Rig Veda - Book 05 - Hymn 87

Text: Rig Veda Book 5 Hymn 87 पर वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत | पर शर्धाय परयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे || पर ये जाता महिना ये च नु सवयम पर विद्मना बरुवत एवयामरुत | करत्वा तद वो मरुतो नाध्र्षे शवो दाना मह्ना तद एषाम अध्र्ष्टासो नाद्रयः || पर ये दिवो बर्हतः शर्ण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत | न येषाम इरी सधस्थ ईष्ट आं अग्नयो न सवविद्युतः पर सयन्द्रासो धुनीनाम || स चक्रमे महतो निर उरुक्रमः समानस्मात सदस एवयामरुत | यदायुक्त तमना सवाद अधि षणुभिर विष्पर्धसो विमहसो जिगाति शेव्र्धो नर्भिः || सवनो न वो ऽमवान रेजयद वर्षा तवेषो ययिस तविष एवयामरुत | येना सहन्त रञ्जत सवरोचिष सथारश्मानो हिरण्ययाः सवायुधास इष्मिणः || अपारो वो महिमा वर्द्धशवसस तवेषं शवो ऽवत्व एवयामरुत | सथातारो हि परसितौ संद्र्शि सथन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः || ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व एवयामरुत | दीर्घम पर्थु पप्रथे सद्म पार्थिवं येषाम अज्मेष्व आ महः शर्धांस्य अद्भुतैनसाम || अद्वेषो नो मरुतो गातुम एतन शरोता हवं जरितुर एवयामरुत | विष्णोर महः समन्यवो युयोतन समद रथ्यो न दंसनाप दवेषांसि सनुतः || गन्ता नो यज्ञं यज्ञियाः सुशमि शरोता हवम अरक्ष एवयामरुत | जयेष्ठासो न पर्वतासो वयोमनि यूयं तस्य परचेतसः सयात दुर्धर्तवो निदः ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 87

Text: Rig Veda Book 7 Hymn 87 रदत पथो वरुणः सूर्याय परार्णांसि समुद्रिया नदीनाम | सर्गो न सर्ष्टो अर्वतीरतायञ्चकार महीरवनीरहभ्यः || आत्मा ते वातो रज आ नवीनोत पशुर्न भूर्णिर्यवसे ससवान | अन्तर्मही बर्हती रोदसीमे विश्वा ते धाम वरुण परियाणि || परि सपशो वरुणस्य समदिष्टा उभे पश्यन्ति रोदसी सुमेके | रतावानः कवयो यज्ञधीराः परचेतसो य इषयन्त मन्म || उवाच मे वरुणो मेधिराय तरिः सप्त नामाघ्न्या बिभर्ति | विद्वान पदस्य गुह्या न वोचद युगाय विप्र उपराय शिक्षन || तिस्रो दयावो निहिता अन्तरस्मिन तिस्रो भूमीरुपराः षड्विधानाः | गर्त्सो राजा वरुणश्चक्र एतं दिवि परेङखंहिरण्ययं शुभे कम || अव सिन्धुं वरुणो दयौरिव सथाद दरप्सो न शवेतो मर्गस्तुविष्मान | गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा || यो मर्ळयाति चक्रुषे चिदागो वयं सयाम वरुणे अनागाः | अनु वरतान्यदितेरधन्तो यूयं पात … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 87

Text: Rig Veda Book 8 Hymn 87 दयुम्नी वां सतोमो अश्विना करिविर्न सेक आ गतम | मध्वःसुतस्य स दिवि परियो नरा पातं गौराविवेरिणे || पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा | ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः || आ वां विश्वाभिरूतिभिः परियमेधा अहूषत | ता वर्तिर्यातमुप वर्क्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु || पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत | ता वाव्र्धाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम || आ नूनं यातमश्विनाश्वेभिः परुषितप्सुभिः | दस्रा हिरण्यवर्तनी शुभस पती पातं सोमं रताव्र्धा || वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये | तावल्गू दस्रा पुरुदंससा धियाश्विना शरुष्ट्या गतम ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 87

