Rig Veda - Book 10 - Hymn 59

Text: Rig Veda Book 10 Hymn 59 पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य | अध चयवान उत तवीत्यर्थं परातरं सग़्म || सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि | ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम || अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन | ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम || मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम | दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम || असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः | रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व || असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम | जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति || पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम | पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः || शं रोदसी सुबन्धवे यह्वी रतस्य मातरा | भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत || अव दवके अव तरिका दिवश्चरन्ति भेषजा | कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत || समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः | भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ||...

4 min · TheAum

PDF Devi-Mahatmyam-Chandi-English

PDF Devi-Mahatmyam-Chandi-English PDF Devi-Mahatmyam-Chandi-English

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.29

Mandukya Karika, verse 2.29 Text यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति । तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम् ॥ २९ ॥ yaṃ bhāvaṃ darśayedyasya taṃ bhāvaṃ sa tu paśyati | taṃ cāvati sa bhūtvāsau tadgrahaḥ samupaiti tam || 29 || 29. He (the inquirer) cognizes only that idea that is presented to him. It (Ātman) assumes the form (of what is cognized) and thus protects (the inquirer). Possessed by that (idea) he realises it (as the sole essence)....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 074

Text: Rig Veda Book 1 Hymn 74 उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये | आरे अस्मे च शर्ण्वते || यः सनीहितीषु पूर्व्यः संजग्मानासु कर्ष्टिषु | अरक्षद दाशुषे गयम || उत बरुवन्तु जन्तव उदग्निर्व्र्त्रहाजनि | धनंजयो रणे-रणे || यस्य दूतो असि कषये वेषि हव्यानि वीतये | दस्मत कर्णोष्यध्वरम || तमित सुहव्यमङगिरः सुदेवं सहसो यहो | जना आहुः सुबर्हिषम || आ च वहासि तानिह देवानुप परशस्तये | हव्या सुश्चन्द्र वीतये || न योरुपब्दिरश्व्यः शर्ण्वे रथस्य कच्चन | यदग्नेयासि दूत्यम || तवोतो वाज्यह्रयो....

2 min · TheAum

Rig Veda - Book 03 - Hymn 60

Text: Rig Veda Book 3 Hymn 60 इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा | याभिर्मायाभिः परतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश || याभिः शचीभिश्चमसानपिंशत यया धिया गामरिणीत चर्मणः | येन हरी मनसा निरतक्षत तेन देवत्वं रभवः समानश || इन्द्रस्य सख्यं रभवः समानशुर्मनोर्नपातो अपसो दधन्विरे | सौधन्वनासो अम्र्तत्वमेरिरे विष्ट्वी शमीभिः सुक्र्तः सुक्र्त्यया || इन्द्रेण याथ सरथं सुते सचानथो वशानां भवथासह शरिया | न वः परतिमै सुक्र्तानि वाघतः सौधन्वना रभवो वीर्याणि च || इन्द्र रभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वर्षस्वा गभस्त्योः | धियेषितो मघवन दाशुषो गर्हे सौधन्वनेभिः सह मत्स्वा नर्भिः || इन्द्र रभुमान वाजवान मत्स्वेह नो....

3 min · TheAum

Rig Veda - Book 05 - Hymn 60

Text: Rig Veda Book 5 Hymn 60 ईळे अग्निं सववसं नमोभिर इह परसत्तो वि चयत कर्तं नः | रथैर इव पर भरे वाजयद्भिः परदक्षिणिन मरुतां सतोमम रध्याम || आ ये तस्थुः पर्षतीषु शरुतासु सुखेषु रुद्रा मरुतो रथेषु | वना चिद उग्रा जिहते नि वो भिया पर्थिवी चिद रेजते पर्वतश चित || पर्वतश चिन महि वर्द्धो बिभाय दिवश चित सानु रेजत सवने वः | यत करीळथ मरुत रष्टिमन्त आप इव सध्र्यञ्चो धवध्वे || वरा इवेद रैवतासो हिरण्यैर अभि सवधाभिस तन्वः पिपिश्रे | शरिये शरेयांसस तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु || अज्येष्ठासो अकनिष्ठास एते सम भरातरो वाव्र्धुः सौभगाय | युवा पिता सवपा रुद्र एषां सुदुघा पर्श्निः सुदिना मरुद्भ्यः || यद उत्तमे मरुतो मध्यमे वा यद वावमे सुभगासो दिवि षठ | अतो नो रुद्रा उत वा नव अस्याग्ने वित्ताद धविषो यद यजाम || अग्निश च यन मरुतो विश्ववेदसो दिवो वहध्व उत्तराद अधि षणुभिः | ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते || अग्ने मरुद्भिः शुभयद्भिर रक्वभिः सोमम पिब मन्दसानो गणश्रिभिः | पावकेभिर विश्वमिन्वेभिर आयुभिर वैश्वानर परदिवा केतुना सजूः ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 60

