मा वर्पो अस्मद अप गूह एतद यद अन्यरूपः समिथे बभूथ || वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम | वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 100

Text: Rig Veda Book 8 Hymn 100 अयं त एमि तन्वा पुरस्ताद विश्वे देवा अभि मा यन्ति पश्चात | यदा मह्यं दीधरो भागमिन्द्रादिन मया कर्णवो वीर्याणि || दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः | असश्च तवं दक्षिणतः सखा मे.अधा वर्त्राणिजङघनाव भूरि || पर सु सतोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति | नेन्द्रो अस्तीति नेम उ तव आह क ईं ददर्श कमभिष्टवाम || अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना | रतस्य मा परदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि || आ यन मा वेना अरुहन्न्र्तस्यनेकमासीनं हर्यतस्य पर्ष्ठे | मनश्चिन मे हर्द आ परत्यवोचदचिक्रदञ्छिशुमन्तः सखायः || विश्वेत ता ते सवनेषु परवाच्या या चकर्थ मघवन्निन्द्र सुन्वते | पारावतं यत पुरुसम्भ्र्तं वस्वपाव्र्णोः शरभाय रषिबन्धवे || पर नूनं धावता पर्थं नेह यो वो अवावरीत | नि षीं वर्त्रस्य मर्मणि वज्रमिन्द्रो अपीपतत || मनोजवा अयमान आयसीमतरत पुरम | दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत || समुद्रे अन्तः शयत उद्ना वज्रो अभीव्र्तः | भरन्त्यस्मैसंयतः पुरःप्रस्रवणा बलिम || यद वाग वदन्त्यविचेतनानि राष्ट्री देवानां निषसादमन्द्रा | चतस्र ऊर्जं दुदुहे पयांसि कव सविदस्याः परमं जगाम || देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति | सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु || सखे विष्णो वितरं वि करमस्व दयौर्देहि लोकं वज्राय विष्कभे | हनाव वर्त्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु परसवे विस्र्ष्टाः ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 100

Text: Rig Veda Book 9 Hymn 100 अभी नवन्ते अद्रुहः परियमिन्द्रस्य काम्यम | वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः || पुनान इन्दवा भर सोम दविबर्हसं रयिम | तवं वसूनिपुष्यसि विश्वानि दाशुषो गर्हे || तवं धियं मनोयुजं सर्जा वर्ष्टिं न तन्यतुः | तवं वसूनि पार्थिवा दिव्या च सोम पुष्यसि || परि ते जिग्युषो यथा धारा सुतस्य धावति | रंहमाणाव्यव्ययं वारं वाजीव सानसिः || करत्वे दक्षाय नः कवे पवस्व सोम धारया | इन्द्राय पातवे सुतो मित्राय वरुणाय च || पवस्व वाजसातमः पवित्रे धारया सुतः | इन्द्राय सोमविष्णवे देवेभ्यो मधुमत्तमः || तवां रिहन्ति मातरो हरिं पवित्रे अद्रुहः | वत्सं जातंन धेनवः पवमान विधर्मणि || पवमान महि शरवश्चित्रेभिर्यासि रश्मिभिः | शर्धन तमांसि जिघ्नसे विश्वानि दाशुषो गर्हे || तवं दयां च महिव्रत पर्थिवीं चाति जभ्रिषे | परति दरापिममुञ्चथाः पवमान महित्वना ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 100

Text: Rig Veda Book 10 Hymn 100 इन्द्र दर्ह्य मघवन तवावदिद भुज इह सतुतः सुतपाबोधि नो वर्धे | देवेभिर्नः सविता परावतु शरुतमासर्वतातिमदितिं वर्णीमहे || भराय सु भरत भागं रत्वियं पर वायवे शुचिपेक्रन्ददिष्टये | गौरस्य यः पयसः पीतिमानश आसर्वतातिमदितिं वर्णीमहे || आ नो देवः सविता साविषद वय रजूयते यजमानायसुन्वते | यथा देवान परतिभूषेम पाकवदा सर्वतातिमदितिं वर्णीमहे || इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः | यथा-यथा मित्रधितानि सन्दधुरा सर्वतातिमदितिं वर्णीमहे || इन्द्र उक्थेन शवसा परुर्दधे बर्हस्पते परतरीतास्यायुषः | यज्ञो मनुः परमतिर्नः पिता हि कमासर्वतातिमदितिं वर्णीमहे || इन्द्रस्य नु सुक्र्तं दैव्यं सहो....