Text: Rig Veda Book 9 Hymn 87 पर तु दरव परि कोशं नि षीद नर्भिः पुनानो अभि वाजमर्ष | अश्वं न तवा वाजिनं मर्जयन्तो.अछा बर्ही रशनाभिर्नयन्ति || सवायुधः पवते देव इन्दुरशस्तिहा वर्जनं रक्षमाणः | पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पर्थिव्याः || रषिर्विप्रः पुरेता जनानां रभुर्धीर उशना काव्येन | स चिद विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम || एष सय ते मधुमानिन्द्र सोमो वर्षा वर्ष्णे परि पवित्रे अक्षाः | सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात || एते सोमा अभि गव्या सहस्रा महे वाजायाम्र्ताय शरवांसि | पवित्रेभिः पवमाना अस्र्ग्रञ्छ्रवस्यवो न पर्तनाजो अत्याः || परि हि षमा पुरुहूतो जनानां विश्वासरद भोजना पूयमानः | अथा भर शयेनभ्र्त परयांसि रयिं तुञ्जानो अभि वाजमर्ष || एष सुवानः परि सोमः पवित्रे सर्गो न सर्ष्टो अदधावदर्वा | तिग्मे शिशानो महिषो न शर्ङगे गा गव्यन्नभिशूरो न सत्वा || एषा ययौ परमादन्तरद्रेः कूचित सतीरूर्वे गा विवेद | दिवो न विद्युत सतनयन्त्यभ्रैः सोमस्य ते पवत इन्द्रधारा || उत सम राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः | पूर्वीरिषो बर्हतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 87

Text: Rig Veda Book 10 Hymn 87 रक्षोहणं वाजिनमा जिघर्मि मित्रं परथिष्ठमुपयामि शर्म | शिशानो अग्निः करतुभिः समिद्धः स नोदिवा स रिषः पातु नक्तम || अयोदंष्ट्रो अर्चिषा यातुधानानुप सप्र्श जातवेदःसमिद्धः | आ जिह्वया मुरदेवान रभस्व करव्यादो वर्क्त्व्यपि धत्स्वासन || उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो.अवरम्परं च | उतान्तरिक्षे परि याहि राजञ जम्भैः सन्धेह्यभि यातुधानान || यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः | ताभिर्विध्य हर्दये यातुधानान परतीचो बाहून्प्रति भंध्येषाम || अग्ने तवचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम | पर पर्वाणि जातवेदः शर्णीहि करव्यात्क्रविष्णुर्वि चिनोतु वर्क्णम || यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम | यद वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः || उतालब्धं सप्र्णुहि जातवेद आलेभानाद रष्टिभिर्यातुधानात | अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङकास्तमदन्त्वेनीः || इह पर बरूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोति | तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषे रन्धयैनम || तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चं वसुभ्यःप्र णय परचेतः | हिंस्रं रक्षांस्यभि शोशुचानम्मा तवा दभन यातुधाना नर्चक्षः || नर्चक्षा रक्षः परि पश्य विक्षु तस्य तरीणि परतिश्र्णीह्यग्रा | तस्याग्ने पर्ष्टीर्हरसा शर्णीहि तरेधामूलं यातुधानस्य वर्श्च || तरिर्यातुधानः परसितिं त एत्व रतं यो अग्ने अन्र्तेन हन्ति | तमर्चिषा सफूर्जयञ जातवेदः समक्षमेनं गर्णतेनि वरंधि || तदग्ने चक्षुः परति धेहि रेभे शफारुजं येनपश्यसि यातुधानम | अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं नयोष || यदग्ने अद्य मिथुना शपातो यद वाचस्त्र्ष्टं जनयन्तरेभाः | मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दये यातुधानान || परा शर्णीहि तपसा यातुधानान पराग्ने रक्षो हरसाश्र्णीहि | परार्चिषा मूरदेवाञ्छ्र्णीहि परासुत्र्पो अभिशोशुचानः || पराद्य देवा वर्जिनं शर्णन्तु परत्यगेनं शपथा यन्तुत्र्ष्टाः | वाचास्तेनं शरव रछन्तु मर्मन विश्वस्यैतुप्रसितिं यातुधानः || यः पौरुषेयेण करविषा समङकते यो अश्वेयेन पशुनायातुधानः | यो अघ्न्याया भरति कषीरमग्ने तेषांशीर्षाणि हरसापि वर्श्च || संवत्सरीणं पय उस्रियायास्तस्य माशीद यातुधानोन्र्चक्षः | पीयूषमग्ने यतमस्तित्र्प्सात तं परत्यञ्चमर्चिषा विध्य मर्मन || विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाः | परैनान देवः सविता ददातु परा भागमोषधीनां जयन्ताम || सनादग्ने मर्णसि यातुधानान न तवा रक्षांसि पर्तनासुजिग्युः | अनु दह सहमूरान करव्यादो मा ते हेत्या मुक्षतदैव्यायाः || तवं नो अग्ने अधरादुदक्तात तवं पश्चादुत रक्षापुरस्तात | परति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु || पश्चात पुरस्तादधरादुदक्तात कविः काव्येन परि पाहिराजन | सखे सखायमजरो जरिम्णे....

