Rig Veda - Book 01 - Hymn 065

Text: Rig Veda Book 1 Hymn 65 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम | सजोषा धीराः पदैरनु गमन्नुप तवा सीदन विश्वेयजत्राः || रतस्य देवा अनु वरता गुर्भुवत परिष्टिर्द्यौर्न भूम | वर्धन्तीमापः पन्वा सुशिश्विं रतस्य योना गर्भे सुजातम || पुष्टिर्न रण्वा कषितिर्न पर्थिवी गिरिर्न भुज्म कषोदो न शम्भु | अत्यो नाज्मन सर्गप्रतक्तः सिन्धुर्न कषोदः क ईं वराते || जामिः सिन्धूनां भरातेव सवस्रामिभ्यान न राजा वनान्यत्ति | यद वातजूतो वना वयस्थादग्निर्ह दाति रोमा पर्थिव्याः || शवसित्यप्सु हंसो न सीदन करत्वा चेतिष्ठो विशामुषर्भुत | सोमो न वेधा रतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 53

Text: Rig Veda Book 3 Hymn 53 इन्द्रापर्वता बर्हता रथेन वामीरिष आ वहतं सुवीराः | वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिळया मदन्ता || तिष्ठा सु कं मघवन मा परा गाः सोमस्य नु तवा सुषुतस्य यक्षि | पितुर्न पुत्रः सिचमा रभे त इन्द्र सवादिष्ठया गिरा शचीवः || शंसावाध्वर्यो परति मे गर्णीहीन्द्राय वाहः कर्णवाव जुष्टम | एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम || जायेदस्तं मघवन सेदु योनिस्तदित तवा युक्ता हरयो वहन्तु | यदा कदा च सुनवाम सोममग्निष टवा दूतो धन्वात्यछ || परा याहि मघवन्ना च याहीन्द्र भरातरुभयत्रा ते अर्थम | यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनो रासभस्य || अपाः सोममस्तमिन्द्र पर याहि कल्याणीर्जया सुरणंग्र्हे ते | यत्रा रथस्य बर्हतो निधानं विमोचनं वाजिनोदक्षिणावत || इमे भोजा अङगिरसो विरूपा दिवस पुत्रासो असुरस्य वीराः | विश्वामित्राय ददतो मघानि सहस्रसावे पर तिरन्त आयुः || रूपं-रूपं मघवा बोभवीति मायाः कर्ण्वानस्तन्वं परि सवाम | तरिर्यद दिवः परि मुहूर्तमागात सवैर्मन्त्रैरन्र्तुपा रतावा || महान रषिर्देवजा देवजूतो....

8 min · TheAum

Rig Veda - Book 04 - Hymn 53

Text: Rig Veda Book 4 Hymn 53 तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः | छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः || दिवो धर्ता भुवनस्य परजापतिः पिशङगं दरापिम परति मुञ्चते कविः | विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम || आप्रा रजांसि दिव्यानि पार्थिवा शलोकं देवः कर्णुते सवाय धर्मणे | पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत || अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते | परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति || तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना | तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना || बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी | स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः || आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम | स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 53

