Rig Veda - Book 06 - Hymn 54

Text: Rig Veda Book 6 Hymn 54 सं पूषन विदुषा नय यो अञ्जसानुशासति | य एवेदमिति बरवत || समु पूष्णा गमेमहि यो गर्हानभिशासति | इम एवेति चब्रवत || पूष्णश्चक्रं न रिष्यति न कोशो.अव पद्यते | नो अस्य वयथते पविः || यो अस्मै हविषाविधन न तं पूषापि मर्ष्यते | परथमो विदते वसु || पूषा गा अन्वेतु नः पुषा रक्षत्वर्वतः | पूषा वाजं सनोतु नः || पूषन्ननु पर गा इहि यजमानस्य सुन्वतः | अस्माकं सतुवतामुत || माकिर्नेशन माकीं रिषन माकीं सं शारि केवटे | अथारिष्टाभिरा गहि || शर्ण्वन्तं पूषणं वयमिर्यमनष्टवेदसम | ईशानंराय ईमहे || पूषन तव वरते वयं न रिष्येम कदा चन | सतोतारस्त इह समसि || परि पूषा परस्ताद धस्तं दधातु दक्षिणम | पुनर्नो नष्टमाजतु ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 54

Text: Rig Veda Book 7 Hymn 54 वास्तोष पते परति जानीह्यस्मान सवावेशो अनमीवो भवा नः | यत तवेमहे परति तन नो जुषस्व शं नो भव दविपदे शं चतुष्पदे || वास्तोष पते परतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो | अजरासस्ते सख्ये सयाम पितेव पुत्रान परति नो जुषस्व || वास्तोष पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या | पाहि कषेम उत योगे वरं नो यूयं पात … || vāstoṣ pate prati jānīhyasmān svāveśo anamīvo bhavā naḥ | yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade || vāstoṣ pate prataraṇo na edhi ghayasphāno ghobhiraśvebhirindo | ajarāsaste sakhye syāma piteva putrān prati no juṣasva || vāstoṣ pate śaghmayā saṃsadā te sakṣīmahi raṇvayā ghātumatyā | pāhi kṣema uta yoghe varaṃ no yūyaṃ pāta … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 54

Text: Rig Veda Book 8 Hymn 54 एतत त इन्द्र वीर्यं गीर्भिर्ग्र्णन्ति कारवः | ते सतोभन्त ऊर्जमावन घर्तश्चुतं पौरासो नक्षन धीतिभिः || नक्षन्त इन्द्रमवसे सुक्र्त्यया येषां सुतेषु मन्दसे | यथा संवर्ते अमदो यथा कर्श एवास्मे इन्द्र मत्स्व || आ नो विश्वे सजोषसो देवासो गन्तनोप नः | वसवो रुद्रावसे न आ गमञ्छ्र्ण्वन्तु मरुतो हवम || पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः | आपो वातः पर्वतासो वनस्पतिः शर्णोतु पर्थिवी हवम || यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम | तेन नो बोधि सधमाद्यो वर्धे भगो दानाय वर्त्रहन || आजिपते नर्पते तवमिद धि नो वाज आ वक्षि सुक्रतो | वीतीहोत्राभिरुत देववीतिभिः ससवांसो वि शर्ण्विरे || सन्ति हयर्य आशिष इन्द्र आयुर्जनानाम | अस्मान नक्षस्वमघवन्नुपावसे धुक्षस्व पिप्युषीमिषम || वयं त इन्द्र सतोमेभिर्विधेम तवमस्माकं शतक्रतो | महि सथूरं शशयं राधो अह्रयं परस्कण्वाय नि तोशय ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 54

Text: Rig Veda Book 9 Hymn 54 अस्य परत्नामनु दयुतं शुक्रं दुदुह्रे अह्रयः | पयः सहस्रसां रषिम || अयं सूर्य इवोपद्र्गयं सरांसि धावति | सप्त परवता दिवम || अयं विश्वानि तिष्ठति पुनानो भुवनोपरि | सोमो देवो नसूर्यः || परि णो देववीतये वाजानर्षसि गोमतः | पुनान इन्दविन्द्रयुः || asya pratnāmanu dyutaṃ śukraṃ duduhre ahrayaḥ | payaḥ sahasrasāṃ ṛṣim || ayaṃ sūrya ivopadṛghayaṃ sarāṃsi dhāvati | sapta pravataā divam || ayaṃ viśvāni tiṣṭhati punāno bhuvanopari | somo devo nasūryaḥ || pari ṇo devavītaye vājānarṣasi ghomataḥ | punāna indavindrayuḥ ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 54

Text: Rig Veda Book 10 Hymn 54 तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम | परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र || यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु | मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से || क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः | यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः || चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति | तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ || तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि | काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता || यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि | अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि ||...

