Rig Veda - Book 08 - Hymn 64
Text: Rig Veda Book 8 Hymn 64 उत तवा मन्दन्तु सतोमः कर्णुष्व राधो अद्रिवः | अव बरह्मद्विषो जहि || पदा पणीन्रराधसो नि बाधस्व महानसि | नहि तवा कश्चन परति || तवमीशिषे सुतानामिन्द्र तवमसुतानाम | तवं राजा जनानाम || एहि परेहि कषयो दिव्याघोषञ्चर्षणीनाम | ओभे पर्णासिरोदसी || तयं चित पर्वतं गिरिं शतवन्तं सहस्रिणम | वि सतोत्र्भ्यो रुरोजिथ || वयमु तवा दिवा सुते वयं नक्तं हवामहे | अस्माकं काममा पर्ण || कव सय वर्षभो युवा तुविग्रीवो अनानतः | बरह्मा कस्तं सपर्यति || कस्य सवित सवनं वर्षा जुजुष्वानव गछति | इन्द्रं कौ सविदा चके || कं ते दाना असक्षत वर्त्रहन कं सुवीर्या | उक्थे क उ सविदन्तमः || अयं ते मानुषे जने सोमः पूरुषु सूयते | तस्येहि पर दरवा पिब || अयं ते शर्यणावति सुषोमायामधि परियः | आर्जीकीयेमदिन्तमः || तमद्य राधसे महे चारुं मदाय घर्ष्वये | एहीमिन्द्रद्रवा पिब ||...