Rig Veda - Book 05 - Hymn 87
Text: Rig Veda Book 5 Hymn 87 पर वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत | पर शर्धाय परयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे || पर ये जाता महिना ये च नु सवयम पर विद्मना बरुवत एवयामरुत | करत्वा तद वो मरुतो नाध्र्षे शवो दाना मह्ना तद एषाम अध्र्ष्टासो नाद्रयः || पर ये दिवो बर्हतः शर्ण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत | न येषाम इरी सधस्थ ईष्ट आं अग्नयो न सवविद्युतः पर सयन्द्रासो धुनीनाम || स चक्रमे महतो निर उरुक्रमः समानस्मात सदस एवयामरुत | यदायुक्त तमना सवाद अधि षणुभिर विष्पर्धसो विमहसो जिगाति शेव्र्धो नर्भिः || सवनो न वो ऽमवान रेजयद वर्षा तवेषो ययिस तविष एवयामरुत | येना सहन्त रञ्जत सवरोचिष सथारश्मानो हिरण्ययाः सवायुधास इष्मिणः || अपारो वो महिमा वर्द्धशवसस तवेषं शवो ऽवत्व एवयामरुत | सथातारो हि परसितौ संद्र्शि सथन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः || ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व एवयामरुत | दीर्घम पर्थु पप्रथे सद्म पार्थिवं येषाम अज्मेष्व आ महः शर्धांस्य अद्भुतैनसाम || अद्वेषो नो मरुतो गातुम एतन शरोता हवं जरितुर एवयामरुत | विष्णोर महः समन्यवो युयोतन समद रथ्यो न दंसनाप दवेषांसि सनुतः || गन्ता नो यज्ञं यज्ञियाः सुशमि शरोता हवम अरक्ष एवयामरुत | जयेष्ठासो न पर्वतासो वयोमनि यूयं तस्य परचेतसः सयात दुर्धर्तवो निदः ||...