2 min · TheAum

PDF Brhadaranyaka upanisad pdf 1

PDF Brhadaranyaka upanisad pdf 1 PDF Brhadaranyaka upanisad pdf 1

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.16

Mandukya Karika, verse 2.16 Text जीवं कल्पयते पूर्वं वचो भावान्पृथग्विधान् । बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥ jīvaṃ kalpayate pūrvaṃ vaco bhāvānpṛthagvidhān | bāhyānādhyātmikāṃścaiva yathāvidyastathāsmṛtiḥ || 16 || 16. First of all, is imagined the Jīva (the embodied being) and then are imagined the various entities, objective and subjective, that are perceived. As is (one’s) knowledge so is (one’s) memory of it. Shankara Bhashya (commentary) What is the source of the imagination of various objects, subjective1 and objective2 that are perceived and appear to be related to one another as cause and effect?...

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 067

Text: Rig Veda Book 1 Hymn 67 वनेषु जायुर्मर्तेषु मित्रो वर्णीते शरुष्टिं राजेवाजुर्यम | कषेमो न साधुः करतुर्न भद्रो भुवत सवाधिर्होता हव्यवाट || हस्ते दधानो नर्म्णा विश्वान्यमे देवान धाद गुहा निषीदन | विदन्तीमत्र नरो धियन्धा हर्दा यत तष्टान मन्त्रानशंसन || अजो न कषां दाधार पर्थिवीं तस्तम्भ दयां मन्त्रेभिः सत्यैः | परिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः || य ईं चिकेत गुहा भवन्तमा यः ससाद धारां रतस्य | वि ये चर्तन्त्य रता सपन्त आदिद वसूनि पर ववाचास्मै || वि यो वीरुत्सु रोधन महित्वोत परजा उत परसूष्वन्तः | चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 55

Text: Rig Veda Book 3 Hymn 55 उषसः पूर्वा अध यद वयूषुर्महद वि जज्ञे अक्षरं पदे गोः | वरता देवानामुप नु परभूषन महद देवानामसुरत्वमेकम || मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः | पुराण्योः सद्मनोः केतुरन्तर्म… || वि मे पुरुत्रा पतयन्ति कामाः शम्यछा दीद्ये पूर्व्याणि | समिद्धे अग्नाव रतमिद वदेम म… || समानो राजा विभ्र्तः पुरुत्रा शये शयासु परयुतो वनानु | अन्या वत्सं भरति कषेति माता म… || आक्षित पूर्वास्वपरा अनूरुत सद्यो जातासु तरुणीष्वन्तः | अन्तर्वतीः सुवते अप्रवीता म… || शयुः परस्तादध नु दविमाताबन्धनश्चरति वत्स एकः | मित्रस्य ता वरुणस्य वरतानि म… || दविमाता होता विदथेषु सम्राळ अन्वग्रं चरति कषेति बुध्नः | पर रण्यानि रण्यवाचो भरन्ते म… || शूरस्येव युध्यतो अन्तमस्य परतीचीनं दद्र्शे विश्वमायत | अन्तर्मतिश्चरति निष्षिधं गोर्म… || नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन | वपूंषि बिभ्रदभि नो वि चष्टे म… || विष्णुर्गोपाः परमं पाति पाथः परिया धामान्यम्र्तादधानः | अग्निष टा विश्वा भुवनानि वेद म… || नाना चक्राते यम्या वपूंषि तयोरन्यद रोचते कर्ष्णमन्यत | शयावी च यदरुषी च सवसारौ म… || माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची | रतस्य ते सदसीळे अन्तर्म… || अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः | रतस्य सा पयसापिन्वतेळा म… || पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ तर्यविं रेरिहाणा | रतस्य सद्म वि चरामि विद्वान म… || पदे इव निहिते दस्मे अन्तस्तयोरन्यद गुह्यमाविरन्यत | सध्रीचीना पथ्या सा विषूची म… || आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः | नव्या-नव्या युवतयो भवन्तीर्म… || यदन्यासु वर्षभो रोरवीति सो अन्यस्मिन यूथे नि दधातिरेतः | स हि कषपावान स भगः स राजा म… || वीरस्य नु सवश्व्यं जनासः पर नु वोचाम विदुरस्य देवाः | षोळ्हा युक्ताः पञ्च-पञ्चा वहन्ति म… || देवस्त्वष्टा सविता विश्वरूपः पुपोष परजाः पुरुधाजजान | इमा च विश्वा भुवनान्यस्य म… || मही समैरच्चम्वा समीची उभे ते अस्य वसुना नय्र्ष्टे | शर्ण्वे वीरो विन्दमानो वसूनि म… || इमां च नः पर्थिवीं विश्वधाया उप कषेति हितमित्रो नराजा | पुरःसदः शर्मसदो न वीरा म… || निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पर्थिवी बिभर्ति | सखायस्ते वामभाजः सयाम म… ||...

