Rig Veda - Book 05 - Hymn 61

Text: Rig Veda Book 5 Hymn 61 के षठा नरः शरेष्ठतमा य एक-एक आयय | परमस्याः परावतः || कव वो ऽशवाः कव्र्भीशवः कथं शेक कथा यय | पर्ष्ठे सदो नसोर यमः || जघने चोद एषां वि सक्थानि नरो यमुः | पुत्रक्र्थे न जनयः || परा वीरास एतन मर्यासो भद्रजानयः | अग्नितपो यथासथ || सनत साश्व्यम पशुम उत गव्यं शतावयम | शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत || उत तवा सत्री शशीयसी पुंसो भवति वस्यसी | अदेवत्राद अराधसः || वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम | देवत्रा कर्णुते मनः || उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः | स वैरदेय इत समः || उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम | वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे || यो मे धेनूनां शतं वैददश्विर यथा ददत | तरन्त इव मंहना || य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु | अत्र शरवांसि दधिरे || येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ | दिवि रुक्म इवोपरि || युवा स मारुतो गणस तवेषरथो अनेद्यः | शुभंयावाप्रतिष्कुतः || को वेद नूनम एषां यत्रा मदन्ति धूतयः | रतजाता अरेपसः || यूयम मर्तं विपन्यवः परणेतार इत्था धिया | शरोतारो यामहूतिषु || ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः | आ यज्ञियासो वव्र्त्तन || एतम मे सतोमम ऊर्म्ये दार्भ्याय परा वह | गिरो देवि रथीर इव || उत मे वोचताद इति सुतसोमे रथवीतौ | न कामो अप वेति मे || एष कषेति रथवीतिर मघवा गोमतीर अनु | पर्वतेष्व अपश्रितः ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 61

Text: Rig Veda Book 6 Hymn 61 इयमददाद रभसं रणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे | या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति || इयं शुष्मेभिर्बिसखा इवारुजत सानु गिरीणां तविषेभिरूर्मिभिः | पारावतघ्नीमवसे सुव्र्क्तिभिः सरस्वतीमा विवासेम धीतिभिः || सरस्वति देवनिदो नि बर्हय परजां विश्वस्य बर्सयस्य मायिनः | उत कषितिभ्यो.अवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति || पर णो देवी सरस्वती वाजेभिर्वाजिनीवती | धीनामवित्र्यवतु || यस्त्वा देवि सरस्वत्युपब्रूते धने हिते | इन्द्रं न वर्त्रतूर्ये || तवं देवि सरस्वत्यवा वाजेषु वाजिनि | रदा पूषेव नःसनिम || उत सया नः सरस्वती घोरा हिरण्यवर्तनिः | वर्त्रघ्नी वष्टि सुष्टुतिम || यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः | अमश्चरति रोरुवत || सा नो विश्वा अति दविषः सवसॄरन्या रतावरी | अतन्नहेव सूर्यः || उत नः परिया परियासु सप्तस्वसा सुजुष्टा | सरस्वती सतोम्या भूत || आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम | सरस्वती निदस पातु || तरिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती | वाजे-वाजे हव्या भूत || पर या महिम्ना महिनासु चेकिते दयुम्नेभिरन्या अपसामपस्तमा | रथ इव बर्हती विभ्वने कर्तोपस्तुत्या चिकितुषा सरस्वती || सरस्वत्यभि नो नेषि वस्यो माप सफरीः पयसा मा न आधक | जुषस्व नः सख्या वेश्या च मा तवत कषेत्राण्यरणानि गन्म ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 61

Text: Rig Veda Book 7 Hymn 61 उद वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान | अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत || पर वां स मित्रावरुणाव रतावा विप्रो मन्मानि दीर्घश्रुदियर्ति | यस्य बरह्माणि सुक्रतू अवाथ आ यत करत्वा न शरदः पर्णैथे || परोरोर्मित्रावरुणा पर्थिव्याः पर दिव रष्वाद बर्हतः सुदानू | सपशो दधाथे ओषधीषु विक्ष्व रधग यतो अनिमिषंरक्षमाणा || शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा | अयन मासा अयज्वनामवीराः पर यज्ञमन्मा वर्जनं तिराते || अमूरा विश्वा वर्षणाविमा वां न यासु चित्रं दद्र्शेन यक्षम | दरुहः सचन्ते अन्र्ता जनानां न वां निण्यान्यचिते अभूवन || समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः | पर वां मन्मान्य रचसे नवानि कर्तानि बरह्म जुजुषन्निमानि || इयं देव पुरोहितिर… ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 61

