Katha Upanishad - Verse 2.2.3

Text: ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥ ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati | madhye vāmanamāsīnaṃ viśve devā upāsate || 3 || 3. He leads the prana upwards and casts the apana downwards; the dwarf seated in the middle, all Devas worship. Shankara’s Commentary: Com.—In realising the existence of the atman an evidence is offered—Upwards] from the heart. Praba the wind, whose function is connected with breath. Unnayati ] leads upwards....

1 min · TheAum

Katha Upanishad - Verse 2.3.3

Text: भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३ ॥ bhayādasyāgnistapati bhayāttapati sūryaḥ | bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ || 3 || 3. From fear of him, fire burns; from fear, the sun shines; from fear, Indra and Wind; and Death, the fifth, speeds. Shankara’s Commentary: How the world lives from fear, of him, is explained. The fire burns from fear of him, the lord of all; the sun shines from fear; from fear, Indra and Wind; and Death, the fifth, runs; for, if Brahman did not exist as controller of the competent protectors of the world, like one with the thunderbolt uplifted in his hand, their well-regulated activity, as that of the servants trembling from fear of the master would not be possible....

1 min · TheAum

Rig Veda - Book 01 - Hymn 003

Text: Rig Veda Book 1 Hymn 3 अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती | पुरुभुजाचनस्यतम || अश्विना पुरुदंससा नरा शवीरया धिया | धिष्ण्या वनतं गिरः || दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः | आ यातंरुद्रवर्तनी || इन्द्रा याहि चित्रभानो सुता इमे तवायवः | अण्वीभिस्तना पूतासः || इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः | उप बरह्माणि वाघतः || इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः | सुते दधिष्वनश्चनः || ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत | दाश्वांसो दाशुषः सुतम || विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः | उस्रा इवस्वसराणि || विश्वे देवासो अस्रिध एहिमायासो अद्रुहः | मेधं जुषन्त वह्नयः || पावका नः सरस्वती वाजेभिर्वाजिनीवती | यज्ञं वष्टु धियावसुः || चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम | यज्ञं दधे सरस्वती || महो अर्णः सरस्वती पर चेतयति केतुना | धियो विश्वा वि राजति ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 3

Text: Rig Veda Book 2 Hymn 3 समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात | होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन || नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः | घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान || ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य | स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम || देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम | घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः || वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः | वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम || साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते | तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती || दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा | देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु || सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः | तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य || पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः | परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः || वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः | तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम || घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम | अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 3

Text: Rig Veda Book 3 Hymn 3 वैश्वानराय पर्थुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे | अग्निर्हि देवानम्र्तो दुवस्यत्यथा धर्माणि सनता न दूदुषत || अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः | कषयं बर्हन्तं परि भूषति दयुभिर्देवेभिरग्निरिषितो धियावसुः || केतुं यज्ञानां विदथस्य सा धनं विप्रासो अग्निं महयन्त चित्तिभिः | अपांसि यस्मिन्नधि सन्दधुर्गिरस्तस्मिन सुम्नानि यजमान आ चके || पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम | आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः || चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं सवर्विदम | विगाहं तूर्णिं तविषीभिराव्र्तं भूर्णिं देवास इह सुश्रियं दधुः || अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया | रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः || अग्ने जरस्व सवपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः | वयांसि जिन्व बर्हतश्च जाग्र्व उशिग देवानामसि सुक्रतुर्विपाम || विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम | अध्वराणां चेतनं जातवेदसं पर शंसन्ति नमसा जूतिभिर्व्र्धे || विभावा देवः सुरणः परि कषितीरग्निर्बभूव शवसासुमद्रथः | तस्य वरतानि भूरिपोषिणो वयमुप भूषेमदम आ सुव्र्क्तिभिः || वैश्वानर तव धामान्या चके येभिः सवर्विदभवो विचक्षण | जात आप्र्णो भुवनानि रोदसी अग्ने ता विस्वा परिभूरसि तमना || वैश्वानरस्य दंसनाभ्यो बर्हदरिणादेकः सवपस्यया कविः | उभा पितरा महयन्नजायताग्निर्द्यावाप्र्थिवी भूरिरेतसा ||...