7 min · TheAum

Rig Veda - Book 04 - Hymn 55

Text: Rig Veda Book 4 Hymn 55 को वस तराता वसवः को वरूता दयावाभूमी अदिते तरासीथां नः | सहीयसो वरुण मित्र मर्तात को वो ऽधवरे वरिवो धाति देवाः || पर ये धामानि पूर्व्याण्य अर्चान वि यद उछान वियोतारो अमूराः | विधातारो वि ते दधुर अजस्रा रतधीतयो रुरुचन्त दस्माः || पर पस्त्याम अदितिं सिन्धुम अर्कैः सवस्तिम ईळे सख्याय देवीम | उभे यथा नो अहनी निपात उषासानक्ता करताम अदब्धे || वय अर्यमा वरुणश चेति पन्थाम इषस पतिः सुवितं गातुम अग्निः | इन्द्राविष्णू नर्वद उ षु सतवाना शर्म नो यन्तम अमवद वरूथम || आ पर्वतस्य मरुताम अवांसि देवस्य तरातुर अव्रि भगस्य | पात पतिर जन्याद अंहसो नो मित्रो मित्रियाद उत न उरुष्येत || नू रोदसी अहिना बुध्न्येन सतुवीत देवी अप्येभिर इष्टैः | समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप वरन || देवैर नो देव्य अदितिर नि पातु देवस तराता तरायताम अप्रयुछन | नहि मित्रस्य वरुणस्य धासिम अर्हामसि परमियं सान्व अग्नेः || अग्निर ईशे वसव्यस्याग्निर महः सौभगस्य | तान्य अस्मभ्यं रासते || उषो मघोन्य आ वह सून्र्ते वार्या पुरु | अस्मभ्यं वाजिनीवति || तत सु नः सविता भगो वरुणो मित्रो अर्यमा | इन्द्रो नो राधसा गमत ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 55

Text: Rig Veda Book 5 Hymn 55 परयज्यवो मरुतो भराजद्र्ष्टयो बर्हद वयो दधिरे रुक्मवक्षसः | ईयन्ते अश्वैः सुयमेभिर आशुभिः शुभं याताम अनु रथा अव्र्त्सत || सवयं दधिध्वे तविषीं यथा विद बर्हन महान्त उर्विया वि राजथ | उतान्तरिक्षम ममिरे वय ओजसा शुभं याताम अनु रथा अव्र्त्सत || साकं जाताः सुभ्वः साकम उक्षिताः शरिये चिद आ परतरं वाव्र्धुर नरः | विरोकिणः सूर्यस्येव रश्मयः शुभं याताम अनु रथा अव्र्त्सत || आभूषेण्यं वो मरुतो महित्वनं दिद्र्क्षेण्यं सूर्यस्येव चक्षणम | उतो अस्मां अम्र्तत्वे दधातन शुभं याताम अनु रथा अव्र्त्सत || उद ईरयथा मरुतः समुद्रतो यूयं वर्ष्टिं वर्षयथा पुरीषिणः | न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम अनु रथा अव्र्त्सत || यद अश्वान धूर्षु पर्षतीर अयुग्ध्वं हिरण्ययान परत्य अत्कां अमुग्ध्वम | विश्वा इत सप्र्धो मरुतो वय अस्यथ शुभं याताम अनु रथा अव्र्त्सत || न पर्वता न नद्यो वरन्त वो यत्राचिध्वम मरुतो गछथेद उ तत | उत दयावाप्र्थिवी याथना परि शुभं याताम अनु रथा अव्र्त्सत || यत पूर्व्यम मरुतो यच च नूतनं यद उद्यते वसवो यच च शस्यते | विश्वस्य तस्य भवथा नवेदसः शुभं याताम अनु रथा अव्र्त्सत || मर्ळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन | अधि सतोत्रस्य सख्यस्य गातन शुभं याताम अनु रथा अव्र्त्सत || यूयम अस्मान नयत वस्यो अछा निर अंहतिभ्यो मरुतो गर्णानाः | जुषध्वं नो हव्यदातिं यजत्रा वयं सयाम पतयो रयीणाम ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 55

