Rig Veda - Book 10 - Hymn 77

Text: Rig Veda Book 10 Hymn 77 अभ्रप्रुषो न वाचा परुषा वसु हविष्मन्तो न यज्ञाविजानुषः | सुमारुतं न बरह्माणमर्हसे गणमस्तोष्येषां न शोभसे || शरिये मर्यासो अञ्जीन्रक्र्ण्वत सुमरुतं न पूर्विरतिक्षपः | दिवस पुत्रास एता न येतिर आदित्यासस्ते अक्रन वाव्र्धुः || पर ये दिवः पर्थिव्य न बर्हणा तमना रिरिच्रे अभ्रान्न सूर्यः | पाजस्वन्तो न वीराः पनस्यवो रिशादसो नमर्या अभिद्यवः || युष्माकं बुध्ने अपां न यामनि विथुर्यति न महीश्रथर्यति | विश्वप्सुर्यज्ञो अर्वागयं सु वःप्रयस्वन्तो न सत्राच आ गत || यूयं धूर्षु परयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासाव्युष्टिषु | शयेनासो न सवयशसो रिशादसः परवासोन परसितासः परिप्रुषः || पर यद वहध्वे मरुतः पराकाद यूयं महःसंवरणस्य वस्वः | विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत || य उद्र्चि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत | रेवत स वयो दधते सुवीरं स देवानामपि गोपीथेस्तु || ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्नाशम्भविष्ठाः | ते नो....

3 min · TheAum

PDF Laghu-YogaVasishta

PDF Laghu-YogaVasishta PDF Laghu-YogaVasishta

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.8

Mandukya Karika, verse 3.8 Text यथा भवति बालानां गगनं मलिनं मलैः । तथा भवत्यबुद्धानामात्माऽपि मलिनो मलैः ॥ ८ ॥ yathā bhavati bālānāṃ gaganaṃ malinaṃ malaiḥ | tathā bhavatyabuddhānāmātmā'pi malino malaiḥ || 8 || 8. As the ether appears to the ignorant children to be soiled by dirt, similarly, the Ātman also is regarded by the ignorant as soiled. Shankara Bhashya (commentary) As1 the diversity of experiences such as forms, functions, etc....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 078

Text: Rig Veda Book 1 Hymn 78 अभि तवा गोतमा गिरा जातवेदो विचर्षणे | दयुम्नैरभि पर णोनुमः || तमु तवा गोतमो गिरा रायस्कामो दुवस्यति | दयुम्नैर… || तमु तवा वाजसातममङगिरस्वद धवामहे | दयुम्नैर… || तमु तवा वर्त्रहन्तमं यो दस्यून्रवधूनुषे | दयुम्नैर.. . || अवोचाम रहूगणा अग्नये मधुमद वचः | दयुम्नैर… || abhi tvā ghotamā ghirā jātavedo vicarṣaṇe | dyumnairabhi pra ṇonumaḥ || tamu tvā ghotamo ghirā rāyaskāmo duvasyati | dyumnair… || tamu tvā vājasātamamaṅghirasvad dhavāmahe | dyumnair… || tamu tvā vṛtrahantamaṃ yo dasyūnravadhūnuṣe | dyumnair....

1 min · TheAum

Rig Veda - Book 05 - Hymn 78

Text: Rig Veda Book 5 Hymn 78 अश्विनाव एह गछतं नासत्या मा वि वेनतम | हंसाव इव पततम आ सुतां उप || अश्विना हरिणाव इव गौराव इवानु यवसम | हंसाव इव पततम आ सुतां उप || अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये | हंसाव इव पततम आ सुतां उप || अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा | शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन || वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव | शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम || भीताय नाधमानाय रषये सप्तवध्रये | मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः || यथा वातः पुष्करिणीं समिङगयति सर्वतः | एवा ते गर्भ एजतु निरैतु दशमास्यः || यथा वातो यथा वनं यथा समुद्र एजति | एवा तवं दशमास्य सहावेहि जरायुणा || दश मासाञ छशयानः कुमारो अधि मातरि | निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 78

Text: Rig Veda Book 7 Hymn 78 परति केतवः परथमा अद्र्श्रन्नूर्ध्वा अस्या अञ्जयो वि शरयन्ते | उषो अर्वाचा बर्हता रथेन जयोतिष्मता वाममस्मभ्यं वक्षि || परति षीमग्निर्जरते समिद्धः परति विप्रासो मतिभिर्ग्र्णन्तः | उषा याति जयोतिषा बाधमाना विश्वा तमांसि दुरिताप देवी || एता उ तयाः परत्यद्र्श्रन पुरस्ताज्ज्योतिर्यछन्तीरुषसोविभातीः | अजीजनन सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम || अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम | आस्थाद रथं सवधया युज्यमानमा यमश्वासः सुयुजो वहन्ति || परति तवाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च | तिल्विलायध्वमुषसो विभातीर्यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 78

