Rig Veda - Book 10 - Hymn 73
Text: Rig Veda Book 10 Hymn 73 जनिष्था उग्रः सहसे तुराय मन्द्र ओजिष्ठोबहुलाभिमानः | अवर्धन्निन्द्रं मरुतश्चिदत्र मातायद वीरं दधनद धनिष्ठा || दरुहो निषत्ता पर्शनी चिदेवैः पुरू शंसेन वाव्र्धुष्ट इन्द्रम | अभीव्र्तेव ता महापदेन धवान्तात परपित्वादुदरन्त गर्भाः || रष्वा ते पादा पर यज्जिगास्यवर्धन वाजा उत ये चिदत्र | तवमिन्द्र सालाव्र्कान सहस्रमासन दधिषे अश्विनावव्र्त्याः || समना तूर्णिरुप यासि यज्ञमा नासत्या सख्यायवक्षि | वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि || मन्दमान रतादधि परजायै सखिभिरिन्द्र इषिरेभिरर्थम | आभिर्हि माया उप दस्युमागान मिहः परतम्रा अवपत तमांसि || सनामाना चिद धवसयो नयस्मा अवाहन्निन्द्र उषसोयथानः रष्वैरगछः सखिभिर्निकामैः साकम्प्रतिष्ठा हर्द्या जघन्थ || तवं जघन्थ नमुचिं मखस्युं दासं कर्ण्वान रषयेविमायम | तवं चकर्थ मनवे सयोनान पथो देवत्राञ्जसेवयानान || तवमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ | अनु तवा देवाः शवसा मदन्त्युपरिबुध्नान वनिनश्चकर्थ || चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चछद्यात | पर्थिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु || अश्वादियायेति यद वदन्त्योजसो जातमुत मन्य एनम | मन्योरियाय हर्म्येषु तस्थौ यतः परजज्ञ इन्द्रो अस्य वेद || वयः सुपर्णा उप सेदुरिन्द्रं परियमेधा रषयोनाधमानाः | अप धवान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान निधयेव बद्धान ||...