Rig Veda - Book 10 - Hymn 73

Text: Rig Veda Book 10 Hymn 73 जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः | अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद वीरं दधनद धनिष्ठा || दरुहो निषत्ता पर्शनी चिदेवैः पुरू शंसेन वाव्र्धुष्ट इन्द्रम | अभीव्र्तेव ता महापदेन धवान्तात परपित्वादुदरन्त गर्भाः || रष्वा ते पादा पर यज्जिगास्यवर्धन वाजा उत ये चिदत्र | तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः || समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि | वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि || मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम | आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि || सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ || तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम | तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान || तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ | अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ || चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात | पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु || अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम | मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद || वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः | अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान ||...

4 min · TheAum

PDF Jnaneshwari

PDF Jnaneshwari PDF Jnaneshwari

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.4

Mandukya Karika, verse 3.4 Text घटादिषु प्रलीनेषु घटाकाशादयो यथा । आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ४ ॥ ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā | ākāśe saṃpralīyante tadvajjīvā ihātmani || 4 || 4. As on the destruction of the pot, etc., the ether enclosed in the pot, etc., merges in the Ākāśa (the great expanse of ether), similarly the Jīvas merge in the Ātman. Shankara Bhashya (commentary) As the creation of ether enclosed within the pot, etc....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 05 - Hymn 74

Text: Rig Veda Book 5 Hymn 74 कूष्ठो देवाव अश्विनाद्या दिवो मनावसू | तच छरवथो वर्षण्वसू अत्रिर वाम आ विवासति || कुह तया कुह नु शरुता दिवि देवा नासत्या | कस्मिन्न आ यतथो जने को वां नदीनां सचा || कं याथः कं ह गछथः कम अछा युञ्जाथे रथम | कस्य बरह्माणि रण्यथो वयं वाम उश्मसीष्टये || पौरं चिद धय उदप्रुतम पौर पौराय जिन्वथः | यद ईं गर्भीततातये सिंहम इव दरुहस पदे || पर चयवानाज जुजुरुषो वव्रिम अत्कं न मुञ्चथः | युवा यदी कर्थः पुनर आ कामम रण्वे वध्वः || अस्ति हि वाम इह सतोता समसि वां संद्र्शि शरिये | नू शरुतम म आ गतम अवोभिर वाजिनीवसू || को वाम अद्य पुरूणाम आ वव्ने मर्त्यानाम | को विप्रो विप्रवाहसा को यज्ञैर वाजिनीवसू || आ वां रथो रथानां येष्ठो यात्व अश्विना | पुरू चिद अस्मयुस तिर आङगूषो मर्त्येष्व आ || शम ऊ षु वाम मधूयुवास्माकम अस्तु चर्क्र्तिः | अर्वाचीना विचेतसा विभिः शयेनेव दीयतम || अश्विना यद ध कर्हि चिच छुश्रूयातम इमं हवम | वस्वीर ऊ षु वाम भुजः पर्ञ्चन्ति सु वाम पर्चः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 74

Text: Rig Veda Book 6 Hymn 74 सोमारुद्रा धारयेथामसुर्यं पर वामिष्टयो.अरमश्नुवन्तु | दमे-दमे सप्त रत्ना दधाना शं नो भूतं दविपदेशं चतुष्पदे || सोमारुद्रा वि वर्हतं विषूचीममीवा या नो गयमाविवेश | आरे बाधेथां निरतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु || सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम | अव सयतं मुञ्चतं यन नो अस्ति तनूषु बद्धं कर्तमेनो अस्मत || तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मर्ळतं नः | पर नो मुञ्चतं वरुणस्य पाशाद गोपायतं नः सुमनस्यमाना ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 74

Text: Rig Veda Book 7 Hymn 74 इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना | अयं वामह्वे.अवसे शचीवसू विशं-विशं हि गछथः || युवं चित्रं ददथुर्भोजनं नरा चोदेथां सून्र्तावते | अर्वाग रथं समनसा नि यछतं पिबतं सोम्यं मधु || आ यातमुप भूषतं मध्वः पिबतमश्विना | दुग्धं पयोव्र्षणा जेन्यावसू मा नो मर्धिष्टमा गतम || अश्वासो ये वामुप दाशुषो गर्हं युवां दीयन्ति बिभ्रतः | मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू || अधा ह यन्तो अश्विना पर्क्षः सचन्त सूरयः | ता यंसतो मघवद्भ्यो धरुवं यशश्छर्दिरस्मभ्यं नासत्या || पर ये ययुरव्र्कासो रथा इव नर्पातारो जनानाम | उत सवेन शवसा शूशुवुर्नर उत कषियन्ति सुक्षितिम ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 74