Text: Rig Veda Book 8 Hymn 61 उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः | सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत || तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः | उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः || आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः | विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम || अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः | सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः || शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः | भगंन हि तवा यशसं वसुविदमनु शूर चरामसि || पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः | नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर || तवं हयेहि चेरवे विदा भगं वसुत्तये | उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये || तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे | आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो....

5 min · TheAum

Rig Veda - Book 09 - Hymn 61

Text: Rig Veda Book 9 Hymn 61 अया वीती परि सरव यस्त इन्दो मदेष्वा | अवाहन नवतीर्नव || पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम | अध तयं तुर्वशं यदुम || परि णो अश्वमश्वविद गोमदिन्दो हिरण्यवत | कषरा सहस्रिणीरिषः || पवमानस्य ते वयं पवित्रमभ्युन्दतः | सखित्वमा वर्णीमहे || ये ते पवित्रमूर्मयो.अभिक्षरन्ति धारया | तेभिर्नः सोम मर्ळय || स नः पुनान आ भर रयिं वीरवतीमिषम | ईशानःसोम विश्वतः || एतमु तयं दश कषिपो मर्जन्ति सिन्धुमातरम | समादित्येभिरख्यत || समिन्द्रेणोत वायुना सुत एति पवित्र आ | सं सूर्यस्यरश्मिभिः || स नो भगाय वायवे पूष्णे पवस्व मधुमान | चारुर्मित्रे वरुणे च || उच्चा ते जातमन्धसो दिवि षद भूम्या ददे | उग्रं शर्म महि शरवः || एना विश्वान्यर्य आ दयुम्नानि मानुषाणाम | सिषासन्तो वनामहे || स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः | वरिवोवित परिस्रव || उपो षु जातमप्तुरं गोभिर्भङगं परिष्क्र्तम | इन्दुं देवा अयासिषुः || तमिद वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव | य इन्द्रस्य हर्दंसनिः || अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम | वर्धा समुद्रमुक्थ्यम || पवमानो अजीजनद दिवश्चित्रं न तन्यतुम | जयोतिर्वैश्वानरं बर्हत || पवमानस्य ते रसो मदो राजन्नदुछुनः | वि वारमव्यमर्षति || पवमान रसस्तव दक्षो वि राजति दयुमान | जयोतिर्विश्वं सवर्द्र्शे || यस्ते मदो वरेण्यस्तेना पवस्वान्धसा | देवावीरघशंसहा || जघ्निर्व्र्त्रममित्रियं सस्निर्वाजं दिवे-दिवे | गोषा उ अश्वसा असि || सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः | सीदञ्छ्येनो न योनिमा || स पवस्व य आविथेन्द्रं वर्त्राय हन्तवे | वव्रिवांसं महीरपः || सुवीरासो वयं धना जयेम सोम मीढ्वः | पुनानो वर्धनो गिरः || तवोतासस्तवावसा सयाम वन्वन्त आमुरः | सोम वरतेषुजाग्र्हि || अपघ्नन पवते मर्धो....

6 min · TheAum

Rig Veda - Book 10 - Hymn 61

Text: Rig Veda Book 10 Hymn 61 इदमित्था रौद्रं गूर्तवचा बरह्म करत्वा शच्यामन्तराजौ | कराणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन || स इद दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम | तूर्वयाणो गूर्तवचस्तमः कषोदो न रेत इतूतिसिञ्चत || मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता | आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशं गभस्तौ || कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम | वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू || परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत | पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा || मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम | मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ || पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत | सवाध्यो....

