Rig Veda - Book 08 - Hymn 51
Text: Rig Veda Book 8 Hymn 51 यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम | नीपातिथौ मघवन मेध्यातिथौ पुष्टिगौ शरुष्टिगौ सचा || पार्षद्वाणः परस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम | सहस्राण्यसिषासद गवां रषिस्त्वोतो दस्यवे वर्कः || य उक्थेभिर्न विन्धते चिकिद य रषिचोदनः | इन्द्रं तमछा वद नव्यस्या मत्यरिष्यन्तं न भोजसे || यस्मा अर्कं सप्तशीर्षाणमान्र्चुस्त्रिधातुमुत्तमे पदे | स तविमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम || यो नो दाता वसूनामिन्द्रं तं हूमहे वयम | विद्मा हयस्य सुमतिं नवीयसीं गमेम गोमति वरजे || यस्मै तवं वसो दानाय शिक्षसि स रायस पोषमश्नुते | तं तवा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे || कदा चन सतरीरसि नेन्द्र सश्चसि दाशुषे | उपोपेन नु मघवन भूय इन नु ते दानं देवस्य पर्च्यते || पर यो ननक्षे अभ्योजसा करिविं वधैः शुष्णं निघोषयन | यदेदस्तम्भीत परथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः || यस्यायं विश्व आर्यो दासः शेवधिपा अरिः | तिरश्चिदर्ये रुशमे परीरवि तुभ्येत सो अज्यते रयिः || तुरण्यवो मधुमन्तं घर्तश्चुतं विप्रासो अर्कमान्र्चुः | अस्मे रयिः पप्रथे वर्ष्ण्यं शवो....