Rig Veda - Book 08 - Hymn 91

Text: Rig Veda Book 8 Hymn 91 कन्या वारवायती सोममपि सरुताविदत | अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै तवा शक्राय सुनवै तवा || असौ य एषि वीरको गर्हं-गर्हं विचाकशद | इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम || आ चन तवा चिकित्सामो.अधि चन तवा नेमसि | शनैरिव शनकैरिवेन्द्रायेन्दो परि सरव || कुविच्छकत कुवित करत कुविन नो वस्यसस करत | कुवित पतिद्विषो यतीरिन्द्रेण संगमामहै || इमानि तरीणि विष्टपा तानीन्द्र वि रोहय | शिरस्ततस्योर्वरामादिदं म उपोदरे || असौ च या न उर्वरादिमां तन्वं मम | अथो ततस्य यच्छिरः सर्वा ता रोमशा कर्धि || खे रथस्य खे....

3 min · TheAum

Rig Veda - Book 09 - Hymn 91

Text: Rig Veda Book 9 Hymn 91 असर्जि वक्वा रथ्ये यथाजौ धिया मनोता परथमो मनीषी | दश सवसारो अधि सानो अव्ये.अजन्ति वह्निं सदनान्यछ || वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः | पर यो नर्भिरम्र्तो मर्त्येभिर्मर्म्र्जानो.अविभिर्गोभिरद्भिः || वर्षा वर्ष्ने रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयोगोः | सहस्रं रक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति || रुजा दर्ळ्हा चिद रक्षसः सदांसि पुनान इन्द ऊर्णुहि विवाजान | वर्श्चोपरिष्टात तुजता वधेन ये अन्ति दूरादुपनायमेषाम || स परत्नवन नव्यसे विश्ववार सूक्ताय पथः कर्णुहि पराचः | ये दुःषहासो वनुषा बर्हन्तस्तांस्ते अश्याम पुरुक्र्त पुरुक्षो || एवा पुनानो अपः सवर्गा अस्मभ्यं तोका तनयानि भूरि | शं नः कषेत्रमुरु जयोतींषि सोम जयों नः सूर्यन्द्र्शये रिरीहि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 91

Text: Rig Veda Book 10 Hymn 91 सं जाग्र्वद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस पदे | विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखा सखीयते || स दर्शतश्रीरतिथिर्ग्र्हे-गर्हे वने-वने शिश्रियेतक्ववीरिव | जनं-जनं जन्यो नाति मन्यते विश आक्षेति विश्यो विशं विशम || सुदक्षो दक्षैः करतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववित | वसुर्वसूनां कषयसि तवमेक इद दयावा चयानि पर्थिवी च पुष्यतः || परजानन्नग्ने तव योनिं रत्वियमिळायास पदे घर्तवन्तमासदः | आ ते चिकित्र उषसामिवेतयो.अरेपसः सूर्यस्येवरश्मयः || तव शरियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः | यदोषधीरभिस्र्ष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये || तमोषधीर्दधिरे गर्भं रत्वियं तमापो अग्निंजनयन्त मातरः | तमित समानं वनिनश्च वीरुधोऽनतर्वतीश्च सुवते च विश्वहा || वातोपधूत इषितो वशाननु तर्षु यदन्ना वेविषद्वितिष्ठसे | आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्ने अजराणि धक्षतः || मेधाकारं विदथस्य परसाधनमग्निं होतारम्परिभूतमं मतिम | तमिदर्भे हविष्या समानमित्तमिन महे वर्णते नान्यं तवत || तवामिदत्र वर्णते तवायवो होतारमग्ने विदथेषुवेधसः | यद देवयन्तो दधति परयाण्सि ते हविष्मन्तोमनवो वर्क्तबर्हिषः || तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | तव परशास्त्रं तवमध्वरीयसि बरह्माचासि गर्हपतिश्च नो दमे || यस्तुभ्यमग्ने अम्र्ताय मर्त्यः समिधा दाशदुत वाहविष्क्र्ति | तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसि || इमा अस्मै मतयो वाचो अस्मदान रचो गिरः सुष्टुतयःसमग्मत | वसूयवो वसवे जातवेदसे वर्द्धासु चिद वर्धनोयासु चाकनत || इमां परत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतु नः | भूया अन्तरा हर्द्यस्य निस्प्र्शे जायेवपत्य उशती सुवासाः || यस्मिन्नश्वास रषभास उक्षणो वशा मेषावस्र्ष्टास आहुताः | कीलालपे सोमप्र्ष्ठाय वेधसेह्र्दा मतिं जनये चारुमग्नये || अहाव्यग्ने हविरास्ये ते सरुचीव घर्तं चम्वीव सोमः | वाजसनिं रयिमस्मे सुवीरं परशस्तं धेहि यशसम्ब्र्हन्तम ||...