8 min · TheAum

PDF Devi Mahatmyam

PDF Devi Mahatmyam PDF Devi Mahatmyam

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.31

Mandukya Karika, verse 2.31 Text स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा । तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः ॥ ३१ ॥ svapnamāye yathā dṛṣṭaṃ gandharvanagaraṃ yathā | tathā viśvamidaṃ dṛṣṭaṃ vedānteṣu vicakṣaṇaiḥ || 31 || 31. As are dreams and illusions or a castle in the air seen in the sky, so is the universe viewed by the wise in the Vedānta. “This duality of the universe, perceived by the wise like a hole seen in darkness in the ground, is unstable like the bubbles that appear in rain-water, always undergoing destruction, ever devoid of bliss, and ceasing to exist, after dissolution....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 076

Text: Rig Veda Book 1 Hymn 76 का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा | को वा यज्ञैः परि दक्षं त आप केन वा ते मनसादाशेम || एह्यग्न इह होता नि षीदादब्धः सु पुरेता भवा नः | अवतां तवा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान || पर सु विश्वान रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा | अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चक्र्मा सुदाव्ने || परजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः | वेषि होत्रमुत पोत्रं यजत्र बोधि परयन्तर्जनितर्वसूनाम || यथा विप्रस्य मनुषो हविर्भिर्देवानयजः कविभिः कविः सन | एवा होतः सत्यतर तवमद्याग्ने मन्द्रया जुह्वा यजस्व ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 62

Text: Rig Veda Book 3 Hymn 62 इमा उ वां भर्मयो मन्यमाना युवावते न तुज्या अभूवन | कव तयदिन्द्रावरुणा यशो वां येन समा सिनं भरथः सखिभ्यः || अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति | सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पर्थिव्या शर्णुतं हवम्मे || अस्मे तदिन्द्रावरुणा वसु षयादस्मे रयिर्मरुतः सर्ववीरः | अस्मान वरूत्रीः शरणैरवन्त्वस्मान होत्रा भारती दक्षिणाभिः || बर्हस्पते जुषस्व नो हव्यानि विश्वदेव्य | रास्व रत्नानि दाशुषे || शुचिमर्कैर्ब्र्हस्पतिमध्वरेषु नमस्यत | अनाम्योज आचके || वर्षभं चर्षणीनां विश्वरूपमदाभ्यम | बर्हस्पतिंवरेण्यम || इयं ते पूषन्नाघ्र्णे सुष्टुतिर्देव नव्यसी | अस्माभिस्तुभ्यं शस्यते || तां जुषस्व गिरं मम वाजयन्तीमवा धियम | वधूयुरिव योषणाम || यो विश्वाभि विपश्यति भुवना सं च पश्यति | स नः पूषाविता भुवत || तत सवितुर्वरेण्यं भर्गो देवस्य धीमहि | धियो यो नः परचोदयात || देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या | भगस्य रातिमीमहे || देवं नरः सवितारं विप्रा यज्ञैः सुव्र्क्तिभिः | नमस्यन्ति धियेषिताः || सोमो जिगाति गातुविद देवानामेति निष्क्र्तम | रतस्य योनिमासदम || सोमो अस्मभ्यं दविपदे चतुष्पदे च पशवे | अनमीवा इषस करत || अस्माकमायुर्वर्धयन्नभिमातीः सहमानः | सोमः सधस्थमासदत || आ नो मित्रावरुणा घर्तैर्गव्यूतिमुक्षतम | मध्वा रजांसि सुक्रतू || उरुशंसा नमोव्र्धा मह्ना दक्षस्य राजथः | दराघिष्ठाभिः शुचिव्रता || गर्णाना जमदग्निना योनाव रतस्य सीदतम | पातं सोमं रताव्र्धा ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 62

