Rig Veda - Book 05 - Hymn 61
Text: Rig Veda Book 5 Hymn 61 के षठा नरः शरेष्ठतमा य एक-एक आयय | परमस्याः परावतः || कव वो ऽशवाः कव्र्भीशवः कथं शेक कथा यय | पर्ष्ठे सदो नसोर यमः || जघने चोद एषां वि सक्थानि नरो यमुः | पुत्रक्र्थे न जनयः || परा वीरास एतन मर्यासो भद्रजानयः | अग्नितपो यथासथ || सनत साश्व्यम पशुम उत गव्यं शतावयम | शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत || उत तवा सत्री शशीयसी पुंसो भवति वस्यसी | अदेवत्राद अराधसः || वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम | देवत्रा कर्णुते मनः || उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः | स वैरदेय इत समः || उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम | वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे || यो मे धेनूनां शतं वैददश्विर यथा ददत | तरन्त इव मंहना || य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु | अत्र शरवांसि दधिरे || येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ | दिवि रुक्म इवोपरि || युवा स मारुतो गणस तवेषरथो अनेद्यः | शुभंयावाप्रतिष्कुतः || को वेद नूनम एषां यत्रा मदन्ति धूतयः | रतजाता अरेपसः || यूयम मर्तं विपन्यवः परणेतार इत्था धिया | शरोतारो यामहूतिषु || ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः | आ यज्ञियासो वव्र्त्तन || एतम मे सतोमम ऊर्म्ये दार्भ्याय परा वह | गिरो देवि रथीर इव || उत मे वोचताद इति सुतसोमे रथवीतौ | न कामो अप वेति मे || एष कषेति रथवीतिर मघवा गोमतीर अनु | पर्वतेष्व अपश्रितः ||...