Text: Rig Veda Book 6 Hymn 55 एहि वां विमुचो नपादाघ्र्णे सं सचावहै | रथीरतस्य नो भव || रथीतमं कपर्दिनमीशानं राधसो महः | रायः सखायमीमहे || रायो धारास्याघ्र्णे वसो राशिरजाश्व | धीवतो-धीवतः सखा || पूषणं नवजाश्वमुप सतोषाम वाजिनम | सवसुर्यो जार उच्यते || मातुर्दिधिषुमब्रवं सवसुर्जारः शर्णोतु नः | भरातेन्द्रस्य सखा मम || आजासः पूषणं रथे निश्र्म्भास्ते जनश्रियम | देवं वहन्तु बिभ्रतः || ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai | rathīrtasya no bhava || rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ | rāyaḥ sakhāyamīmahe || rāyo dhārāsyāghṛṇe vaso rāśirajāśva | dhīvato-dhīvataḥ sakhā || pūṣaṇaṃ nvajāśvamupa stoṣāma vājinam | svasuryo jāra ucyate || māturdidhiṣumabravaṃ svasurjāraḥ śṛṇotu naḥ | bhrātendrasya sakhā mama || ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janaśriyam | devaṃ vahantu bibhrataḥ ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 55

Text: Rig Veda Book 7 Hymn 55 अमीवहा वास्तोष पते विश्वा रूपाण्याविशन | सखा सुशेव एधि नः || यदर्जुन सारमेय दतः पिशङग यछसे | वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप || सतेनं राय सारमेय तस्करं वा पुनःसर | सतोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसे नि षु सवप || तवं सूकरस्य दर्द्र्हि तव दर्दर्तु सूकरः | सतोतॄनिन्द्रस्य … || सस्तु माता सस्तु पिता सस्तु शवा सस्तु विश्पतिः | ससन्तु सर्वे जञातयः सस्त्वयमभितो जनः || य आस्ते यश्च चरति यश्च पश्यति नो जनः | तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा || सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत | तेना सहस्येना वयं नि जनान सवापयामसि || परोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः | सत्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसि ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 55

Text: Rig Veda Book 8 Hymn 55 भूरीदिन्द्रस्य वीर्यं वयख्यमभ्यायति | राधस्ते दस्यवे वर्क || शतं शवेतास उक्षणो दिवि तारो न रोचन्ते | मह्ना दिवं न तस्तभुः || शतं वेणूञ्छतं शुनः शतं चर्माणि मलातानि | शतं मे बल्बजस्तुका अरुषीणां चतुःशतम || सुदेवाः सथ काण्वायना वयो-वयो विचरन्तः | अश्वासो नचङकरमत || आदित साप्तस्य चर्किरन्नानूनस्य महि शरवः | शयावीरतिध्वसन पथश्चक्षुषा चन संनशे || bhūrīdindrasya vīryaṃ vyakhyamabhyāyati | rādhaste dasyave vṛka || śataṃ śvetāsa ukṣaṇo divi tāro na rocante | mahnā divaṃ na tastabhuḥ || śataṃ veṇūñchataṃ śunaḥ śataṃ carmāṇi mlātāni | śataṃ me balbajastukā aruṣīṇāṃ catuḥśatam || sudevāḥ stha kāṇvāyanā vayo-vayo vicarantaḥ | aśvāso nacaṅkramata || ādit sāptasya carkirannānūnasya mahi śravaḥ | śyāvīratidhvasan pathaścakṣuṣā cana saṃnaśe ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 55

Text: Rig Veda Book 9 Hymn 55 यवं-यवं नो अन्धसा पुष्टम-पुष्टं परि सरव | सोम विश्वा च सौभगा || ईन्दो यथा तव सतवो यथा ते जातमन्धसः | नि बर्हिषि परिये सदः || उत नो गोविदश्ववित पवस्व सोमान्धसा | मक्षूतमेभिरहभिः || यो जिनाति न जीयते हन्ति शत्रुमभीत्य | स पवस्व सहस्रजित || yavaṃ-yavaṃ no andhasā puṣṭam-puṣṭaṃ pari srava | soma viśvā ca saubhaghā || īndo yathā tava stavo yathā te jātamandhasaḥ | ni barhiṣi priye sadaḥ || uta no ghovidaśvavit pavasva somāndhasā | makṣūtamebhirahabhiḥ || yo jināti na jīyate hanti śatrumabhītya | sa pavasva sahasrajit ||...

1 min · TheAum