Rig Veda - Book 08 - Hymn 64

Text: Rig Veda Book 8 Hymn 64 उत तवा मन्दन्तु सतोमः कर्णुष्व राधो अद्रिवः | अव बरह्मद्विषो जहि || पदा पणीन्रराधसो नि बाधस्व महानसि | नहि तवा कश्चन परति || तवमीशिषे सुतानामिन्द्र तवमसुतानाम | तवं राजा जनानाम || एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम | ओभे पर्णासिरोदसी || तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम | वि सतोत्र्भ्यो रुरोजिथ || वयमु तवा दिवा सुते वयं नक्तं हवामहे | अस्माकं काममा पर्ण || कव सय वर्षभो युवा तुविग्रीवो अनानतः | बरह्मा कस्तं सपर्यति || कस्य सवित सवनं वर्षा जुजुष्वानव गछति | इन्द्रं कौ सविदा चके || कं ते दाना असक्षत वर्त्रहन कं सुवीर्या | उक्थे क उ सविदन्तमः || अयं ते मानुषे जने सोमः पूरुषु सूयते | तस्येहि पर दरवा पिब || अयं ते शर्यणावति सुषोमायामधि परियः | आर्जीकीयेमदिन्तमः || तमद्य राधसे महे चारुं मदाय घर्ष्वये | एहीमिन्द्रद्रवा पिब ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 64

Text: Rig Veda Book 9 Hymn 64 वर्षा सोम दयुमानसि वर्षा देव वर्षव्रतः | वर्षा धर्माणि दधिषे || वर्ष्णस्ते वर्ष्ण्यं शवो वर्षा वनं वर्षा मदः | सत्यं वर्षन वर्षेदसि || अश्वो न चक्रदो वर्षा सं गा इन्दो समर्वतः | वि नो राये दुरो वर्धि || अस्र्क्षत पर वाजिनो गव्या सोमासो अश्वया | शुक्रासो वीरयाशवः || शुम्भमाना रतायुभिर्म्र्ज्यमाना गभस्त्योः | पवन्ते वारेव्यये || ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा | पवन्तामान्तरिक्ष्या || पवमानस्य विश्ववित पर ते सर्गा अस्र्क्षत | सूर्यस्येव न रश्मयः || केतुं कर्ण्वन दिवस परि विश्वा रूपाभ्यर्षसि | समुद्रः सोम पिन्वसे || हिन्वानो वाचमिष्यसि पवमान विधर्मणि | अक्रान देवो नसूर्यः || इन्दुः पविष्ट चेतनः परियः कवीनां मती | सर्जदश्वं रथीरिव || ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत | सीदन्न्र्तस्य योनिमा || स नो अर्ष पवित्र आ मदो यो देववीतमः | इन्दविन्द्रायपीतये || इषे पवस्व धारया मर्ज्यमानो मनीषिभिः | इन्दो रुचाभिगा इहि || पुनानो वरिवस कर्ध्यूर्जं जनाय गिर्वणः | हरे सर्जानाशिरम || पुनानो देववीतय इन्द्रस्य याहि निष्क्र्तम | दयुतानो वाजिभिर्यतः || पर हिन्वानास इन्दवो....