Text: Rig Veda Book 8 Hymn 74 विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम | अग्निं वो दुर्यं वच सतुषे शूषस्य मन्मभिः || यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम | परशंसन्ति परशस्तिभिः || पन्यांसं जातवेदसं यो देवतात्युद्यता | हव्यान्यैरयत दिवि || आगन्म वर्त्रहन्तमं जयेष्ठमग्निमानवम | यस्य शरुतर्वा बर्हन्नार्क्षो अनीक एधते || अम्र्तं जातवेदसं तिरस्तमांसि दर्शतम | घर्ताहवनमीड्यम || सबाधो यं जना इमे.अग्निं हव्येभिरीळते | जुह्वानासोयतस्रुचः || इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा | मन्द्र सुजात सुक्रतो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 74

Text: Rig Veda Book 9 Hymn 74 शिशुर्न जातो.अव चक्रदद वने सवर्यद वाज्यरुषः सिषासति | दिवो रेतसा सचते पयोव्र्धा तमीमहे सुमती शर्म सप्रथः || दिवो य सकम्भो धरुणः सवातत आपूर्णो अंशुः पर्येतिविश्वतः | सेमे मही रोदसी यक्षदाव्र्ता समीचीने दाधार समिषः कविः || महि पसरः सुक्र्तं सोम्यं मधूर्वी गव्यूतिरदितेरतं यते | ईशे यो वर्ष्टेरित उस्रियो वर्षापां नेता य इतूतिरगमियः || आत्मन्वन नभो दुह्यते घर्तं पय रतस्य नाभिरम्र्तं विजायते | समीचीनाः सुदानवः परीणन्ति तं नरो हितमव मेहन्ति पेरवः || अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वतित्वचम | दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे || सहस्रधारे....

4 min · TheAum

Rig Veda - Book 10 - Hymn 74

Text: Rig Veda Book 10 Hymn 74 वसूनां वा चर्क्र्ष इयक्षन धिया वा यज्ञैर्वारोदस्योः | अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा येसुश्रुणं सुश्रुतो धुः || हव एषामसुरो नक्षत दयां शरवस्यता मनसा निंसतक्षा | चक्षाणा यत्र सुविताय देवा दयौर्न वारेभिःक्र्णवन्त सवैः || इयमेषामम्र्तानां गीः सर्वताता ये कर्पणन्त रत्नम | धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि || आ तत त इन्द्रायवः पनन्तभि य ऊर्वं गोमन्तन्तित्र्त्सान | सक्र्त्स्वं ये पुरुपुत्रां महीं सहस्रधाराम्ब्र्हतीं दुदुक्षन || शचीव इन्द्रमवसे कर्णुध्वमनानतं दमयन्तं पर्तन्यून | रभुक्षणं मघवानं सुव्र्क्तिं भर्ता यो वज्रं नर्यम्पुरुक्षुः || यद वावान पुरुतमं पुराषाळ आ वर्त्रहेन्द्रो नामान्यप्राः | अचेति परासहस पतिस्तुविष्मान यदीमुश्मसिकर्तवे करत तत ||...

2 min · TheAum

PDF Katha Upanishad Gambhirananda

PDF Katha Upanishad Gambhirananda PDF Katha Upanishad Gambhirananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 3.5

Mandukya Karika, verse 3.5 Text यथैकस्मिन्घाटाकाशे रजोधूमादिभिर्युते । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥ yathaikasmiṅghāṭākāśe rajodhūmādibhiryute | na sarve saṃprayujyante tadvajjīvāḥ sukhādibhiḥ || 5 || 5. As any portion of Ākāśa enclosed in a pot being soiled by dust, smoke, etc., all such other portions of Ākāśa enclosed in other pots are not soiled, so is the happiness, etc., of the Jīvas, i.e., the happiness, misery, etc., of one Jīva do not affect other Jīvas....

