Rig Veda - Book 09 - Hymn 93

Text: Rig Veda Book 9 Hymn 93 साकमुक्षो मर्जयन्त सवसारो दश धीरस्य धीतयो धनुत्रीः | हरिः पर्यद्रवज्जाः सूर्यस्य दरोणं ननक्षे अत्यो न वाजी || सं मात्र्भिर्न शिशुर्वावशानो वर्षा दधन्वे पुरुवारोद्भिः | मर्यो न योषामभि निष्क्र्तं यन सं गछते कलश उस्रियाभिः || उत पर पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः | मूर्धानं गावः पयसा चमूष्वभि शरीणन्ति वसुभिर्न निक्तैः || स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः | रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम || नू नो रयिमुप मास्व नर्वन्तं पुनानो वाताप्यं विश्वश्चन्द्रम | पर वन्दितुरिन्दो तार्यायुः परातर्मक्षू धियावसुर्जगम्यात ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 93

Text: Rig Veda Book 10 Hymn 93 महि दयावाप्र्थिवी भूतमुर्वी नारी यह्वी न रोदसीसदं नः | तेभिर्नः पातं सह्यस एभिर्नः पातंशूषणि || यज्ञे-यज्ञे स मर्त्यो देवान सपर्यति | यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान || विश्वेषामिरज्यवो देवानां वार्महः | विश्वे हिविश्वमहसो विश्वे यज्ञेषु यज्ञियाः || ते घा राजानो अम्र्तस्य मन्द्रा अर्यमा मित्रो वरुणःपरिज्मा | कद रुद्रो नर्णां सतुतो मरुतः पूषणो भगः || उत नो नक्तमपां वर्षण्वसू सूर्यामासा सदनायसधन्या | सचा यत साद्येषामहिर्बुध्नेषु बुध्न्यः || उत नो देवावश्विना शुभस पती धामभिर्मित्रावरुणाुरुष्यताम | महः स राय एषते....

4 min · TheAum

PDF Prashna

PDF Prashna PDF Prashna

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.25

Mandukya Karika, verse 3.25 Text संभूतेरपवादाच्च संभवः प्रतिषिध्यते । को न्वेनं जनयेदिति कारणं प्रतिषिध्यते ॥ २५ ॥ saṃbhūterapavādācca saṃbhavaḥ pratiṣidhyate | ko nvenaṃ janayediti kāraṇaṃ pratiṣidhyate || 25 || 25. Again, by the negation of creation (Sambhūti) the passing into birth is refuted. Causality (in respect of Ātman) is denied by such a statement as, “who can cause it to pass into birth?” Shankara Bhashya (commentary) By the condemnation of Sambhūti 1 (i....

September 22, 2023 · 4 min · TheAum

Rig Veda - Book 01 - Hymn 094

Text: Rig Veda Book 1 Hymn 94 इमं सतोममर्हते जातवेदसे रथमिव सं महेमा मनीषया | भद्रा हि नः परमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || यस्मै तवमायजसे स साधत्यनर्वा कषेति दधते सुवीर्यम | स तूताव नैनमश्नोत्यंहतिरग्ने … || शकेम तवा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम | तवमादित्याना वह तान हयुश्मस्यग्ने … || भरामेध्मं कर्णवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम | जीवातवे परतरं साधया धियो.अग्ने … || विशां गोपा अस्य चरन्ति जन्तवो दविपच्च यदुत चतुष्पदक्तुभिः | चित्रः परकेत उषसो महानस्य अग्ने … || तवमध्वर्युरुत होतासि पूर्व्यः परशास्ता पोता जनुषा पुरोहितः | विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने ....

6 min · TheAum

Rig Veda - Book 07 - Hymn 94

Text: Rig Veda Book 7 Hymn 94 इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः | अभ्राद वर्ष्टिरिवाजनि || शर्णुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः | ईशानापिप्यतं धियः || मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये | मा नो रीरधतं निदे || इन्द्रे अग्ना नमो बर्हत सुव्र्क्तिमेरयामहे | धिया धेना अवस्यवः || ता हि शश्वन्त ईळत इत्था विप्रास ऊतये | सबाधो वाजसातये || ता वां गीर्भिर्विपन्यवः परयस्वन्तो हवामहे | मेधसाता सनिष्यवः || इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा | मा नो दुःशंस ईशत || मा कस्य नो अररुषो धूर्तिः परणं मर्त्यस्य | इन्द्राग्नीशर्म यछतम || गोमद धिरण्यवद वसु यद वामश्वावदीमहे | इन्द्राग्नीतद वनेमहि || यत सोम आ सुते नर इन्द्राग्नी अजोहवुः | सप्तीवन्ता सपर्यवः || उक्थेभिर्व्र्त्रहन्तमा या मन्दाना चिदा गिरा | आङगूषैराविवासतः || ताविद दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम | आभोगं हन्मना हतमुदधिं हन्मना हतम ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 94