6 min · TheAum

Rig Veda - Book 10 - Hymn 64

Text: Rig Veda Book 10 Hymn 64 कथा देवानां कतमस्य यामनि सुमन्तु नाम शर्ण्वताम्मनामहे | को मर्ळाति कतमो नो मयस करत कतम ऊती अभ्या ववर्तति || करतूयन्ति करतवो हर्त्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः | न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधिकामा अयंसत || नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा | सूर्यामासा चन्द्रमसा यमं दिवि तरितंवातमुषसमक्तुमश्विना || कथा कविस्तुवीरवान कया गिरा बर्हस्पतिर्वाव्र्धतेसुव्र्क्तिभिः | अज एकपात सुहवेभिरकवभिरहिः शर्णोतुबुध्न्यो हवीमनि || दक्षस्य वादिते जन्मनि वरते राजाना मित्रावरुणाविवाससि | अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोताविषुरूपेषु जन्मसु || ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शर्ण्वन्तु वाजिनोमितद्रवः | सहस्रसा मेधसाताविव तमना महो येधनं समिथेषु जभ्रिरे || पर वो वायुं रथयुजं पुरन्धिं सतोमैः कर्णुध्वंसख्याय पूषणम | ते हि देवस्य सवितुः सवीमनिक्रतुं सचन्ते सचितः सचेतसः || तरिः सप्त सस्रा नद्यो महीरपो वनस्पतीन पर्वतानग्निमूतये | कर्शानुमस्तॄन तिष्यं सधस्थ आ रुद्रंरुद्रेषु रुद्रियं हवामहे || सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तुवक्षणीः | देवीरापो मातरः सूदयित्न्वो घर्तवत पयोमधुमन नो अर्चत || उत माता बर्हद्दिवा शर्णोतु नस्त्वष्टा देवेभिर्जनिभिःपिता वचः | रभुक्षा वाजो रथस्पतिर्भगो रण्वःशण्सः शशमानस्य पातु नः || रण्वः सन्द्र्ष्टौ पितुमानिव कषयो भद्रा रुद्राणाम्मरुतामुपस्तुतिः | गोभिः षयाम यशसो जनेष्वा सदादेवास इळया सचेमहि || यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम | तां पीपयत पयसेव धेनुं कुविद गिरो अधि रथेवहाथ || कुविदङग परति यथा चिदस्य नः सजात्यस्य मरुतोबुबोधथ | नाभा यत्र परथमं संनशामहे तत्रजामित्वमदितिर्दधातु नः || ते हि दयावाप्र्थिवी मातरा मही देवी देवाञ जन्मनायज्ञिये इतः | उभे बिभ्र्त उभयं भरीमभिः पुरूरेतांसि पित्र्भिश्च सिञ्चतः || वि षा होत्रा विश्वमश्नोति वार्यं बर्हस्पतिररमतिःपनीयसी | गरावा यत्र मधुषुदुच्यते बर्हदवीवशन्तमतिभिर्मनीषिणः || एवा कविस्तुवीरवान रतज्ञा दरविणस्युर्द्रविणसश्चकानः | उक्थेभिरत्र मतिभिश्च विप्रो....

6 min · TheAum

PDF Eight-Upanisads-Vol-1

PDF Eight-Upanisads-Vol-1 PDF Eight-Upanisads-Vol-1

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.34

Mandukya Karika, verse 2.34 Text नाऽऽत्मभावेन नानेदं न स्वेनापि कथंचन । न पृथङ्नापृथक्किंचिद् इति तत्त्वविदो विदुः ॥ ३४ ॥ nā''tmabhāvena nānedaṃ na svenāpi kathaṃcana | na pṛthaṅnāpṛthakkiṃcid iti tattvavido viduḥ || 34 || 34. This manifold does not exist as identical with Ātman nor does it ever stand independent by itself. It is neither separate from Brahman nor is it non-separate. This is the statement of the wise. Shankara Bhashya (commentary) Why is non-duality called the highest bliss?...

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 05 - Hymn 65

Text: Rig Veda Book 5 Hymn 65 यश चिकेत स सुक्रतुर देवत्रा स बरवीतु नः | वरुणो यस्य दर्शतो मित्रो वा वनते गिरः || ता हि शरेष्ठवर्चसा राजाना दीर्घश्रुत्तमा | ता सत्पती रताव्र्ध रतावाना जने-जने || ता वाम इयानो ऽवसे पूर्वा उप बरुवे सचा | सवश्वासः सु चेतुना वाजां अभि पर दावने || मित्रो अंहोश चिद आद उरु कषयाय गातुं वनते | मित्रस्य हि परतूर्वतः सुमतिर अस्ति विधतः || वयम मित्रस्यावसि सयाम सप्रथस्तमे | अनेहसस तवोतयः सत्रा वरुणशेषसः || युवम मित्रेमं जनं यतथः सं च नयथः | मा मघोनः परि खयतम मो अस्माकम रषीणां गोपीथे न उरुष्यतम ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 65

Text: Rig Veda Book 6 Hymn 65 एषा सया नो दुहिता दिवोजाः कषितीरुछन्ती मानुषीरजीगः | या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून || वि तद ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः | अग्रं यज्ञस्य बर्हतो नयन्तीर्वि ता बाधन्तेतम ऊर्म्यायाः || शरवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय | मघोनीर्वीरवत पत्यमाना अवो धात विधते रत्नमद्य || इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः | इदा विप्राय जरते यदुक्था नि षम मावते वहथ पुर चित || इदा हि त उषो अद्रिसानो गोत्रा गवामन्गिरसो गर्णन्ति | वयर्केण बिभिदुर्ब्रह्मणा च सत्या नर्णामभवद देवहूतिः || उछा दिवो दुहितः परत्नवन नो भरद्वाजवद विधते मघोनि | सुवीरं रयिं गर्णते रिरीह्युरुगायमधि धेहि शरवो नः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 65