Text: Rig Veda Book 6 Hymn 60 शनथद वर्त्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात | इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता || ता योधिष्टमभि गा इन्द्र नूनमपः सवरुषसो अग्न ऊळ्हः | दिशः सवरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान || आ वर्त्रहणा वर्त्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक | युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः || ता हुवे ययोरिदं पप्ने विश्वं पुरा कर्तम | इन्द्राग्नी नमर्धतः || उग्रा विघनिना मर्ध इन्द्राग्नी हवामहे | ता नो मर्ळात ईद्र्शे || हतो वर्त्राण्यार्या हतो दासानि सत्पती | हतो विश्वा अप दविषः || इन्द्राग्नी युवामिमे....

4 min · TheAum

Rig Veda - Book 07 - Hymn 60

Text: Rig Veda Book 7 Hymn 60 यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम | वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः || एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन | विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन || अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः | धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे || उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः | यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः || इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति | इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः || इमे मित्रो वरुणो दूळभासो....

4 min · TheAum

Rig Veda - Book 08 - Hymn 60

Text: Rig Veda Book 8 Hymn 60 अग्न आ याह्यग्निभिर्होतारं तवा वर्णीमहे | आ तवामनक्तु परयता हविष्मती यजिष्ठं बर्हिरासदे || अछा हि तवा सहसः सूनो अङगिरः सरुचश्चरन्त्यध्वरे | ऊर्जो नपातं घर्तकेशमीमहे.अग्निं यज्ञेषु पूर्व्यम || अग्ने कविर्वेधा असि होता पावक यक्ष्यः | मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मबिः || अद्रोघमा वहोशतो यविष्ठ्य देवानजस्र वीतये | अभि परयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः || तवमित सप्रथा अस्यग्ने तरातरतस कविः | तवां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः || शोचा शोचिष्ठ दीदिहि विशे मयो रास्व सतोत्रे महानसि | देवानां शर्मन मम सन्तु सूरयः शत्रूषाहः सवग्नयः || यथा चिद वर्द्धमतसमग्ने संजूर्वसि कषमि | एवा दहमित्रमहो यो अस्मध्रुग दुर्मन्मा कश्च वेनति || मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः | अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः || पाहि नो अग्न एकया पाह्युत दवितीयया | पाहि गीर्भिस्तिस्र्भिरूर्जां पते पाहि चतस्र्भिर्वसो || पाहि विश्वस्माद रक्षसो अराव्णः पर सम वाजेषु नो....

5 min · TheAum

Rig Veda - Book 09 - Hymn 60

Text: Rig Veda Book 9 Hymn 60 पर गायत्रेण गायत पवमानं विचर्षणिम | इन्दुं सहस्रचक्षसम || तं तवा सहस्रचक्षसमथो सहस्रभर्णसम | अति वारमपाविषुः || अति वारान पवमानो असिष्यदत कलशानभि धावति | इन्द्रस्य हार्द्याविशन || इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे | परजावद रेता भर || pra ghāyatreṇa ghāyata pavamānaṃ vicarṣaṇim | induṃ sahasracakṣasam || taṃ tvā sahasracakṣasamatho sahasrabharṇasam | ati vāramapāviṣuḥ || ati vārān pavamāno asiṣyadat kalaśānabhi dhāvati | indrasya hārdyāviśan || indrasya soma rādhase śaṃ pavasva vicarṣaṇe | prajāvad retaā bhara ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 60