Text: Rig Veda Book 5 Hymn 53 को वेद जानम एषां को वा पुरा सुम्नेष्व आस मरुताम | यद युयुज्रे किलास्यः || ऐतान रथेषु तस्थुषः कः शुश्राव कथा ययुः | कस्मै सस्रुः सुदासे अन्व आपय इळाभिर वर्ष्टयः सह || ते म आहुर य आययुर उप दयुभिर विभिर मदे | नरो मर्या अरेपस इमान पश्यन्न इति षटुहि || ये अञ्जिषु ये वाशीषु सवभानवः सरक्षु रुक्मेषु खादिषु | शराया रथेषु धन्वसु || युष्माकं समा रथां अनु मुदे दधे मरुतो जीरदानवः | वर्ष्टी दयावो यतीर इव || आ यं नरः सुदानवो ददाशुषे दिवः कोशम अचुच्यवुः | वि पर्जन्यं सर्जन्ति रोदसी अनु धन्वना यन्ति वर्ष्टयः || तत्र्दानाः सिन्धवः कषोदसा रजः पर सस्रुर धेनवो यथा | सयन्ना अश्वा इवाध्वनो विमोचने वि यद वर्तन्त एन्यः || आ यात मरुतो दिव आन्तरिक्षाद अमाद उत | माव सथात परावतः || मा वो रसानितभा कुभा करुमुर मा वः सिन्धुर नि रीरमत | मा वः परि षठात सरयुः पुरीषिण्य अस्मे ईत सुम्नम अस्तु वः || तं वः शर्धं रथानां तवेषं गणम मारुतं नव्यसीनाम | अनु पर यन्ति वर्ष्टयः || शर्धं-शर्धं व एषां वरातं-वरातं गणं-गणं सुशस्तिभिः | अनु करामेम धीतिभिः ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 53

Text: Rig Veda Book 6 Hymn 53 वयमु तवा पथस पते रथं न वाजसातये | धिये पूषन्नयुज्महि || अभि नो नर्यं वसु वीरं परयतदक्षिणम | वामं गर्हपतिं नय || अदित्सन्तं चिदाघ्र्णे पूषन दानाय चोदय | पणेश्चिद विम्रदा मनः || वि पथो वाजसातये चिनुहि वि मर्धो जहि | साधन्तामुग्र नो धियः || परि तर्न्धि पणीनामारया हर्दया कवे | अथेमस्मभ्यं रन्धय || वि पूषन्नारया तुद पणेरिछ हर्दि परियम | अथें … || आ रिख किकिरा कर्णु पणीनां हर्दया कवे | अथें … || यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे | तया समस्य हर्दयमा रिख किकिरा कर्णु || या ते अष्ट्रा गोोपशाघ्र्णे पशुसाधनी | तस्यास्ते सुम्नमीमहे || उत नो गोषणिं धियमश्वसां वाजसामुत | नर्वत कर्णुहि वीतये ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 53

Text: Rig Veda Book 7 Hymn 53 पर दयावा यज्ञैः पर्थिवी नमोभिः सबाध ईळे बर्हतीयजत्रे | ते चिद धि पूर्वे कवयो गर्णन्तः पुरो मही दधिरे देवपुत्रे || पर पूर्वजे पितरा नव्यसीभिर्गीर्भिः कर्णुध्वं सदने रतस्य | आ नो दयावाप्र्थिवी दैव्येन जनेन यातं महि वां वरूथम || उतो हि वां रत्नधेयानि सन्ति पुरूणि दयावाप्र्थिवी सुदासे | अस्मे धत्तं यदसदस्क्र्धोयु यूयं पात … || pra dyāvā yajñaiḥ pṛthivī namobhiḥ sabādha īḷe bṛhatīyajatre | te cid dhi pūrve kavayo ghṛṇantaḥ puro mahī dadhire devaputre || pra pūrvaje pitarā navyasībhirghīrbhiḥ kṛṇudhvaṃ sadane ṛtasya | ā no dyāvāpṛthivī daivyena janena yātaṃ mahi vāṃ varūtham || uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse | asme dhattaṃ yadasadaskṛdhoyu yūyaṃ pāta … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 53

Text: Rig Veda Book 8 Hymn 53 उपमं तवा मघोनां जयेष्ठं च वर्षभाणाम | पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे || य आयुं कुत्समतिथिग्वमर्दयो वाव्र्धानो दिवे-दिवे | तं तवा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे || आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः | ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः || विश्वा दवेषांसि जहि चाव चा कर्धि विश्वे सन्वन्त्वा वसु | शीष्टेषु चित ते मदिरासो अंशवो यत्रा सोमस्य तर्म्पसि || इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः | आ शन्तम शन्तमाभिरभिष्टिभिरा सवापे सवापिभिः || आजितुरं सत्पतिं विश्वचर्षणिं कर्धि परजास्वाभगम | पर सू तिरा शचीभिर्ये त उक्थिनः करतुं पुनत आनुषक || यस्ते साधिष्ठो....