8 min · TheAum

PDF Narada-Bhakti-Sutra-Sanskrit-text-with-English-translation

PDF Narada-Bhakti-Sutra-Sanskrit-text-with-English-translation PDF Narada-Bhakti-Sutra-Sanskrit-text-with-English-translation

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.18

Mandukya Karika, verse 3.18 Text अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते । तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते ॥ १८ ॥ advaitaṃ paramārtho hi dvaitaṃ tadbheda ucyate | teṣām ubhayathā dvaitaṃ tenāyaṃ na viruddhyate || 18 || 18. As non-duality is the ultimate Reality, therefore duality is said to be its effect (Kārya or Bheda). The dualists perceive duality either way (i.e., both in the Absolute and in the phenomena). Therefore the non-dual position does not conflict with the dualist’s position....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 088

Text: Rig Veda Book 1 Hymn 88 आ विद्युन्मद्भिर्मरुतः सवर्कै रथेभिर्यात रष्टिमद्भिरश्वपर्णैः | आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः || ते.अरुणेभिर्वरमा पिशङगैः शुभे कं यान्ति रथतूर्भिरश्वैः | रुक्मो न चित्रः सवधितीवान पव्या रथस्य जङघनन्त भूम || शरिये कं वो अधि तनूषु वाशीर्मेधा वना न कर्णवन्त ऊर्ध्वा | युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम || अहानि गर्ध्राः पर्या व आगुरिमां धियं वार्कार्यांच देवीम | बरह्म कर्ण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्रौत्सधिं पिबध्यै || एतत तयन न योजनमचेति सस्वर्ह यन मरुतो गोतमो वः | पश्यन हिरण्यचक्रानयोदंष्ट्रान विधावतो वराहून || एषा सया वो मरुतो....

2 min · TheAum

Rig Veda - Book 07 - Hymn 88

Text: Rig Veda Book 7 Hymn 88 पर शुन्ध्युवं वरुणाय परेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व | य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वर्षणं बर्हन्तम || अधा नवस्य सन्द्र्शं जगन्वानग्नेरनीकं वरुणस्य मंसि | सवर्यदश्मन्नधिपा उ अन्धो.अभि मा वपुर्द्र्शये निनीयात || आ यद रुहाव वरुणश्च नावं पर यत समुद्रमीरयावमध्यम | अधि यदपां सनुभिश्चराव पर परेङख ईङखयावहै शुभे कम || वसिष्ठं ह वरुणो नाव्याधाद रषिं चकार सवपा महोभिः | सतोतारं विप्रः सुदिनत्वे अह्नां यान नु दयावस्ततनन यादुषासः || कव तयानि नौ सख्या बभूवुः सचावहे यदव्र्कं पुरा चित | बर्हन्तं मानं वरुण सवधावः सहस्रद्वारं जगमा गर्हं ते || य आपिर्नित्यो वरुण परियः सन तवामागांसि कर्णवत सखा ते | मा त एनस्वन्तो यक्षिन भुजेम यन्धि षमा विप्र सतुवते वरूथम || धरुवासु तवासु कषितिषु कषियन्तो वयस्मत पाशं वरुणोमुमोचत | अवो वन्वाना अदितेरुपस्थाद यूयं पात ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 88

Text: Rig Veda Book 8 Hymn 88 तं वो दस्मं रतीषहं वसोर्मन्दानमन्धसः | अभि वत्सं न सवसरेषु धेनव इन्द्रं गीर्भिर्नवामहे || दयुक्षं सुदानुं तविषीभिराव्र्तं गिरिं न पुरुभोजसम | कषुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे || न तवा बर्हन्तो अद्रयो वरन्त इन्द्र वीळवः | यद दित्ससि सतुवते मावते वसु नकिष टदा मिनाति ते || योद्धासि करत्वा शवसोत दंसना विश्वा जाताभि मज्मना | आ तवायमर्क ऊतये ववर्तति यं गोतमा अजीजनन || पर हि रिरिक्ष ओजसा दिवो अन्तेभ्यस परि | न तवा विव्याचरज इन्द्र पार्थिवमनु सवधां ववक्षिथ || नकिः परिष्टिर्मघवन मघस्य ते यद दाशुषे दशस्यसि | अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 88