Text: Rig Veda Book 8 Hymn 78 पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर | शता च शूर गोनाम || आ नो भर वयञ्जनं गामश्वमभ्यञ्जनम | सचा मनाहिरण्यया || उत नः कर्णशोभना पुरूणि धर्ष्णवा भर | तवं हिश्र्ण्विषे वसो || नकीं वर्धीक इन्द्र ते न सुषा न सुदा उत | नान्यस्त्वच्छूर वाघतः || नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे | विश्वं शर्णोति पश्यति || स मन्युं मर्त्यानामदब्धो नि चिकीषते | पुरा निदश्चिकीषते || करत्व इत पूर्णमुदरं तुरस्यास्ति विधतः | वर्त्रघ्नःसोमपाव्नः || तवे वसूनि संगता विश्वा च सोम सौभगा | सुदात्वपरिह्व्र्ता || तवामिद यवयुर्मम कामो गव्युर्हिरण्ययुः | तवामश्वयुरेषते || तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे | दिनस्य वा मघवन सम्भ्र्तस्य वा पूर्धि यवस्य काशिना ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 78

Text: Rig Veda Book 9 Hymn 78 पर राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति | गर्भ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्क्र्तम || इन्द्राय सोम परि षिच्यसे नर्भिर्न्र्चक्षा ऊर्मिः कविरज्यसे वने | पूर्वीर्हि ते सरुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः || समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन | ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम || गोजिन नः सोमो रथजिद धिरण्यजित सवर्जिदब्जित पवते सहस्रजित | यं देवासश्चक्रिरे पीतये मदं सवादिष्ठं दरप्समरुणं मयोभुवम || एतानि सोम पवमानो अस्मयुः सत्यानि कर्ण्वन दरविणान्यर्षसि | जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस कर्धि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 78

Text: Rig Veda Book 10 Hymn 78 विप्रासो न मन्मभिः सवाध्यो देवाव्यो न यज्ञैःस्वप्नसः | राजानो न चित्राः सुसन्द्र्शः कषितीनां नमर्या अरेपसः || अग्निर्न ये भाजसा रुक्मवक्षसो वातासो न सवयुजःसद्यूतयः | परज्ञातारो न जयेष्ठाः सुनीतयःसुशर्माणो न सोमा रतं यते || वातासो न ये धुनयो जिगत्नवो.अग्नीनां न जिह्वाविरोकिणः | वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणांन शंसाः सुरातयः || रथानां न ये.अराः सनाभयो जिगीवांसो न शूराभिद्यवः | वरेयवो न मर्या घर्तप्रुषो.अभिस्वर्तारोर्कं न सुष्टुभः || अश्वासो न ये जयेष्ठास आशवो दिधिषवो न रथ्यःसुदानवः | आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपाङगिरसो न सामभिः || गरावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो नविश्वहा | शिशूला न करीळयः सुमातरो महाग्रामो नयामन्नुत तविषा || उषसां न केतवो....

3 min · TheAum

PDF Life

PDF Life PDF Life

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.9

Mandukya Karika, verse 3.9 Text मरणे संभवे चैव गत्यागमनयोर् अपि । स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः ॥ ९ ॥ maraṇe saṃbhave caiva gatyāgamanayor api | sthitau sarvaśarīreṣu ākāśenāvilakṣaṇaḥ || 9 || 9. Ātman, in regard to its birth, death, going and coming (i.e., transmigration) and its existing in different bodies, is not dissimilar to the Ākāśa (i.e., the Ghaṭākāśa or the ether portioned off by a jar). Shankara Bhashya (commentary) The point which has been just stated is again thus developed:—Birth, death, etc....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 079

Text: Rig Veda Book 1 Hymn 79 हिरण्यकेशो रजसो विसारे.अहिर्धुनिर्वात इव धरजीमान | शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः || आ ते सुपर्णा अमिनन्तमेवैः कर्ष्णो नोनाव वर्षभो यदीदम | शिवाभिर्न समयमानाभिरागात पतन्ति मिहः सतनयन्त्यभ्रा || यदीं रतस्य पयसा पियानो नयन्न्र्तस्य पथिभी रजिष्ठैः | अर्यमा मित्रो वरुनः परिज्मा तवचं पर्ञ्चन्त्युपरस्य योनौ || अग्ने वाजस्य गोमत ईशानः सहसो यहो | अस्मे धेहि जातवेदो महि शरवः || स इधनो वसुष कविरग्निरीळेन्यो गिरा | रेवदस्मभ्यम्पुर्वणीक दीदिहि || कषपो राजन्नुत तमनाग्ने वस्तोरुतोषसः | स तिग्मजम्भ रक्षसो दह परति || अवा नो अग्न ऊतिभिर्गायत्रस्य परभर्मणि | विश्वासु धीषु वन्द्य || आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम | विश्वासु पर्त्सुदुष्टरम || आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम | मार्डीकं धेहि जीवसे || पर पूतास्तिग्मशोचिषे वाचो गोतमाग्नये | भरस्व सुम्नयुर्गिरः || यो नो अग्ने....

