Rig Veda - Book 10 - Hymn 59
Text: Rig Veda Book 10 Hymn 59 पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य | अध चयवान उत तवीत्यर्थं परातरं सग़्म || सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि | ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम || अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन | ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम || मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम | दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम || असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः | रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व || असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम | जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति || पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम | पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः || शं रोदसी सुबन्धवे यह्वी रतस्य मातरा | भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत || अव दवके अव तरिका दिवश्चरन्ति भेषजा | कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत || समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः | भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ||...