5 min · TheAum

PDF Panchadashi Vidyaranya Swahananda

PDF Panchadashi Vidyaranya Swahananda PDF Panchadashi Vidyaranya Swahananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.23

Mandukya Karika, verse 3.23 Text भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः । निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥ bhūtato'bhūtato vāpi sṛjyamāne samā śrutiḥ | niścitaṃ yuktiyuktaṃ ca yattadbhavati netarat || 23 || 23. The passing into birth may be real or illusory. Both these views are equally mentioned in the Śruti. That which is supported by Śruti and corroborated by reason, is alone true and not the other. Shankara Bhashya (commentary) (Objection)—Those1 who do not admit the change or the passing into birth of Brahman, cannot justify the Scriptural passages which support creation....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 092

Text: Rig Veda Book 1 Hymn 92 एता उ तया उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते | निष्क्र्ण्वाना आयुधानीव धर्ष्णवः परति गावोऽरुषीर्यन्ति मातरः || उदपप्तन्नरुणा भानवो वर्था सवायुजो अरुषीर्गा अयुक्सत | अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः || अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः | इषं वहन्तीः सुक्र्ते सुदानवे विश्वेदह यजमानाय सुन्वते || अधि पेशांसि वपते नर्तूरिवापोर्णुते वक्ष उस्रेव बर्जहम | जयोतिर्विश्वस्मै भुवनाय कर्ण्वती गावो न वरजं वयुषा आवर्तमः || परत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वम | सवरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत || अतारिष्म तमसस पारमस्योषा उछन्ती वयुना कर्णोति | शरिये छन्दो न समयते विभाती सुप्रतीका सौमनसायाजीगः || भास्वती नेत्री सून्र्तानां दिव सतवे दुहिता गोतमेभिः | परजावतो नर्वतो अश्वबुध्यानुषो गोग्रानुप मासि वाजान || उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम | सुदंससा शरवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम || विश्वानि देवी भुवनाभिचक्ष्या परतीची चक्षुरुर्विया वि भाति | विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः || पुनः-पुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना | शवघ्नीव कर्त्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः || वयूर्ण्वती दिवो अन्तानबोध्यप सवसारं सनुतर्युयोति | परमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति || पशून न चित्रा सुभगा परथाना सिन्धुर्न कषोद उर्विया वयश्वैत | अमिनती दैव्यानि वरतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना || उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति | येन तोकंच तनयं च धामहे || उषो अद्येह गोमत्यश्वावति विभावरि | रेवदस्मे वयुछ सून्र्तावति || युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषः | अथा नोविश्वा सौभगान्या वह || अश्विना वर्तिरस्मदा गोमद दस्रा हिरण्यवत | अर्वाग रथं समनसा नि यछतम || यावित्था शलोकमा दिवो जयोतिर्जनाय चक्रथुः | आ नूर्जं वहतमश्विना युवम || एह देवा मयोभुवा दस्रा हिरण्यवर्तनी | उषर्बुधो वहन्तु सोमपीतये ||...

5 min · TheAum

Rig Veda - Book 07 - Hymn 92

Text: Rig Veda Book 7 Hymn 92 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार | उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम || पर सोता जीरो अध्वरेष्वस्थात सोममिन्द्राय वायवे पिबध्यै | पर यद वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः || पर याभिर्यासि दाश्वांसमछा नियुद्भिर्वायविष्टयेदुरोणे | नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः || ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः | घनन्तो वर्त्राणि सूरिभिः षयाम सासह्वांसो युधा नर्भिरमित्रान || आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम | वायो अस्मिन सवने मादयस्व यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 92

Text: Rig Veda Book 8 Hymn 92 पान्तमा वो अन्धस इन्द्रमभि पर गायत | विश्वासाहंशतक्रतुं मंहिष्ठं चर्षणीनाम || पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम | इन्द्र इति बरवीतन || इन्द्र इन नो महानां दाता वाजानां नर्तुः | महानभिज्ञ्वा यमत || अपादु शिप्र्यन्धसः सुदक्षस्य परहोषिणः | इन्दोरिन्द्रोयवाशिरः || तं वभि परार्चतेन्द्रं सोमस्य पीतये | तदिद धयस्यवर्धनम || अस्य पीत्वा मदानां देवो देवस्यौजसा | विश्वाभि भुवना भुवत || तयमु वः सत्रासाहं विश्वासु गीर्ष्वायतम | आ चयावयस्यूतये || युध्मं सन्तमनर्वाणं सोमपामनपच्युतम | नरमवार्यक्रतुम || शिक्षा ण इन्द्र राय आ पुरु विद्वान रचीषम | अवा नः पार्ये धने || अतश्चिदिन्द्र ण उपा याहि शतवाजया | इषा सहस्रवाजया || अयाम धीवतो धियो....