Text: Rig Veda Book 7 Hymn 65 परति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम | ययोरसुर्यमक्षितं जयेष्ठं विश्वस्य यामन्नाचिता जिगत्नु || ता हि देवानामसुरा तावर्या ता नः कषितीः करतमूर्जयन्तीः | अश्याम मित्रावरुणा वयं वां दयावा च यत्र पीपयन्नहा च || ता भूरिपाशावन्र्तस्य सेतू दुरत्येतू रिपवे मर्त्याय | रतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम || आ नो मित्रावरुणा हव्यजुष्टिं घर्तैर्गव्यूतिमुक्षतमिळाभिः | परति वामत्र वरमा जनाय पर्णीतमुद्नो दिव्यस्य चारोः || एष सतोमो वरुण मित्र … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 65

Text: Rig Veda Book 8 Hymn 65 यदिन्द्र परागपागुदं नयग वा हूयसे नर्भिः | आ याहि तूयमाशुभिः || यद वा परस्रवणे दिवो मादयासे सवर्णरे | यद वा समुद्रेन्धसः || आ तवा गीर्भिर्महामुरुं हुवे गामिव भोजसे | इन्द्र सोमस्य पीतये || आ त इन्द्र महिमानं हरयो देव ते महः | रथे वहन्तु बिभ्रतः || इन्द्र गर्णीष उ सतुषे महानुग्र ईशानक्र्त | एहि नः सुतं पिब || सुतावन्तस्त्वा वयं परयस्वन्तो हवामहे | इदं नो बर्हिरासदे || यच्चिद धि शश्वतामसीन्द्र साधारणस्त्वम | तं तवा वयं हवामहे || इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः | जुषाण इन्द्र तत पिब || विश्वानर्यो विपश्चितो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 65

Text: Rig Veda Book 9 Hymn 65 हिन्वन्ति सूरमुस्रयः सवसारो जामयस पतिम | महामिन्दुं महीयुवः || पवमान रुचा-रुचा देवो देवेभ्यस परि | विश्वा वसून्याविश || आ पवमान सुष्टुतिं वर्ष्टिं देवेभ्यो दुवः | इषे पवस्व संयतम || वर्षा हयसि भानुना दयुमन्तं तवा हवामहे | पवमान सवाध्यः || आ पवस्व सुवीर्यं मन्दमानः सवायुध | इहो षविन्दवा गहि || यदद्भिः परिषिच्यसे मर्ज्यमानो गभस्त्योः | दरुणा सधस्थमश्नुषे || पर सोमाय वयश्ववत पवमानाय गायत | महे सहस्रचक्षसे || यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः | इन्दुमिन्द्राय पीतये || तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः | सखित्वमा वर्णीमहे || वर्षा पवस्व धारया मरुत्वते च मत्सरः | विश्वा दधान ओजसा || तं तवा धर्तारमोण्योः पवमान सवर्द्र्शम | हिन्वे वाजेषु वाजिनम || अया चित्तो विपानया हरिः पवस्व धारया | युजं वाजेषु चोदय || आ न इन्दो महीमिषं पवस्व विश्वदर्शतः | अस्मभ्यं सोम गातुवित || आ कलशा अनूषतेन्दो धाराभिरोजसा | एन्द्रस्य पीतयेविश || यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः | स पवस्वाभिमातिहा || राजा मेधाभिरीयते पवमानो मनावधि | अन्तरिक्षेण यातवे || आ न इन्दो शतग्विनं गवां पोषं सवश्व्यम | वहा भगत्तिमूतये || आ नः सोम सहो जुवो रूपं न वर्चसे भर | सुष्वाणो देववीतये || अर्षा सोम दयुमत्तमो....

6 min · TheAum

Rig Veda - Book 10 - Hymn 65

Text: Rig Veda Book 10 Hymn 65 अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसः | आदित्या विष्णुर्मरुतः सवर्ब्र्हत सोमो रुद्रोदितिर्ब्रह्मणस पतिः || इन्द्राग्नी वर्त्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसा | अन्तरिक्षं मह्या पप्रुरोजसा सोमो घर्तश्रीर्महिमानमीरयन || तेषां हि मह्ना महतामनर्वणां सतोमानियर्म्य्र्तज्ञा रताव्र्धाम | ये अप्सवमर्णवं चित्रराधसस्तेनो रासन्तां महये सुमित्र्याः || सवर्णरमन्तरिक्षाणि रोचना दयावाभूमी पर्थिवींस्कम्भुरोजसा | पर्क्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः || मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः | ययोर्धाम धर्मणा रोचते बर्हद ययोरुभेरोदसी नाधसी वर्तौ || या गौर्वर्तनिं पर्येति निष्क्र्तं पयो दुहाना वरतनीरवारतः | सा परब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद धविषा विवस्वते || दिवक्षसो अग्निजिह्वा रताव्र्ध रतस्य योनिं विम्र्शन्त आसते | दयां सकभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि माम्र्जुः || परिक्षिता पितरा पूर्वजावरी रतस्य योना कषयतःसमोकसा | दयावाप्र्थिवी वरुणाय सव्रते घर्तवत पयोमहिषाय पिन्वतः || पर्जन्यावाता वर्षभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमा | देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये || तवष्टारं वायुं रभवो य ओहते दैव्या होतारा उषसंस्वस्तये | बर्हस्पतिं वर्त्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे || बरह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन पर्थिवीम्पर्वतानपः | सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विस्र्जन्तो अधि कषमि || भुज्युमंहसः पिप्र्थो निरश्विना शयावं पुत्रंवध्रिमत्या अजिन्वतम | कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सर्जथः || पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः | विश्वे देवासः शर्णवन वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या || विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राम्र्ता रतज्ञाः | रातिषाचो अभिषाचः सवर्विदः सवर्गिरो बरह्म सूक्तं जुषेरत || देवान वसिष्ठो अम्र्तान ववन्दे ये विश्वा भुवनाभिप्रतस्थुः | ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः ||...