3 min · TheAum

Rig Veda - Book 09 - Hymn 53

Text: Rig Veda Book 9 Hymn 53 उत ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः | नुदस्व याः परिस्प्र्धः || अया निजघ्निरोजसा रथसंगे धने हिते | सतवा अबिभ्युषा हर्दा || अस्य वरतानि नाध्र्षे पवमानस्य दूढ्या | रुज यस्त्वाप्र्तन्यति || तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम | इन्दुमिन्द्राय मत्सरम || ut te śuṣmāso asthū rakṣo bhindanto adrivaḥ | nudasva yāḥ parispṛdhaḥ || ayā nijaghnirojasā rathasaṃghe dhane hite | stavā abibhyuṣā hṛdā || asya vratāni nādhṛṣe pavamānasya dūḍhyā | ruja yastvāpṛtanyati || taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam | indumindrāya matsaram ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 53

Text: Rig Veda Book 10 Hymn 53 यमैछाम मनसा सो.अयमागाद यज्ञस्य विद्वान्परुषश्चिकित्वान | स नो यक्षद देवताता यजीयान नि हिषत्सदन्तरः पूर्वो अस्मत || अराधि होता निषदा यजीयनभि परयांसि सुधितानि हिख्यत | यजामहै यज्ञियान हन्त देवानीळामहाीड्यानाज्येन || साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदामगुह्याम | स आयुरागात सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य || तदद्य वाचः परथमं मसीय येनासुरानभि देवासाम | ऊर्जाद उत यज्ञियसः पञ्च जना मम होत्रंजुषध्वम || पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासः | पर्थिवी नः पार्थिवात पात्वंअसोऽनतरिक्षं दिव्यात पात्वस्मान || तन्तुं तन्वन रजसो भानुमन्विहि जयोतिष्मतः पथोरक्ष धिया कर्तान | अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम || अक्षानहो नह्यतनोत सोम्या इष्क्र्णुध्वं रशना ओतपिंशत | अष्टावन्धुरं वहताभितो रथं येन देवासोनयन्नभि परियम || अश्मन्वती रीयते सं रभध्वमुत तिष्ठत पर तरतासखायः | अत्रा जहाम ये असन्नशेवाः शिवान वयमुत्तरेमाभि वाजान || तवष्टा माया वेदपसामपस्तमो बिभ्रत पात्रादेवपानानि शन्तमा | शिशीते नूनं परशुं सवायसंयेन वर्श्चादेतशो बरह्मणस पतिः || सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरम्र्ताय तक्षथ | विद्वांसः पदा गुह्यानि कर्तन येनदेवासो अम्र्तत्वमानशुः || गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वया | स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकार इज्जितिम ||...

4 min · TheAum

PDF Brahma Sutra Swami Gambhirananda

PDF Brahma Sutra Swami Gambhirananda PDF Brahma Sutra Swami Gambhirananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.15

Mandukya Karika, verse 2.15 Text अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः । कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥ avyaktā eva ye'ntastu sphuṭā eva ca ye bahiḥ | kalpitā eva te sarve viśeṣastvindriyāntare || 15 || 15. Those that exist within the mind (as mere subjective imaginations) and are known as the unmanifested as well as those that exist without in a manifested form (as perceived objects),—all are mere imaginations, the difference lying only in the sense-organs (by means of which the latter are cognized)....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 066