6 min · TheAum

Rig Veda - Book 09 - Hymn 92

Text: Rig Veda Book 9 Hymn 92 परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः | आपच्छ्लोकमिन्द्रियं पूयमानः परति देवानजुषत परयोभिः || अछा नर्चक्षा असरत पवित्रे नाम दधानः कविरस्य योनौ | सीदन होतेव सदने चमूषूपेमग्मन्न्र्षयः सप्त विप्राः || पर सुमेधा गातुविद विश्वदेवः सोमः पुनानः सद एति नित्यम | भुवद विश्वेषु काव्येषु रन्तानु जनान यतते पञ्च धीरः || तव तये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः | दश सवधाभिरधि सानो अव्ये मर्जन्ति तवा नद्यः सप्त यह्वीः || तन नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त | जयोतिर्यदह्ने अक्र्णोदु लोकं परावन मनुं दस्यवे करभीकम || परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः | सोमः पुनानः कलशानयासीत सीदन मर्गो न महिषो वनेषु ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 92

Text: Rig Veda Book 10 Hymn 92 यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम | शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षा केतुर्यजतो दयामशायत || इममञ्जस्पामुभये अक्र्ण्वत धर्माणमग्निं विदथस्यसाधनम | अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते || बळ अस्य नीथा वि पणेश्च मन्महे वया अस्य परहुताासुरत्तवे | यदा घोरासो अम्र्तत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन || रतस्य हि परसितिर्द्यौरुरु वयचो नमो मह्यरमतिःपनीयसी | इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथो भगःसविता पूतदक्षसः || पर रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे | येभिः परिज्मा परियन्नुरु जरयो वि रोरुवज्जठरे विश्वमुक्षते || कराणा रुद्रा मरुतो विश्वक्र्ष्टयो दिवः शयेनासोसुरस्य नीळयः | तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः || इन्द्रे भुजं शशमानास आशत सूरो दर्शीके वर्षणश्च पौंस्ये | पर ये नवस्यार्हणा ततक्षिरे युजं वज्रंन्र्षदनेषु कारवः || सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद भयतेतवीयसः | भीमस्य वर्ष्णो जठरादभिश्वसो दिवे-दिवेसहुरि सतन्नबाधितः || सतोमं वो अद्य रुद्राय शिक्वसे कषयद्वीराय नमसादिदिष्टन | येभिः शिवः सववानेवयावभिर्दिवःसिषक्ति सवयशा निकामभिः || ते हि परजाया अभरन्त वि शरवो बर्हस्पतिर्व्र्षभःसोमजामयः | यज्ञैरथर्वा परथमो वि धारयद देवादक्षैर्भ्र्गवः सं चिकित्रिरे || ते हि दयावाप्र्थिवी भूरिरेतसा नराशंसश्चतुरङगोयमो....

5 min · TheAum

PDF Periya Puranam

PDF Periya Puranam PDF Periya Puranam

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.24

Mandukya Karika, verse 3.24 Text नेह नानेति चाऽऽम्नायादिन्द्रोमायाभिरित्यपि । अजायमानो बहुधा मायया जायते तु सः ॥ २४ ॥ neha nāneti cā''mnāyādindromāyābhirityapi | ajāyamāno bahudhā māyayā jāyate tu saḥ || 24 || 24. From such Scriptural passages as, “There is no multiplicity in Ātman”, “Indra through Māyā”, we know that the Ātman, though ever unborn, verily appears to have become many (only) through Māyā. Shankara Bhashya (commentary) It may be asked how the changelessness (Ajāti) of Ātman is the final conclusion of the Śruti....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 093

Text: Rig Veda Book 1 Hymn 93 अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम | परति सूक्तानि हर्यतं भवतं दाशुषे मयः || अग्नीषोमा यो अद्य वामिदं वचः सपर्यति | तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम || अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम | स परजया सुवीर्यं विश्वमायुर्व्यश्नवत || अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः | अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः || युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम | युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान || आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः | अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम || अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम | सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः || यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन | तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम || अग्नीषोमा सवेदसा सहूती वनतं गिरः | सं देवत्रा बभूवथुः || अग्नीषोमावनेन वां यो वां घर्तेन दाशति | तस्मै दीदयतं बर्हत || अग्नीषोमाविमानि नो युवं हव्या जुजोषतम | आ यातमुपनः सचा || अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः | अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 93