4 min · TheAum

PDF Sandilya Bhakti Sutras Harshananda

PDF Sandilya Bhakti Sutras Harshananda PDF Sandilya Bhakti Sutras Harshananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.32

Mandukya Karika, verse 3.32 Text आत्मसत्यानुबोधेन न संकल्पयते यदा । अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् ॥ ३२ ॥ ātmasatyānubodhena na saṃkalpayate yadā | amanastāṃ tadā yāti grāhyābhāve tadagraham || 32 || 32. When the mind does not imagine on account of the knowledge of the Truth which is Ātman, then it ceases to be mind and becomes free from all idea of cognition, for want of objects to be cognised. Shankara Bhashya (commentary) How does the mind become naught?...

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 101

Text: Rig Veda Book 1 Hymn 101 पर मन्दिने पितुमदर्चता वचो यः कर्ष्णगर्भा निरहन्न्र्जिश्वना | अवस्यवो वर्षणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे || यो वयंसं जाह्र्षाणेन मन्युना यः शम्बरं यो अहन पिप्रुमव्रतम | इन्द्रो यः शुष्णमशुषं नयाव्र्णं म. .. || यस्य दयावाप्र्थिवी पौंस्यं महद यस्य वरते वरुणो यस्य सूर्यः | यस्येन्द्रस्य सिन्धवः सश्चति वरतं म… || यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणि कर्मणि सथिरः | वीळोश्चिदिन्द्रो यो असुन्वतो वधो म… || यो विश्वस्य जगतः पराणतस पतिर्यो बरह्मणे परथमो गा अविन्दत | इन्द्रो यो दस्यून्रधरानवातिरन म… || यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः | इन्द्रं यं विश्वा भुवनाभि सन्दधुर्म… || रुद्राणामेति परदिशा विचक्षणो रुद्रेभिर्योषा तनुते पर्थु जरयः | इन्द्रं मनीषा अभ्यर्चति शरुतं म… || यद वा मरुत्वः परमे सधस्थे यद वावमे वर्जने मादयासे | अत आ याह्यध्वरं नो अछा तवाया हविश्चक्र्मा सत्यराधः || तवायेन्द्र सोमं सुषुमा सुदक्ष तवाया हविश्चक्र्मा बरह्मवाहः | अधा नियुत्वः सगणो मरुद्भिरस्मिन यज्ञे बर्हिषिमादयस्व || मादयस्व हरिभिर्ये त इन्द्र वि षयस्व शिप्रे वि सर्जस्व धेने | आ तवा सुशिप्र हरयो वहन्तूशन हव्यानि परति नो जुषस्व || मरुत्स्तोत्रस्य वर्जनस्य गोपा वयमिन्द्रेण सनुयाम वाजम | तन नो … ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 101

Text: Rig Veda Book 7 Hymn 101 तिस्रो वाचः पर वद जयोतिरग्रा या एतद दुह्रे मधुदोघम ऊधः | स वत्सं कर्ण्वन गर्भम ओषधीनां सद्यो जातो वर्षभो रोरवीति || यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे | स तरिधातु शरणं शर्म यंसत तरिवर्तु जयोतिः सवभिष्ट्य अस्मे || सतरीर उ तवद भवति सूत उ तवद यथावशं तन्वं चक्र एषः | पितुः पयः परति गर्भ्णाति माता तेन पिता वर्धते तेन पुत्रः || यस्मिन विश्वानि भुवनानि तस्थुस तिस्रो दयावस तरेधा सस्रुर आपः | तरयः कोशास उपसेचनासो मध्व शचोतन्त्य अभितो विरप्शम || इदं वचः पर्जन्याय सवराजे हर्दो अस्त्व अन्तरं तज जुजोषत | मयोभुवो वर्ष्टयः सन्त्व अस्मे सुपिप्पला ओषधीर देवगोपाः || स रेतोधा वर्षभः शश्वतीनां तस्मिन्न आत्मा जगतस तस्थुषश च | तन म रतम पातु शतशारदाय यूयम पात सवस्तिभिः सदा नः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 101