Text: Rig Veda Book 10 Hymn 60 आ जनं तवेषसन्द्र्शं माहीनानामुपस्तुतम | अगन्मबिभ्रतो नमः || असमातिं नितोशनं तवेषं निययिनं रथम | भजेरथस्य सत्पतिम || यो जनान महिषानिवातितस्थौ पवीरवान | उतापवीरवान्युधा || यस्येक्ष्वाकुरुप वरते रेवान मराय्येधते | दिवीवपञ्च कर्ष्टयः || इन्द्र कषत्रासमातिषु रथप्रोष्ठेषु धारय | दिवीवसूर्यं दर्शे || अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता | पणीन नयक्रमीरभि विश्वान राजन्नराधसः || अयं मातायं पितायं जीवातुरागमत | इदं तवप्रसर्पणं सुबन्धवेहि निरिहि || यथा युगं वरत्रया नह्यन्ति धरुणाय कम | एवादाधार ते मनो जीवातवे न मर्त्यवे....

3 min · TheAum

PDF Devi Mahatmya Jagadiswarananda

PDF Devi Mahatmya Jagadiswarananda PDF Devi Mahatmya Jagadiswarananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.30

Mandukya Karika, verse 2.30 Text एतैरेषोऽपृथग्भावैः पृथगेवेति लक्षितः । एवं यो वेद तत्त्वेन कल्पयेत्सोऽविशङ्कितः ॥ ३० ॥ etaireṣo'pṛthagbhāvaiḥ pṛthageveti lakṣitaḥ | evaṃ yo veda tattvena kalpayetso'viśaṅkitaḥ || 30 || 30. This Ātman, though non-separate from all these, appears, as it were, separate. One who knows this truly imagines (interprets) (the meaning of the Vedas) without hesitation. Shankara Bhashya (commentary) Though this Ātman is verily non-separate1 from these, the Prāṇa, etc.,—like the rope from such imaginary ideas as the snake, etc....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 075

Text: Rig Veda Book 1 Hymn 75 जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम | हव्या जुह्वानासनि || अथा ते अङगिरस्तमाग्ने वेधस्तम परियम | वोचेम बरह्म सानसि || कस्ते जामिर्जनानामग्ने को दाश्वध्वरः | को ह कस्मिन्नसि शरितः || तवं जामिर्जनानामग्ने मित्रो असि परियः | सखा सखिभ्य ईड्यः || यजा नो मित्रावरुणा यजा देवान रतं बर्हत | अग्ने यक्षिस्वं दमम || juṣasva saprathastamaṃ vaco devapsarastamam | havyā juhvānaāsani || athā te aṅghirastamāghne vedhastama priyam | vocema brahma sānasi || kaste jāmirjanānāmaghne ko dāśvadhvaraḥ | ko ha kasminnasi śritaḥ || tvaṃ jāmirjanānāmaghne mitro asi priyaḥ | sakhā sakhibhya īḍyaḥ || yajā no mitrāvaruṇā yajā devān ṛtaṃ bṛhat | aghne yakṣisvaṃ damam ||...

1 min · TheAum

Rig Veda - Book 03 - Hymn 61

Text: Rig Veda Book 3 Hymn 61 उषो वाजेन वाजिनि परचेता सतोमं जुषस्व गर्णतो मघोनि | पुराणी देवि युवतिः पुरन्धिरनु वरतं चरसि विश्ववारे || उषो देव्यमर्त्या वि भाहि चन्द्ररथा सून्र्ता ईरयन्ती | आ तवा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पर्थुपाजसो ये || उषः परतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यम्र्तस्य केतुः | समानमर्थं चरणीयमाना चक्रमिव नव्यस्या वव्र्त्स्व || अव सयूमेव चिन्वती मघोन्युषा याति सवसरस्य पत्नी | सवर्जनन्ती सुभगा सुदंसा आन्ताद दिवः पप्रथ आ पर्थिव्याः || अछा वो देवीमुषसं विभातीं पर वो भरध्वं नमसा सुव्र्क्तिम | ऊर्ध्वं मधुधा दिवि पाजो अश्रेत पर रोचना रुरुचे रण्वसन्द्र्क || रतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात | आयतीमग्न उषसं विभातीं वाममेषि दरविणं भिक्षमाणः || रतस्य बुध्न उषसामिषण्यन वर्षा मही रोदसी आ विवेश | मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ||...

3 min · TheAum