Text: Rig Veda Book 1 Hymn 66 रयिर्न चित्रा सूरो न सन्द्र्गायुर्न पराणो नित्यो नसूनुः | तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा || दाधार कषेममोको न रण्वो यवो न पक्वो जेता जनानाम | रषिर्न सतुभ्वा विक्षु परशस्तो वाजी न परीतो वयोदधति || दुरोकशोचिः करतुर्न नित्यो जायेव योनावरं विश्वस्मै | चित्रो यदभ्राट छवेतो न विक्षु रथो न रुक्मी तवेषः समत्सु || सेनेव सर्ष्टामं दधात्यस्तुर्न दिद्युत तवेषप्रतीका | यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम || तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम | सिन्धुर्न कषोदः पर नीचीरैनोन नवन्त गावः सवर्द्र्शीके ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 54

Text: Rig Veda Book 3 Hymn 54 इमं महे विदथ्याय शूषं शश्वत कर्त्व ईड्यय पर जभ्रुः | शर्णोतु नो दम्येभिरनीकैः शर्णोत्वग्निर्दिव्यैरजस्रः || महि महे दिवे अर्चा पर्थिव्यै कामो म इछञ्चरति परजानन | ययोर्ह सतोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः || युवोर्र्तं रोदसी सत्यमस्तु महे षु णः सुविताय पर भूतम | इदं दिवे नमो अग्ने पर्थिव्यै सपर्यामि परयसा यामि रत्नम || उतो हि वां पूर्व्या आविविद्र रतावरी रोदसी सत्यवाचः | नरश्चिद वां समिथे शूरसातौ ववन्दिरे पर्थिवि वेविदानाः || को अद्धा वेद क इह पर वोचद देवानछा पथ्या का समेति | दद्र्श्र एषामवमा सदांसि परेषु या गुह्येषु वरतेषु || कविर्न्र्चक्षा अभि षीमचष्ट रतस्य योना विघ्र्ते मदन्ती | नाना चक्राते सदनं यथा वः समानेन करतुना संविदाने || समान्या वियुते दूरेन्ते धरुवे पदे तस्थतुर्जागरूके | उत सवसारा युवती भवन्ती आदु बरुवाते मिथुनानि नाम || विश्वेदेते जनिमा सं विविक्तो महो देवान बिभ्रती न वयथेते | एजद धरुवं पत्यते विश्वमेकं चरत पतत्रि विषुणं वि जातम || सना पुराणमध्येम्यारान महः पितुर्जनितुर्जामि तन नः | देवासो यत्र पनितार एवैरुरौ पथि वयुते तस्थुरन्तः || इमं सतोमं रोदसी पर बरवीम्य रदूदराः शर्णवन्नग्निजिह्वाः | मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः || हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः | देवेषु च सवितः शलोकमश्रेरादस्मभ्यमा सुवसर्वतातिम || सुक्र्त सुपाणिः सववान रतावा देवस्त्वष्टावसे तानि नोधात | पूषण्वन्त रभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट || विद्युद्रथा मरुत रष्टिमन्तो दिवो मर्या रतजाता अयासः | सरस्वती शर्णवन यज्ञियासो धाता रयिं सहवीरं तुरासः || विष्णुं सतोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि गमन | उरुक्रमः ककुहो यस्य पूर्विर्न मर्धन्ति युवतयोजनित्रीः || इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा | पुरन्दरो वर्त्रहा धर्ष्णुषेणः संग्र्भ्या न आ भरा भूरि पश्वः || नासत्या मे पितरा बन्धुप्र्छा सजात्यमश्विनोश्चारु नाम | युवं हि सथो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा || महत तद वः कवयश्चारु नाम यद ध देव भवथ विश्व इन्द्रे | सख रभुभिः पुरुहूत परियेभिरिमां धियं सातये तक्षता नः || अर्यमा णो अदितिर्यज्ञियासो....