Text: Rig Veda Book 8 Hymn 101 रधगित्था स मर्त्यः शशमे देवतातये | यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये || वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा | ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः || पर यो वां मित्रावरुणाजिरो दूतो अद्रवत | अयःशीर्षा मदेरघुः || न यः सम्प्र्छे न पुनर्हवीतवे नसंवादाय रमते | तस्मान नो अद्य सम्र्तेरुरुष्यतं बाहुभ्यां न उरुष्यतम || पर मित्राय परार्यम्णे सचथ्यं रतावसो | वरूथ्यं वरुणे छन्द्यं वच सतोत्रं राजसु गायत || ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम | तेधामान्यम्र्ता मर्त्यानामदब्धा अभि चक्षते || आ मे वचांस्युद्यता दयुमत्तमानि कर्त्वा | उभा यातं नासत्या सजोषसा परति हव्यानि वीतये || रातिं यद वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू | पराचीं होत्रां परतिरन्तावितं नरा गर्णाना जमदग्निना || आ नो यज्ञं दिविस्प्र्शं वायो याहि सुमन्मभिः | अन्तः पवित्र उपरि शरीणानो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 101

Text: Rig Veda Book 9 Hymn 101 पुरोजिती वो अन्धसः सुताय मादयित्नवे | अप शवानं शनथिष्टन सखायो दीर्घजिह्व्यम || यो धारया पावकया परिप्रस्यन्दते सुतः | इन्दुरश्वो न कर्त्व्यः || तं दुरोषमभी नरः सोमं विश्वाच्या धिया | यज्ञं हिन्वन्त्यद्रिभिः || सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः | पवित्रवन्तोक्षरन देवान गछन्तु वो मदाः || इन्दुरिन्द्राय पवत इति देवासो अब्रुवन | वाचस पतिर्मखस्यते विश्वस्येशान ओजसा || सहस्रधारः पवते समुद्रो वाचमीङखयः | सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे || अयं पूषा रयिर्भगः सोमः पुनानो अर्षति | पतिर्विश्वस्य भूमनो वयख्यद रोदसी उभे || समु परिया अनूषत गावो मदाय घर्ष्वयः | सोमासः कर्ण्वते पथः पवमानास इन्दवः || य ओजिष्ठस्तमा भर पवमन शरवाय्यम | यः पञ्चचर्षणीरभि रयिं येन वनामहै || सोमाः पवन्त इन्दवो....

4 min · TheAum

Rig Veda - Book 10 - Hymn 101

Text: Rig Veda Book 10 Hymn 101 उद बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः | दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवये वः || मन्द्रा कर्णुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वम | इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः || युनक्त सीरा वि युगा तनुध्वं कर्ते योनौ वपतेह बीजम | गिरा च शरुष्टिः शभरा असन नो नेदीय इत सर्ण्यःपक्वमेयात || सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक | धीरादेवेषु सुम्नया || निराहावान कर्णोतन सं वरत्रा दधातन | सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम || इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम | उद्रिणं सिञ्चेक्षितम || परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम | दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम || वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि | पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम || आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह | सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः || आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः | परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त || उभे धुरौ वह्निरापिब्दमानो....

4 min · TheAum

PDF Saundarya Lahari Swami Tapasyananda RKmath

PDF Saundarya Lahari Swami Tapasyananda RKmath PDF Saundarya Lahari Swami Tapasyananda RKmath

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.33

Mandukya Karika, verse 3.33 Text अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते । ब्रह्मज्ञेयमजं नित्यमजेनाजं विबुध्यते ॥ ३३ ॥ akalpamajaṃ jñānaṃ jñeyābhinnaṃ pracakṣate | brahmajñeyamajaṃ nityamajenājaṃ vibudhyate || 33 || 33. The knowledge (Jñānam) which is unborn and free from all imaginations is ever inseparable from the knowable. The immutable and birthless Brahman is the sole object of knowledge. The birthless is known by the birthless. Shankara Bhashya (commentary) If all this duality be illusory, how is the knowledge of the Self to be realised?...

September 22, 2023 · 2 min · TheAum