4 min · TheAum

Rig Veda - Book 04 - Hymn 3

Text: Rig Veda Book 4 Hymn 3 आ वो राजानम अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः | अग्निम पुरा तनयित्नोर अचित्ताद धिरण्यरूपम अवसे कर्णुध्वम || अयं योनिश चक्र्मा यं वयं ते जायेव पत्य उशती सुवासाः | अर्वाचीनः परिवीतो नि षीदेमा उ ते सवपाक परतीचीः || आश्र्ण्वते अद्र्पिताय मन्म नर्चक्षसे सुम्र्ळीकाय वेधः | देवाय शस्तिम अम्र्ताय शंस गरावेव सोता मधुषुद यम ईळे || तवं चिन नः शम्या अग्ने अस्या रतस्य बोध्य रतचित सवाधीः | कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गर्हे ते || कथा ह तद वरुणाय तवम अग्ने कथा दिवे गर्हसे कन न आगः | कथा मित्राय मीळ्हुषे पर्थिव्यै बरवः कद अर्यम्णे कद भगाय || कद धिष्ण्यासु वर्धसानो अग्ने कद वाताय परतवसे शुभंये | परिज्मने नासत्याय कषे बरवः कद अग्ने रुद्राय नर्घ्ने || कथा महे पुष्टिम्भराय पूष्णे कद रुद्राय सुमखाय हविर्दे | कद विष्णव उरुगायाय रेतो बरवः कद अग्ने शरवे बर्हत्यै || कथा शर्धाय मरुताम रताय कथा सूरे बर्हते पर्छ्यमानः | परति बरवो ऽदितये तुराय साधा दिवो जातवेदश चिकित्वान || रतेन रतं नियतम ईळ आ गोर आमा सचा मधुमत पक्वम अग्ने | कर्ष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय || रतेन हि षमा वर्षभश चिद अक्तः पुमां अग्निः पयसा पर्ष्ठ्य्न | अस्पन्दमानो अचरद वयोधा वर्षा शुक्रं दुदुहे पर्श्निर ऊधः || रतेनाद्रिं वय असन भिदन्तः सम अङगिरसो नवन्त गोभिः | शुनं नरः परि षदन्न उषासम आविः सवर अभवज जाते अग्नौ || रतेन देवीर अम्र्ता अम्र्क्ता अर्णोभिर आपो मधुमद्भिर अग्ने | वाजी न सर्गेषु परस्तुभानः पर सदम इत सरवितवे दधन्युः || मा कस्य यक्षं सदम इद धुरो गा मा वेशस्य परमिनतो मापेः | मा भरातुर अग्ने अन्र्जोर रणं वेर मा सख्युर दक्षं रिपोर भुजेम || रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख परीणानः | परति षफुर वि रुज वीड्व अंहो जहि रक्षो महि चिद वाव्र्धानम || एभिर भव सुमना अग्ने अर्कैर इमान सप्र्श मन्मभिः शूर वाजान | उत बरह्माण्य अङगिरो जुषस्व सं ते शस्तिर देववाता जरेत || एता विश्वा विदुषे तुभ्यं वेधो नीथान्य अग्ने निण्या वचांसि | निवचना कवये काव्यान्य अशंसिषम मतिभिर विप्र उक्थैः ||...