Text: Rig Veda Book 8 Hymn 94 गौर्धयति मरुतां शरवस्युर्माता मघोनाम | युक्ता वह्नी रथानाम || यस्या देवा उपस्थे वरता विश्वे धारयन्ति | सूर्यामासाद्र्शे कम || तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः | मरुतः सोमपीतये || अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः | उत सवराजो अश्विना || पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः | तरिषधस्थस्य जावतः || उतो नवस्य जोषमानिन्द्रः सुतस्य गोमतः | परातर्होतेव मत्सति || कदत्विषन्त सूरयस्तिर आप इव सरिधः | अर्षन्ति पूतदक्षसः || कद वो अद्य महानां देवानामवो वर्णे | तमना च दस्मवर्चसाम || आ ये विश्वा पार्थिवानि पप्रथन रोचना दिवः | मरुतःसोमपीतये || तयान नु पूतदक्षसो दिवो वो मरुतो हुवे | अस्य सोमस्य पीतये || तयान नु ये वि रोदसी तस्तभुर्मरुतो हुवे | अस्य सोमस्य पीतये || तयं नु मारुतं गणं गिरिष्ठां वर्षणं हुवे | अस्यसोमस्य पीतये ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 94

Text: Rig Veda Book 9 Hymn 94 अधि यदस्मिन वाजिनीव शुभ सपर्धन्ते धियः सूर्ये नविशः | अपो वर्णानः पवते कवीयन वरजं न पशुवर्धनाय मन्म || दविता वयूर्ण्वन्नम्र्तस्य धाम सवर्विदे भुवनानि परथन्त | धियः पिन्वानाः सवसरे न गाव रतायन्तीरभि वावश्र इन्दुम || परि यत कविः काव्या भरते शूरो न रथो भुवनानि विश्वा | देवेषु यशो मर्ताय भूषन दक्षाय रायः पुरुभूषु नव्यः || शरिये जातः शरिय आ निरियाय शरियं वयो जरित्र्भ्यो दधाति | शरियं वसाना अम्र्तत्वमायन भवन्ति सत्या समिथा मितद्रौ || इषमूर्जमभ्यर्षाश्वं गामुरु जयोतिः कर्णुहि मत्सि देवान | विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसेसोम शत्रून ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 94

Text: Rig Veda Book 10 Hymn 94 परैते वदन्तु पर वयं वदाम गरावभ्यो वाचं वदतावदद्भ्यः | यदद्रयः पर्वताः साकमाशवः शलोकंघोषं भरथेन्द्राय सोमिनः || एते वदन्ति शतवत सहस्रवदभि करन्दन्ति हरितेभिरासभिः | विष्ट्वी गरावाणः सुक्र्तः सुक्र्त्यया होतुश्चित पूर्वे हविरद्यमाशत || एते वदन्त्यविदन्नना मधु नयूङखयन्ते अधि पक्वामिषि | वर्क्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वाव्र्षभाः परेमराविषुः || बर्हद वदन्ति मदिरेण मन्दिनेन्द्रं करोशन्तो.अविदन्ननामधु | संरभ्या धीराः सवस्र्भिरनर्तिषुराघोषयन्तः पर्थिवीमुपब्दिभिः || सुपर्णा वाचमक्रतोप दयव्याखरे कर्ष्णा इषिरानर्तिषुः | नयं नि यन्त्युपरस्य निष्क्र्तं पुरू रेतोदधिरे सूर्यश्वितः || उग्रा इव परवहन्तः समायमुः साकं युक्ता वर्षणोबिभ्रतो धुरः | यच्छ्वसन्तो जग्रसाना अराविषुःश्र्ण्व एषां परोथथो अर्वतामिव || दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः | दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्तावहद्भ्यः || ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येतिहर्यतम | त ऊ सुतस्य सोम्यस्यान्धसो....