Text: Rig Veda Book 5 Hymn 62 रतेन रतम अपिहितं धरुवं वां सूर्यस्य यत्र विमुचन्त्य अश्वान | दश शता सह तस्थुस तद एकं देवानां शरेष्ठं वपुषाम अपश्यम || तत सु वाम मित्रावरुणा महित्वम ईर्मा तस्थुषीर अहभिर दुदुह्रे | विश्वाः पिन्वथः सवसरस्य धेना अनु वाम एकः पविर आ ववर्त || अधारयतम पर्थिवीम उत दयाम मित्रराजाना वरुणा महोभिः | वर्धयतम ओषधीः पिन्वतं गा अव वर्ष्टिं सर्जतं जीरदानू || आ वाम अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व अर्वाक | घर्तस्य निर्णिग अनु वर्तते वाम उप सिन्धवः परदिवि कषरन्ति || अनु शरुताम अमतिं वर्धद उर्वीम बर्हिर इव यजुषा रक्षमाणा | नमस्वन्ता धर्तदक्षाधि गर्ते मित्रासाथे वरुणेळास्व अन्तः || अक्रविहस्ता सुक्र्ते परस्पा यं तरासाथे वरुणेळास्व अन्तः | राजाना कषत्रम अह्र्णीयमाना सहस्रस्थूणम बिभ्र्थः सह दवौ || हिरण्यनिर्णिग अयो अस्य सथूणा वि भराजते दिव्य अश्वाजनीव | भद्रे कषेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य || हिरण्यरूपम उषसो वयुष्टाव अयस्थूणम उदिता सूर्यस्य | आ रोहथो वरुण मित्र गर्तम अतश चक्षाथे अदितिं दितिं च || यद बंहिष्ठं नातिविधे सुदानू अछिद्रं शर्म भुवनस्य गोपा | तेन नो मित्रावरुणाव अविष्टं सिषासन्तो जिगीवांसः सयाम ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 62

Text: Rig Veda Book 6 Hymn 62 सतुषे नरा दिवो अस्य परसन्ताश्विना हुवे जरमाणो अर्कैः | या सद्य उस्रा वयुषि जमो अन्तान युयूषतः पर्युरूवरांसि || ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचूरजोभिः | पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान || ता ह तयद वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः | मनोजवेभिरिषिरैः शयध्यै परि वयथिर्दाशुषो मर्त्यस्य || ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती | शुभं पर्क्षमिषमूर्जं वहन्ता होता यक्षत परत्नो अध्रुग युवाना || ता वल्गू दस्रा पुरुशाकतमा परत्ना नव्यसा वचसा विवासे | या शंसते सतुवते शम्भविष्ठा बभूवतुर्ग्र्णते चित्रराती || ता भुज्युं विभिरद्भ्यः समुद्रात तुग्रस्य सूनुमूहथूरजोभिः | अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसोनिरुपस्थात || वि जयुषा रथ्या यातमद्रिं शरुतं हवं वर्षणा वध्रिमत्याः | दशस्यन्ता शयवे पिप्यथुर्गामिति चयवाना सुमतिं भुरण्यू || यद रोदसी परदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा | तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात || य ईं राजानाव रतुथा विदधद रजसो मित्रो वरुणश्चिकेतत | गम्भीराय रक्षसे हेतिमस्य दरोघाय चिद वचस आनवाय || अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नर्वता रथेन | सनुत्येन तयजसा मर्त्यस्य वनुष्यतामपि शीर्षावव्र्क्तम || आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक | दर्ळ्हस्य चिद गोमतो वि वरजस्य दुरो वर्तं गर्णते चित्रराती ||...

4 min · TheAum

Rig Veda - Book 07 - Hymn 62

Text: Rig Veda Book 7 Hymn 62 उत सूर्यो बर्हदर्चींष्यश्रेत पुरु विश्वा जनिम मानुषाणाम | समो दिवा दद्र्शे रोचमानः करत्वा कर्तः सुक्र्तःकर्त्र्भिर्भूत || स सूर्य परति पुरो न उद गा एभिः सतोमेभिरेतशेभिरेवैः | पर नो मित्राय वरुणाय वोचो.अनागसो अर्यम्णे अग्नये च || वि नः सहस्रं शुरुधो रदन्त्व रतावानो वरुणो मित्रो अग्निः | यछन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तुस्तवानाः || दयावाभूमी अदिते तरासीथां नो ये वां जज्ञुः सुजनिमान रष्वे | मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य परियतमस्य नर्णाम || पर बाहवा सिस्र्तं जीवसे न आ नो गव्यूतिमुक्षतं घर्तेन | आ नो जने शरवयतं युवाना शरुतं मे मित्रावरुणा हवेमा || नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु | सुगा नो विश्वा सुपथानि सन्तु यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 62