Text: Rig Veda Book 9 Hymn 88 अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते तवमस्य पाहि | तवं ह यं चक्र्षे तवं वव्र्ष इन्दुं मदाय युज्याय सोमम || स ईं रथो न भुरिषाळ अयोजि महः पुरूणि सातये वसूनि | आदीं विश्वा नहुष्याणि जाता सवर्षाता वन ऊर्ध्वा नवन्त || वायुर्न यो नियुत्वानिष्टयामा नासत्येव हव आ शम्भविष्ठः | विश्ववारो दरविणोदा इव तमन पूषेव धीजवनो.असि सोम || इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वर्त्राणामसि सोमपूर्भित | पैद्वो न हि तवमहिनाम्नां हन्ता विश्वस्यासिसोम दस्योः || अग्निर्न यो वन आ सर्ज्यमानो वर्था पाजांसि कर्णुते नदीषु | जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमानूर्मिम || एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः | वर्था समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशानस्र्ग्रन || शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथाविट | आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पर्तनाषाण न यज्ञः || राज्ञो नु ते वरुणस्य वरतानि … ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 88

Text: Rig Veda Book 10 Hymn 88 हविष पान्तमजरं सवर्विदि दिविस्प्र्श्याहुतं जुष्टमग्नौ | तस्य भर्मणे भुवनाय देवा धर्मणे कंस्वधया पप्रथन्त || गीर्णं भुवनं तमसपगूळमाविः सवरभवज्जातेग्नौ | तस्य देवाः पर्थिवि दयौरुतापो.अरणयन्नोषधीः सख्ये अस्य || देवेभिर्न्विषितो यज्ञियेभिरग्निं सतोषाण्यजरम्ब्र्हन्तम | यो भानुना पर्थिविं दयामुतेमामाततानरोदसी अन्तरिक्षम || यो होतासीत परथमो देवजुष्टो यं समञ्जन्नाज्येनाव्र्णानः | स पतत्रीत्वरं सथ जगद यच्छ्वात्रमग्निरक्र्नोज्जातवेदः || यज्जतवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन | तं तवहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राः || मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्यो जायतेप्रातरुद्यन | मयामु तु यज्ञियानामेतमपो यत्तूर्णिश्चरति परजानन || दर्शेन्यो यो महिना समिद्धो....

6 min · TheAum

PDF Narada-Bhakti-Sutras-Swami-Bhuteshananda

PDF Narada-Bhakti-Sutras-Swami-Bhuteshananda PDF Narada-Bhakti-Sutras-Swami-Bhuteshananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.19

Mandukya Karika, verse 3.19 Text मायया भिद्यते ह्येतन्नान्यथाऽजं कथञ्चन । तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ॥ māyayā bhidyate hyetannānyathā'jaṃ kathañcana | tattvato bhidyamāne hi martyatāmamṛtaṃ vrajet || 19 || 19. This unborn (changeless, non-dual Brahman) appears to undergo modification only on account of Māyā (illusion) and not otherwise. For, if this modification were real, the Immortal (Brahman) would become mortal. Shankara Bhashya (commentary) If duality1 were the effect of non-duality, then it could be contended that duality also, like the Advaita, is the Supreme Reality....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 089

Text: Rig Veda Book 1 Hymn 89 आ नो भद्राः करतवो कष्यन्तु विश्वतो.अदब्धासो अपरीतास उद्भिदः | देवा नो यथा सदमिद वर्धे असन्नप्रायुवो रक्षितारो दिवे-दिवे || देवानां भद्रा सुमतिर्र्जूयतां देवानां रातिरभि नोनि वर्तताम | देवानां सख्यमुप सेदिमा वयं देवा न आयुः पर तिरन्तु जीवसे || तान पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम | अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगा मयस करत || तन नो वातो मयोभु वातु भेषजं तन माता पर्थिवी तत्पिता दयौः | तद गरावाणः सोमसुतो मयोभुवस्तदश्विना शर्णुतं धिष्ण्या युवम || तमीशानं जगतस्तस्थुषस पतिं धियंजिन्वमवसे हूमहे वयम | पूषा नो यथा वेदसामसद वर्धे रक्षिता पायुरदब्धः सवस्तये || सवस्ति न इन्द्रो वर्द्धश्रवाः सवस्ति नः पुषा विश्ववेदाः | सवस्ति नस्तार्क्ष्यो अरिष्टनेमिः सवस्ति नो बर्हस्पतिर्दधातु || पर्षदश्वा मरुतः पर्श्निमातरः शुभंयावानो विदथेषुजग्मयः | अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह || भद्रं कर्णेभिः शर्णुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | सथिरैरङगैस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितं यदायुः || शतमिन नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम | पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः || अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः | विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम ||...

4 min · TheAum