7 min · TheAum

Rig Veda - Book 04 - Hymn 54

Text: Rig Veda Book 4 Hymn 54 अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः | वि यो रत्ना भजति मानवेभ्यः शरेष्ठं नो अत्र दरविणं यथा दधत || देवेभ्यो हि परथमं यज्ञियेभ्यो ऽमर्तत्वं सुवसि भागम उत्तमम | आद इद दामानं सवितर वय ्र्णुषे ऽनूचीना जीविता मानुषेभ्यः || अचित्ती यच चक्र्मा दैव्ये जने दीनैर दक्षैः परभूती पूरुषत्वता | देवेषु च सवितर मानुषेषु च तवं नो अत्र सुवताद अनागसः || न परमिये सवितुर दैव्यस्य तद यथा विश्वम भुवनं धारयिष्यति | यत पर्थिव्या वरिमन्न आ सवङगुरिर वर्ष्मन दिवः सुवति सत्यम अस्य तत || इन्द्रज्येष्ठान बर्हद्भ्यः पर्वतेभ्यः कषयां एभ्यः सुवसि पस्त्यावतः | यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते || ये ते तरिर अहन सवितः सवासो दिवे-दिवे सौभगम आसुवन्ति | इन्द्रो दयावाप्र्थिवी सिन्धुर अद्भिर आदित्यैर नो अदितिः शर्म यंसत ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 54

Text: Rig Veda Book 5 Hymn 54 पर शर्धाय मारुताय सवभानव इमां वाचम अनजा पर्वतच्युते | घर्मस्तुभे दिव आ पर्ष्ठयज्वने दयुम्नश्रवसे महि नर्म्णम अर्चत || पर वो मरुतस तविषा उदन्यवो वयोव्र्धो अश्वयुजः परिज्रयः | सं विद्युता दधति वाशति तरितः सवरन्त्य आपो ऽवना परिज्रयः || विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः | अब्दया चिन मुहुर आ हरादुनीव्र्त सतनयदमा रभसा उदोजसः || वय अक्तून रुद्रा वय अहानि शिक्वसो वय अन्तरिक्षं वि रजांसि धूतयः | वि यद अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ || तद वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम | एता न यामे अग्र्भीतशोचिषो ऽनश्वदां यन नय अयातना गिरिम || अभ्राजि शर्धो मरुतो यद अर्णसम मोषथा वर्क्षं कपनेव वेधसः | अध समा नो अरमतिं सजोषसश चक्षुर इव यन्तम अनु नेषथा सुगम || न स जीयते मरुतो न हन्यते न सरेधति न वयथते न रिष्यति | नास्य राय उप दस्यन्ति नोतय रषिं वा यं राजानं वा सुषूदथ || नियुत्वन्तो गरामजितो यथा नरो ऽरयमणो न मरुतः कबन्धिनः | पिन्वन्त्य उत्सं यद इनासो अस्वरन वय उन्दन्ति पर्थिवीम मध्वो अन्धसा || परवत्वतीयम पर्थिवी मरुद्भ्यः परवत्वती दयौर भवति परयद्भ्यः | परवत्वतीः पथ्य्र अन्तरिक्ष्याः परवत्वन्तः पर्वता जीरदानवः || यन मरुतः सभरसः सवर्णरः सूर्य उदिते मदथा दिवो नरः | न वो ऽशवाः शरथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम अश्नुथ || अंसेषु व रष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः | अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः || तं नाकम अर्यो अग्र्भीतशोचिषं रुशत पिप्पलम मरुतो वि धूनुथ | सम अच्यन्त वर्जनातित्विषन्त यत सवरन्ति घोषं विततम रतायवः || युष्मादत्तस्य मरुतो विचेतसो रायः सयाम रथ्यो वयस्वतः | न यो युछति तिष्यो यथा दिवो ऽसमे रारन्त मरुतः सहस्रिणम || यूयं रयिम मरुत सपार्हवीरं यूयम रषिम अवथ सामविप्रम | यूयम अर्वन्तम भरताय वाजं यूयं धत्थ राजानं शरुष्टिमन्तम || तद वो यामि दरविणं सद्यूतयो येना सवर ण ततनाम नॄंर अभि | इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ||...

6 min · TheAum