5 min · TheAum

PDF Eight-Upanisads-vol2

PDF Eight-Upanisads-vol2 PDF Eight-Upanisads-vol2

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.35

Mandukya Karika, verse 2.35 Text वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो ह्ययं दृष्टः प्रपञ्चोपशमोऽद्वयः ॥ ३५ ॥ vītarāgabhayakrodhairmunibhirvedapāragaiḥ | nirvikalpo hyayaṃ dṛṣṭaḥ prapañcopaśamo'dvayaḥ || 35 || 35. By the wise, who are free from attachment, fear and anger and who are well versed in the meaning of the Vedas, this (Ātman) has been verily realised as totally devoid of all imaginations (such as those of Prāṇa, etc.), free from the illusion of the manifold, and non-dual....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 05 - Hymn 66

Text: Rig Veda Book 5 Hymn 66 आ चिकितान सुक्रतू देवौ मर्त रिशादसा | वरुणाय रतपेशसे दधीत परयसे महे || ता हि कषत्रम अविह्रुतं सम्यग असुर्यम आशाते | अध वरतेव मानुषं सवर ण धायि दर्शतम || ता वाम एषे रथानाम उर्वीं गव्यूतिम एषाम | रातहव्यस्य सुष्टुतिं दध्र्क सतोमैर मनामहे || अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुता | नि केतुना जनानां चिकेथे पूतदक्षसा || तद रतम पर्थिवि बर्हच छरवेष रषीणाम | जरयसानाव अरम पर्थ्व अति कषरन्ति यामभिः || आ यद वाम ईयचक्षसा मित्र वयं च सूरयः | वयचिष्ठे बहुपाय्ये यतेमहि सवराज्ये ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 66

Text: Rig Veda Book 6 Hymn 66 वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम | मर्तेष्वन्यद दोहसे पीपाय सक्र्च्छुक्रं दुदुहे पर्श्निरूधः || ये अग्नयो न शोशुचन्निधाना दविर्यत तरिर्मरुतो वाव्र्धन्त | अरेञवो हिरण्ययास एषां साकं नर्म्णैः पौंस्येभिश्च भूवन || रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाध्र्विर्भरध्यै | विदे हि माता महो मही षा सेत पर्श्निः सुभ्वे गर्भमाधात || न य इषन्ते जनुषो.अया नवन्तः सन्तो.अवद्यानि पुनानाः | निर्यद दुह्रे शुचयो.अनु जोषमनु शरिया तन्वमुक्षमाणाः || मक्षू न येषु दोहसे चिदया आ नाम धर्ष्णु मारुतन्दधानाः | न ये सतौना अयासो मह्ना नू चित सुदानुरव वासदुग्रान || त इदुग्राः शवसा धर्ष्णुषेणा उभे युजन्त रोदसी सुमेके | अध समैषु रोदसी सवशोचिरामवत्सु तस्थौ न रोकः || अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद यमजत्यरथीः | अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन || नास्य वर्ता न तरुता नवस्ति मरुतो यमवथ वजसातौ | तोके वा गोषु तनये यमप्सु स वरजं दर्ता पार्ये अध दयोः || पर चित्रमर्कं गर्णते तुराय मारुताय सवतवसे भरध्वम | ये सहांसि सहसा सहन्ते रेजते अग्ने पर्थिवी मखेभ्यः || तविषीमन्तो अध्वरस्येव दिद्युत तर्षुच्यवसो जुह्वो नाग्नेः | अर्चत्रयो धुनयो न वीरा भराजज्जन्मानो मरुतो अध्र्ष्टाः || तं वर्धन्तं मारुतं भराजद्र्ष्टिं रुद्रस्य सूनुं हवसा विवासे | दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्प्र्ध्रन ||...

4 min · TheAum