6 min · TheAum

Rig Veda - Book 05 - Hymn 3

Text: Rig Veda Book 5 Hymn 3 तवम अग्ने वरुणो जायसे यत तवम मित्रो भवसि यत समिद्धः | तवे विश्वे सहसस पुत्र देवास तवम इन्द्रो दाशुषे मर्त्याय || तवम अर्यमा भवसि यत कनीनां नाम सवधावन गुह्यम बिभर्षि | अञ्जन्ति मित्रं सुधितं न गोभिर यद दम्पती समनसा कर्णोषि || तव शरिये मरुतो मर्जयन्त रुद्र यत ते जनिम चारु चित्रम | पदं यद विष्णोर उपमं निधायि तेन पासि गुह्यं नाम गोनाम || तव शरिया सुद्र्शो देव देवाः पुरू दधाना अम्र्तं सपन्त | होतारम अग्निम मनुषो नि षेदुर दशस्यन्त उशिजः शंसम आयोः || न तवद धोता पूर्वो अग्ने यजीयान न काव्यैः परो अस्ति सवधावः | विशश च यस्या अतिथिर भवासि स यज्ञेन वनवद देव मर्तान || वयम अग्ने वनुयाम तवोता वसूयवो हविषा बुध्यमानाः | वयं समर्ये विदथेष्व अह्नां वयं राया सहसस पुत्र मर्तान || यो न आगो अभ्य एनो भरात्य अधीद अघम अघशंसे दधात | जही चिकित्वो अभिशस्तिम एताम अग्ने यो नो मर्चयति दवयेन || तवाम अस्या वयुषि देव पूर्वे दूतं कर्ण्वाना अयजन्त हव्यैः | संस्थे यद अग्न ईयसे रयीणां देवो मर्तैर वसुभिर इध्यमानः || अव सप्र्धि पितरं योधि विद्वान पुत्रो यस ते सहसः सून ऊहे | कदा चिकित्वो अभि चक्षसे नो ऽगने कदां रतचिद यातयासे || भूरि नाम वन्दमानो दधाति पिता वसो यदि तज जोषयासे | कुविद देवस्य सहसा चकानः सुम्नम अग्निर वनते वाव्र्धानः || तवम अङग जरितारं यविष्ठ विश्वान्य अग्ने दुरिताति पर्षि | सतेना अद्र्श्रन रिपवो जनासो ऽजञातकेता वर्जिना अभूवन || इमे यामासस तवद्रिग अभूवन वसवे वा तद इद आगो अवाचि | नाहायम अग्निर अभिशस्तये नो न रीषते वाव्र्धानः परा दात ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 3

Text: Rig Veda Book 6 Hymn 3 अग्ने स कषेषद रतपा रतेजा उरु जयोतिर्नशते देवयुष टे | यं तवं मित्रेण वरुणः सजोषा देव पासि तयजसा मर्तमंहः || ईजे यज्ञेभिह शशमे शमीभिर्र्धद्वारायाग्नये ददाश | एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न परद्र्प्तिः || सूरो न यस्य दर्शतिररेपा भीमा यदेति शुचतस्त आ धीः | हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद रण्वो वसतिर्वनेजाः || तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा | विजेहमानः परशुर्न जिह्वां दरविर्न दरावयति दारु धक्षत || स इदस्तेव परति धादसिष्यञ्छिशीत तेजो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 3

Text: Rig Veda Book 7 Hymn 3 अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरेक्र्णुध्वम | यो मर्त्येषु निध्रुविरतावा तपुर्मूर्धा घर्तान्नः पावकः || परोथदश्वो न यवसे.अविष्यन यदा महः संवरणाद वयस्थात | आदस्य वातो अनु वाति शोचिरध सम ते वरजनं कर्ष्णमस्ति || उद यस्य ते नवजातस्य वर्ष्णो.अग्ने चरन्त्यजरा इधानाः | अछा दयामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान || वि यस्य ते पर्थिव्यां पाजो अश्रेत तर्षु यदन्ना समव्र्क्तजम्भैः | सेनेव सर्ष्टा परसितिष ट एति यवं न दस्म जुह्वा विवेक्षि || तमिद दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः | निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वर्ष्णः || सुसन्द्र्क ते सवनीक परतीकं वि यद रुक्मो न रोचस उपाके | दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः परति चक्षि भानुम || यथा वः सवाहाग्नये दाशेम परीळाभिर्घ्र्तवद्भिश्च हव्यैः | तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि || या वा ते सन्ति दाशुषे अध्र्ष्टा गिरो वा याभिर्न्र्वतीरुरुष्याः | ताभिर्नः सूनो सहसो नि पाहि समत सूरीञ जरितॄञ जातवेदः || निर्यत पूतेव सवधितिः शुचिर्गात सवया कर्पा तन्वा रोचमानः | आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः || एता नो अग्ने सौभगा दिदीह्यपि करतुं सुचेतसं वतेम | विश्वा सतोत्र्भ्यो गर्णते च सन्तु यूयं पात … ||...