September 22, 2023 · 6 min · TheAum

Rig Veda - Book 05 - Hymn 75

Text: Rig Veda Book 5 Hymn 75 परति परियतमं रथं वर्षणं वसुवाहनम | सतोता वाम अश्विनाव रषि सतोमेन परति भूषति माध्वी मम शरुतं हवम || अत्यायातम अश्विना तिरो विश्वा अहं सना | दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम शरुतं हवम || आ नो रत्नानि बिभ्रताव अश्विना गछतं युवम | रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम शरुतं हवम || सुष्टुभो वां वर्षण्वसू रथे वाणीच्य आहिता | उत वां ककुहो मर्गः पर्क्षः कर्णोति वापुषो माध्वी मम शरुतं हवम || बोधिन्मनसा रथ्येषिरा हवनश्रुता | विभिश चयवानम अश्विना नि याथो अद्वयाविनम माध्वी मम शरुतं हवम || आ वां नरा मनोयुजो ऽशवासः परुषितप्सवः | वयो वहन्तु पीतये सह सुम्नेभिर अश्विना माध्वी मम शरुतं हवम || अश्विनाव एह गछतं नासत्या मा वि वेनतम | तिरश चिद अर्यया परि वर्तिर यातम अदाभ्या माध्वी मम शरुतं हवम || अस्मिन यज्ञे अदाभ्या जरितारं शुभस पती | अवस्युम अश्विना युवं गर्णन्तम उप भूषथो माध्वी मम शरुतं हवम || अभूद उषा रुशत्पशुर आग्निर अधाय्य रत्वियः | अयोजि वां वर्षण्वसू रथो दस्राव अमर्त्यो माध्वी मम शरुतं हवम ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 75

Text: Rig Veda Book 6 Hymn 75 जीमूतस्येव भवति परतीकं यद वर्मी याति समदामुपस्थे | अनाविद्धया तन्वा जय तवं स तवा वर्मणो महिमा पिपर्तु || धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम | धनुः शत्रोरपकामं कर्णोति धन्वना सर्वाः परदिशो जयेम || वक्ष्यन्तीवेदा गनीगन्ति कर्णं परियं सखायं परिषस्वजाना | योषेव शिङकते वितताधि धन्वञ जया इयं समने पारयन्ती || ते आचरन्ती समनेव योषा मातेव पुत्रं बिभ्र्तामुपस्थे | अप शत्रून विध्यतां संविदाने आर्त्नी इमे विष्फुरन्तीमित्रान || बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कर्णोति समनावगत्य | इषुधिः सङकाः पर्तनाश्च सर्वाः पर्ष्ठे निनद्धो जयति परसूतः || रथे तिष्ठन नयति वाजिनः पुरो यत्र-यत्र कामयते सुषारथिः | अभीशूनां महिमानं पनायत मनः पश्चादनु यछन्ति रश्मयः || तीव्रान घोषान कर्ण्वते वर्षपाणयो....

6 min · TheAum

Rig Veda - Book 07 - Hymn 75

Text: Rig Veda Book 7 Hymn 75 वयुषा आवो दिविजा रतेनाविष्क्र्ण्वाना महिमानमागात | अप दरुहस्तम आवरजुष्टमङगिरस्तमा पथ्या अजीगः || महे नो अद्य सुविताय बोध्युषो महे सौभगाय पर यन्धि | चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि शरवस्युम || एते तये भानवो दर्शतायाश्चित्रा उषसो अम्र्तास आगुः | जनयन्तो दैव्यानि वरतान्याप्र्णन्तो अन्तरिक्षा वयस्थुः || एषा सया युजाना पराकात पञ्च कषितीः परि सद्यो जिगाति | अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्यपत्नी || वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम | रषिष्टुता जरयन्ती मघोन्युषा उछति वह्निभिर्ग्र्णाना || परति दयुतानामरुषासो अश्वाश्चित्रा अद्र्श्रन्नुषसं वहन्तः | याति शुभ्रा विश्वपिशा रथेन दधाति रत्नंविधते जनाय || सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः | रुजद दर्ळ्हानि दददुस्रियाणां परति गाव उषसं वावशन्त || नू नो गोमद वीरवद धेहि रत्नमुषो अश्वावद पुरुभोजो अस्मे | मा नो बर्हिः पुरुषता निदे कर्यूयं पात … ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 75

Text: Rig Veda Book 8 Hymn 75 युक्ष्वा हि देवहूतमानश्वानग्ने रथीरिव | नि होता पूर्व्यः सदः || उत नो देव देवानछा वोचो विदुष्टरः | शरद विश्वा वार्या कर्धि || तवं ह यद यविष्ठ्य सहसः सूनवाहुत | रतावा यज्ञियो भुवः || अयमग्निः सहस्रिणो वाजस्य शतिनस पतिः | मूर्धा कवी रयीणाम || तं नेमिं रभवो यथा नमस्व सहूतिभिः | नेदीयो यज्ञमङगिरः || तस्मै नूनमभिद्यवे वाचा विरूप नित्यया | वर्ष्णे चोदस्व सुष्टुतिम || कमु षविदस्य सेनयाग्नेरपाकचक्षसः | पणिं गोषु सतरामहे || मा नो देवानां विशः परस्नातीरिवोस्राः | कर्शं न हासुरघ्न्याः || मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः | ऊर्मिर्न नावमा वधीत || नमस्ते अग्न ओजसे गर्णन्ति देव कर्ष्टयः | अमैरमित्रमर्दय || कुवित सु नो गविष्टये....

3 min · TheAum