5 min · TheAum

PDF Ramayana of Valmiki translator Hari Prasad Shastri

PDF Ramayana of Valmiki translator Hari Prasad Shastri PDF Ramayana of Valmiki translator Hari Prasad Shastri

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.26

Mandukya Karika, verse 3.26 Text स एष नेति नेतीति व्याख्यातं निह्नुते यतः । सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते ॥ २६ ॥ sa eṣa neti netīti vyākhyātaṃ nihnute yataḥ | sarvamagrāhyabhāvena hetunājaṃ prakāśate || 26 || 26. As the Śruti passage, “It is not this, not this” on account of the incomprehensibility of Ātman, negates all (dualistic) ideas described; (as the means for the attainment of Ātman), therefore the birthless (Ātman alone) exists (and not any duality)....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 095

Text: Rig Veda Book 1 Hymn 95 दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते | हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः || दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम | तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति || तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु | पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु || क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः | बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान || आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे | उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते || उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः | स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः || उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन | उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति || तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः | कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव || उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम | विश्वेभिरग्ने सवयशोभिरिद्धो....

4 min · TheAum

Rig Veda - Book 07 - Hymn 95

Text: Rig Veda Book 7 Hymn 95 पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः | परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः || एकाचेतत सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात | रायश्चेतन्ती भुवनस्य भूरेर्घ्र्तं पयो दुदुहे नाहुषाय || स वाव्र्धे नर्यो योषणासु वर्षा शिशुर्व्र्षभो यज्ञियासु | स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं माम्र्जीत || उत सया नः सरस्वती जुषाणोप शरवत सुभगा यज्णे अस्मिन | मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः || इमा जुह्वाना युष्मदा नमोभिः परति सतोमं सरस्वति जुषस्व | तव शर्मन परियतमे दधाना उप सथेयाम शरणं न वर्क्षम || अयमु ते सरस्वति वसिष्ठो दवाराव रतस्य सुभगे वयावः | वर्ध शुभ्रे सतुवते रासि वाजान यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 95

Text: Rig Veda Book 8 Hymn 95 आ तवा गिरो रथीरिवास्थुः सुतेषु गिर्वणः | अभि तवा समनूषतेन्द्र वत्सं न मातरः || आ तवा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः | पिबा तवस्यान्धस इन्द्र विश्वासु ते हितम || पिबा सोमं मदाय कमिन्द्र शयेनाभ्र्तं सुतम | तवं हिशश्वतीनां पती राजा विशामसि || शरुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति | सुवीर्यस्य गोमतो रायस पूर्धि महानसि || इन्द्र यस्ते नवायसीं गिरं मन्द्रामजीजनत | चिकित्विन्मनसं धियं परत्नां रतस्य पिप्युषीम || तमु षटवाम यं गिर इन्द्रमुक्थानि वाव्र्धुः | पुरूण्यस्य पौंस्या सिषासन्तो वनामहे || एतो नविन्द्रं सतवाम शुद्धं शुद्धेन साम्ना | शुद्धैरुक्थैर्वाव्र्ध्वांसं शुद्ध आशीर्वान ममत्तु || इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः | शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः || इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे | शुद्धो वर्त्राणि जिघ्नसे शुद्धो वाजं सिषाससि ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 95

Text: Rig Veda Book 9 Hymn 95 कनिक्रन्ति हरिरा सर्ज्यमानः सीदन वनस्य जठरे पुनानः | नर्भिर्यतः कर्णुते निर्णिजं गा अतो मतीर्जनयतस्वधाभिः || हरिः सर्जानः पथ्यां रतस्येयर्ति वाचमरितेव नावम | देवो देवानां गुह्यानि नामाविष कर्णोति बर्हिषि परवाचे || अपामिवेदूर्मयस्तर्तुराणाः पर मनीषा ईरते सोममछ | नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम || तं मर्म्र्जानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम | तं वावशानं मतयः सचन्ते तरितो बिभर्ति वरुणं समुद्रे || इष्यन वाचमुपवक्तेव होतुः पुनान इन्दो वि षया मनीषाम | इन्द्रश्च यत कषयथः सौभगाय सुवीर्यस्य पतयःस्याम ||...

2 min · TheAum