Text: Rig Veda Book 8 Hymn 62 परो अस्मा उपस्तुतिं भरता यज्जुजोषति | उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः || अयुजो असमो नर्भिरेकः कर्ष्टीरयास्यः | पूर्वीरति पर वाव्र्धे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः || अहितेन चिदर्वता जीरदानुः सिषासति | परवाच्यमिन्द्र तत तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः || आ याहि कर्णवाम त इन्द्र बरह्माणि वर्धना | येभिः शविष्ठ चाकनो भद्रमिह शरवस्यते भद्रा इन्द्रस्य रातयः || धर्षतश्चिद धर्षन मनः कर्णोषीन्द्र यत तवम | तीव्रैः सोमैः सपर्यतो नमोभिः परतिभूषतो भद्रा इन्द्रस्य रातयः || अव चष्ट रचीषमो....

4 min · TheAum

Rig Veda - Book 09 - Hymn 62

Text: Rig Veda Book 9 Hymn 62 एते अस्र्ग्रमिन्दवस्तिरः पवित्रमाशवः | विश्वान्यभिसौभगा || विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः | तना कर्ण्वन्तो अर्वते || कर्ण्वन्तो वरिवो गवे.अभ्यर्षन्ति सुष्टुतिम | इळामस्मभ्यं संयतम || असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः | शयेनो न योनिमासदत || शुभ्रमन्धो देववातमप्सु धूतो नर्भिः सुतः | सवदन्ति गावः पयोभिः || आदीमश्वं न हेतारो.अशूशुभन्नम्र्ताय | मध्वो रसं सधमादे || यास्ते धारा मधुश्चुतो.अस्र्ग्रमिन्द ऊतये | ताभिः पवित्रमासदः || सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया | सीदन योना वनेष्वा || तवमिन्दो परि सरव सवादिष्ठो अङगिरोभ्यः | वरिवोविद घर्तं पयः || अयं विचर्षणिर्हितः पवमानः स चेतति | हिन्वान आप्यं बर्हत || एष वर्षा वर्षव्रतः पवमानो अशस्तिहा | करद वसूनि दाशुषे || आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम | पुरुश्चन्द्रम्पुरुस्प्र्हम || एष सय परि षिच्यते मर्म्र्ज्यमान आयुभिः | उरुगायः कविक्रतुः || सहस्रोतिः शतामघो विमानो रजसः कविः | इन्द्राय पवते मदः || गिरा जात इह सतुत इन्दुरिन्द्राय धीयते | विर्योना वसताविव || पवमानः सुतो नर्भिः सोमो वाजमिवासरत | चमूषु शक्मनासदम || तं तरिप्र्ष्ठे तरिवन्धुरे रथे युञ्जन्ति यातवे | रषीणां सप्त धीतिभिः || तं सोतारो धनस्प्र्तमाशुं वाजाय यातवे | हरिं हिनोत वाजिनम || आविशन कलशं सुतो विश्वा अर्षन्नभि शरियः | शूरोन गोषु तिष्ठति || आ त इन्दो मदाय कं पयो दुहन्त्यायवः | देवा देवेभ्यो मधु || आ नः सोमं पवित्र आ सर्जता मधुमत्तमम | देवेभ्यो देवश्रुत्तमम || एते सोमा अस्र्क्षत गर्णानाः शरवसे महे | मदिन्तमस्य धारया || अभि गव्यानि वीतये नर्म्णा पुनानो अर्षसि | सनद्वाजः परि सरव || उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः | गर्णानो जमदग्निना || पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः | अभि विश्वानि काव्या || तवं समुद्रिया अपो....

6 min · TheAum