3 min · TheAum

Rig Veda - Book 05 - Hymn 79

Text: Rig Veda Book 5 Hymn 79 महे नो अद्य बोधयोषो राये दिवित्मती | यथा चिन नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || या सुनीथे शौचद्रथे वय औछो दुहितर दिवः | सा वय उछ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || सा नो अद्याभरद्वसुर वय उछा दुहितर दिवः | यो वय औछः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || अभि ये तवा विभावरि सतोमैर गर्णन्ति वह्नयः | मघैर मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसून्र्ते || यच चिद धि ते गणा इमे छदयन्ति मघत्तये | परि चिद वष्टयो दधुर ददतो राधो अह्रयं सुजाते अश्वसून्र्ते || ऐषु धा वीरवद यश उषो मघोनि सूरिषु | ये नो राधांस्य अह्रया मघवानो अरासत सुजाते अश्वसून्र्ते || तेभ्यो दयुम्नम बर्हद यश उषो मघोन्य आ वह | ये नो राधांस्य अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसून्र्ते || उत नो गोमतीर इष आ वहा दुहितर दिवः | साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर अर्चिभिः सुजाते अश्वसून्र्ते || वय उछा दुहितर दिवो मा चिरं तनुथा अपः | नेत तवा सतेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसून्र्ते || एतावद वेद उषस तवम भूयो वा दातुम अर्हसि | या सतोत्र्भ्यो विभावर्य उछन्ती न परमीयसे सुजाते अश्वसून्र्ते ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 79

Text: Rig Veda Book 7 Hymn 79 वयुषा आवः पथ्या जनानां पञ्च कषितीर्मानुषीर्बोधयन्ती | सुसन्द्र्ग्भिरुक्षभिर्भानुमश्रेद वि सूर्यो रोदसी चक्षसावः || वयञ्जते दिवो अन्तेष्वक्तून विशो न युक्ता उषसो यतन्ते | सं ते गावस्तम आ वर्तयन्ति जयोतिर्यछन्ति सवितेव बाहू || अभूदुषा इन्द्रतमा मघोन्यजीजनत सुविताय शरवांसि | वि दिवो देवी दुहिता दधात्यङगिरस्तमा सुक्र्ते वसूनि || तावदुषो राधो अस्मभ्यं रास्व यावत सतोत्र्भ्यो अरदो गर्णाना | यां तवा जज्ञुर्व्र्षभस्या रवेण वि दर्ळ्हस्य दुरो अद्रेरौर्णोः || देवं-देवं राधसे चोदयन्त्यस्मद्र्यक सून्र्ता ईरयन्ती | वयुछन्ती नः सनये धियो धा यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 79

Text: Rig Veda Book 8 Hymn 79 अयं कर्त्नुरग्र्भीतो विश्वजिदुद्भिदित सोमः | रषिर्विप्रः काव्येन || अभ्यूर्णोति यन नग्नं भिषक्ति विश्वं यत तुरम | परेमन्धः खयन निः शरोणो भूत || तवं सोम तनूक्र्द्भ्यो दवेषोभ्यो.अन्यक्र्तेभ्यः | उरु यन्तासिवरूथम || तवं चित्ती तव दक्षैर्दिव आ पर्थिव्या रजीषिन | यावीरघस्य चिद दवेषः || अर्थिनो यन्ति चेदर्थं गछानिद ददुषो रातिम | वव्र्ज्युस्त्र्ष्यतः कामम || विदद यत पूर्व्यं नष्टमुदीं रतायुमीरयत | परेमायुस्तारीदतीर्णम || सुशेवो नो मर्ळयाकुरद्र्प्तक्रतुरवातः | भवा नः सोम शं हर्दे || मा नः सोम सं वीविजो मा वि बीभिषथा राजन | मा नो हार्दि तविषा वधीः || अव यत सवे सधस्थे देवानां दुर्मतीरीक्षे | राजन्नप दविषः सेध मीढ्वो अप सरिधः सेध ||...

2 min · TheAum