Rig Veda - Book 08 - Hymn 91
Text: Rig Veda Book 8 Hymn 91 कन्या वारवायती सोममपि सरुताविदत | अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै तवा शक्राय सुनवै तवा || असौ य एषि वीरको गर्हं-गर्हं विचाकशद | इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम || आ चन तवा चिकित्सामो.अधि चन तवा नेमसि | शनैरिव शनकैरिवेन्द्रायेन्दो परि सरव || कुविच्छकत कुवित करत कुविन नो वस्यसस करत | कुवित पतिद्विषो यतीरिन्द्रेण संगमामहै || इमानि तरीणि विष्टपा तानीन्द्र वि रोहय | शिरस्ततस्योर्वरामादिदं म उपोदरे || असौ च या न उर्वरादिमां तन्वं मम | अथो ततस्य यच्छिरः सर्वा ता रोमशा कर्धि || खे रथस्य खे....