Rig Veda - Book 10 - Hymn 77
Text: Rig Veda Book 10 Hymn 77 अभ्रप्रुषो न वाचा परुषा वसु हविष्मन्तो न यज्ञाविजानुषः | सुमारुतं न बरह्माणमर्हसे गणमस्तोष्येषां न शोभसे || शरिये मर्यासो अञ्जीन्रक्र्ण्वत सुमरुतं न पूर्विरतिक्षपः | दिवस पुत्रास एता न येतिर आदित्यासस्ते अक्रन वाव्र्धुः || पर ये दिवः पर्थिव्य न बर्हणा तमना रिरिच्रे अभ्रान्न सूर्यः | पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्या अभिद्यवः || युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति | विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत || यूयं धूर्षु परयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु | शयेनासो न सवयशसो रिशादसः परवासोन परसितासः परिप्रुषः || पर यद वहध्वे मरुतः पराकाद यूयं महःसंवरणस्य वस्वः | विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत || य उद्र्चि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत | रेवत स वयो दधते सुवीरं स देवानामपि गोपीथेस्तु || ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः | ते नो....