4 min · TheAum

Rig Veda - Book 08 - Hymn 3

Text: Rig Veda Book 8 Hymn 3 पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः | आपिर्नो बोधिसधमाद्यो वर्धे.अस्मानवन्तु ते धियः || भूयाम ते सुमतौ वाजिनो वयं मा न सतरभिमातये | अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय || इमा उ तवा पुरूवसो गिरो वर्धन्तु या मम | पावकवर्णाःशुचयो विपश्चितो.अभि सतोमैरनूषत || अयं सहस्रं रषिभिः सहस्क्र्तः समुद्र इव पप्रथे | सत्यः सो अस्य महिमा गर्णे शवो यज्ञेषु विप्रराज्ये || इन्द्रमिद देवतातय इन्द्रं परयत्यध्वरे | इन्द्रं समीकेवनिनो हवामह इन्द्रं धनस्य सातये || इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत | इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः || अभि तवा पूर्वपीतय इन्द्र सतोमेभिरायवः | समीचीनासर्भवः समस्वरन रुद्रा गर्नन्त पूर्व्यम || अस्येदिन्द्रो वाव्र्धे वर्ष्ण्यं शवो मदे सुतस्य विष्णवि | अद्या तमस्य महिमानमायवो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 3

Text: Rig Veda Book 9 Hymn 3 एष देवो अमर्त्यः पर्णवीरिव दीयति | अभि दरोणान्यासदम || एष देवो विपा कर्तो.अति हवरांसि धावति | पवमानो अदाभ्यः || एष देवो विपन्युभिः पवमान रतायुभिः | हरिर्वाजाय मर्ज्यते || एष विश्वानि वार्या शूरो यन्निव सत्वभिः | पवमानःसिषासति || एष देवो रथर्यति पवमानो दशस्यति | आविष कर्णोति वग्वनुम || एष विप्रैरभिष्टुतो.अपो देवो वि गाहते | दधद रत्नानिदाशुषे || एष दिवं वि धावति तिरो रजांसि धारया | पवमानःकनिक्रदत || एष दिवं वयासरत तिरो रजाण्स्यस्प्र्तः | पवमानः सवध्वरः || एष परत्नेन जन्मना देवो देवेभ्यः सुतः | हरिः पवित्रेर्षति || एष उ सय पुरुव्रतो जज्ञानो जनयन्निषः | धारया पवते सुतः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 3

Text: Rig Veda Book 10 Hymn 3 इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि | चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन || कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम | ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति || भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात | सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात || अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य | इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे || सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः | जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम || अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः | परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा || स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः | अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः ||...

2 min · TheAum

PDF Ashtavakra Samhita SWAMI NITYASWARUPANANDA

PDF Ashtavakra Samhita SWAMI NITYASWARUPANANDA PDF Ashtavakra Samhita SWAMI NITYASWARUPANANDA

September 22, 2023 · 1 min · TheAum

Mandukya Upanishad, verse 4

Mandukya Upanishad, verse 4 Text स्वप्नस्थानोऽन्तः प्रज्ञाः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥ svapnasthāno'ntaḥ prajñāḥ saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ || 4 || 4. The second quarter (Pāda) is the Taijasa whose sphere (of activity) is the dream, who is conscious of internal objects, who has seven limbs and nineteen mouths and who experiences the subtle objects. Shankara Bhashya (commentary) He is called the Svapnasthāna because the dream (state) is his (Taijasa) sphere....

September 22, 2023 · 2 min · TheAum

Rig Veda - Mandala 4

tvāṁ hy agne sadam it samanyavo devāso devam aratiṁ nyerira iti kratvā nyerire | amartyaṁ yajata martyeṣv ā devam ādevaṁ janata pracetasaṁ viśvam ādevaṁ janata pracetasam || RV_4,001.01 sa bhrātaraṁ varuṇam agna ā vavṛtsva devām̐ acchā sumatī yajñavanasaṁ jyeṣṭhaṁ yajñavanasam | ṛtāvānam ādityaṁ carṣaṇīdhṛtaṁ rājānaṁ carṣaṇīdhṛtam || RV_4,001.02 sakhe sakhāyam abhy ā vavṛtsvāśuṁ na cakraṁ rathyeva raṁhyāsmabhyaṁ dasma raṁhyā | agne mṛḻīkaṁ varuṇe sacā vido marutsu viśvabhānuṣu | tokāya tuje śuśucāna śaṁ kṛdhy asmabhyaṁ dasma śaṁ kṛdhi || RV_4,001....

May 5, 2023 · 53 min · TheAum