Text: Rig Veda Book 7 Hymn 93 शुचिं नु सतोमं नवजातमद्येन्द्राग्नी वर्त्रहणा जुषेथाम | उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशतेधेष्ठा || ता सानसी शवसाना हि भूतं साकंव्र्धा शवसा शूशुवांसा | कषयन्तौ रायो यवसस्य भूरेः पर्ङकतं वाजस्य सथविरस्य घर्ष्वेः || उपो ह यद विदथं वाजिनो गुर्धीभिर्विप्राः परमतिमिछमानाः | अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते || गीर्भिर्विप्रः परमतिमिछमान ईट्टे रयिं यशसं पूर्वभाजम | इन्द्राग्नी वर्त्रहणा सुवज्रा पर नो नव्येभिस्तिरतं देष्णैः || सं यन मही मिथती सपर्धमाने तनूरुचा शूरसाता यतैते | अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन || इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम | नू चिद धि परिमम्नाथे अस्माना वां शश्वद्भिर्वव्र्तीय वाजैः || सो अग्न एना नमसा समिद्धो....

3 min · TheAum

Rig Veda - Book 08 - Hymn 93

Text: Rig Veda Book 8 Hymn 93 उद घेदभि शरुतामघं वर्षभं नर्यापसम | अस्तारमेषि सूर्य || नव यो नवतिं पुरो बिभेद बाह्वोजसा | अहिं च वर्त्रहावधीत || स न इन्द्रः शिवः सखाश्वावद गोमद यवमत | उरुधारेव दोहते || यदद्य कच्च वर्त्रहन्नुदगा अभि सूर्य | सर्वं तदिन्द्र ते वशे || यद वा परव्र्द्ध सत्पते न मरा इति मन्यसे | उतो तत सत्यमित तव || ये सोमासः परावति ये अर्वावति सुन्विरे | सर्वांस्तानिन्द्र गछसि || तमिन्द्रं वाजयामसि महे वर्त्राय हन्तवे | स वर्षा वर्षभो भुवत || इन्द्रः स दामने कर्त ओजिष्ठः स मदे हितः | दयुम्नीश्लोकी स सोम्यः || गिरा वज्रो न सम्भ्र्तः सबलो अनपच्युतः | ववक्ष रष्वोस्त्र्तः || दुर्गे चिन नः सुगं कर्धि गर्णान इन्द्र गिर्वणः | तवं च मघवन वशः || यस्य ते नू चिदादिशं न मिनन्ति सवराज्यम | न देवो नाध्रिगुर्जनः || अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः | उभे सुषिप्र रोदसी || तवमेतदधारयः कर्ष्णासु रोहिणीषु च | परुष्णीषु रुशत पयः || वि यदहेरध तविषो विश्वे देवासो अक्रमुः | विदन मर्गस्य तानमः || आ उ मे निवरो भुवद वर्त्रहादिष्ट पौंस्यम | अजातशत्रुरस्त्र्तः || शरुतं वो वर्त्रहन्तमं पर शर्धं चर्षणीनाम | आ शुषे राधसे महे || अया धिया च गव्यया पुरुणामन पुरुष्टुत | यत सोमे-सोमाभवः || बोधिन्मना इदस्तु नो वर्त्रहा भूर्यासुतिः | शर्णोतु शक्राशिषम || कया तवं न ऊत्याभि पर मन्दसे वर्षन | कया सतोत्र्भ्य आ भर || कस्य वर्षा सुते सचा नियुत्वान वर्षभो रणत | वर्त्रहा सोमपीतये || अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम | परयन्ताबोधि दाशुषे || पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये | अपां जग्मिर्निचुम्पुणः || इष्टा होत्रा अस्र्क्षतेन्द्रं वर्धासो अध्वरे | अछावभ्र्थमोजसा || इह तया सधमाद्या हरी हिरण्यकेश्या | वोळ्हामभि परयो हितम || तुभ्यं सोमाः सुता इमे सतीर्णं बर्हिर्विभावसो | सतोत्र्भ्य इन्द्रमा वह || आ ते दक्षं वि रोचना दधद रत्ना वि दाशुषे | सतोत्र्भ्य इन्द्रमर्चत || आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो | सतोत्र्भ्य इन्द्र मर्ळय || भद्रम-भद्रं न आ भरेषमूर्जं शतक्रतो | यदिन्द्र मर्ळयासि नः || स नो विश्वान्या भर सुवितानि शतक्रतो | यदिन्द्र मर्ळयासि नः || तवामिद वर्त्रहन्तम सुतावन्तो हवामहे | यदिन्द्र मर्ळयासिनः || उप नो हरिभिः सुतं याहि मदानां पते | उप नो हरिभिःसुतम || दविता यो वर्त्रहन्तमो विद इन्द्रः शतक्रतुः | उप नो हरिभिः सुतम || तवं हि वर्त्रहन्नेषां पाता सोमानामसि | उप नो हरिभिः सुतम || इन्द्र इषे ददातु न रभुक्षणं रभुं रयिम | वाजी ददातुवाजिनम ||...

5 min · TheAum