Rig Veda - Book 04 - Hymn 46

Text: Rig Veda Book 4 Hymn 46 अग्रम पिबा मधूनां सुतं वायो दिविष्टिषु | तवं हि पूर्वपा असि || शतेना नो अभिष्टिभिर नियुत्वां इन्द्रसारथिः | वायो सुतस्य तर्म्पतम || आ वां सहस्रं हरय इन्द्रवायू अभि परयः | वहन्तु सोमपीतये || रथं हिरण्यवन्धुरम इन्द्रवायू सवध्वरम | आ हि सथाथो दिविस्प्र्शम || रथेन पर्थुपाजसा दाश्वांसम उप गछतम | इन्द्रवायू इहा गतम || इन्द्रवायू अयं सुतस तं देवेभिः सजोषसा | पिबतं दाशुषो गर्हे || इह परयाणम अस्तु वाम इन्द्रवायू विमोचनम | इह वां सोमपीतये ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 46

Text: Rig Veda Book 5 Hymn 46 हयो न विद्वां अयुजि सवयं धुरि तां वहामि परतरणीम अवस्युवम | नास्या वश्मि विमुचं नाव्र्तम पुनर विद्वान पथः पुरेत रजु नेषति || अग्न इन्द्र वरुण मित्र देवाः शर्धः पर यन्त मारुतोत विष्णो | उभा नासत्या रुद्रो अध गनाः पूषा भगः सरस्वती जुषन्त || इन्द्राग्नी मित्रावरुणादितिं सवः पर्थिवीं दयाम मरुतः पर्वतां अपः | हुवे विष्णुम पूषणम बरह्मणस पतिम भगं नु शंसं सवितारम ऊतये || उत नो विष्णुर उत वातो अस्रिधो दरविणोदा उत सोमो मयस करत | उत रभव उत राये नो अश्विनोत तवष्टोत विभ्वानु मंसते || उत तयन नो मारुतं शर्ध आ गमद दिविक्षयं यजतम बर्हिर आसदे | बर्हस्पतिः शर्म पूषोत नो यमद वरूथ्यं वरुणो मित्रो अर्यमा || उत तये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस तरामणे भुवन | भगो विभक्ता शवसावसा गमद उरुव्यचा अदितिः शरोतु मे हवम || देवानाम पत्नीर उशतीर अवन्तु नः परावन्तु नस तुजये वाजसातये | याः पार्थिवासो या अपाम अपि वरते ता नो देवीः सुहवाः शर्म यछत || उत गना वयन्तु देवपत्नीर इन्द्राण्य अग्नाय्य अश्विनी राट | आ रोदसी वरुणानी शर्णोतु वयन्तु देवीर य रतुर जनीनाम ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 46

Text: Rig Veda Book 6 Hymn 46 तवामिद धि हवामहे साता वाजस्य कारवः | तवां वर्त्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः || स तवं नश्चित्र वज्रहस्त धर्ष्णुया मह सतवानो अद्रिवः | गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे || यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम | सहस्रमुष्क तुविन्र्म्ण सत्पते भवा समत्सु नो वर्धे || बाधसे जनान वर्षभेव मन्युना घर्षौ मीळ्ह रचीषम | अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये || इन्द्र जयेष्ठं न आ भरनोजिष्ठं पपुरि शरवः | येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र पराः || तवामुग्रमवसे चर्षणीसहं राजन देवेषु हूमहे | विश्वा सु नो विथुरा पिब्दना वसो....

4 min · TheAum

Rig Veda - Book 07 - Hymn 46

Text: Rig Veda Book 7 Hymn 46 इमा रुद्राय सथिरधन्वने गिरः कषिप्रेषवे देवाय सवधाव्ने | अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शर्णोतु नः || स हि कषयेण कषम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति | अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव || या ते दिद्युदवस्र्ष्टा दिवस परि कष्मया चरति परि साव्र्णक्तु नः | सहस्रं ते सवपिवात भेषजा मा नस्तोकेषुतनयेषु रीरिषह || मा नो वधी रुद्र मा परा दा मा ते भूम परसितौ हीळितस्य | आ नो भज बर्हिषि जीवशंसे यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 46

Text: Rig Veda Book 8 Hymn 46 तवावतः पुरूवसो वयमिन्द्र परणेतः समसि सथातर्हरीणाम || तवां हि सत्यमद्रिवो विद्म दातारमिषाम | विद्म दातारं रयीणाम || आ यस्य ते महिमानं शतमूते शतक्रतो | गीर्भिर्ग्र्णन्ति कारवः || सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा | मित्रः पान्त्यद्रुहः || दधानो गोमदश्ववद सुवीर्यमादित्यजूत एधते | सदा राया पुरुस्प्र्हा || तमिन्द्रं दानमीमहे शवसानमभीर्वम | ईशानं राय ईमहे || तस्मिन हि सन्त्यूतयो विश्वा अभीरवः सचा | तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम || यस्ते मदो वरेण्यो य इन्द्र वर्त्रहन्तमः | य आददिः सवर्न्र्भिर्यः पर्तनासु दुष्टरः || यो दुष्टरो विश्ववार शरवाय्यो वाजेष्वस्ति तरुता | सनः शविष्ठ सवना वसो गहि गमेम गोमति वरजे || गव्यो षु णो यथा पुराश्वयोत रथया | वरिवस्य महामह || नहि ते शूर राधसो....

8 min · TheAum

Rig Veda - Book 09 - Hymn 46

Text: Rig Veda Book 9 Hymn 46 अस्र्ग्रन देववीतये.अत्यासः कर्त्व्या इव | कषरन्तः पर्वताव्र्धः || परिष्क्र्तास इन्दवो योषेव पित्र्यावती | वायुं सोमा अस्र्क्षत || एते सोमास इन्दवः परयस्वन्तः चमू सुताः | इन्द्रं वर्धन्ति कर्मभिः || आ धावता सुहस्त्यः शुक्रा गर्भ्णीत मन्थिना | गोभिः शरीणीत मत्सरम || स पवस्व धनंजय परयन्ता राधसो महः | अस्मभ्यं सोम गातुवित || एतं मर्जन्ति मर्ज्यं पवमानं दश कषिपः | इन्द्राय मत्सरं मदम || asṛghran devavītaye.atyāsaḥ kṛtvyā iva | kṣarantaḥ parvatāvṛdhaḥ || pariṣkṛtāsa indavo yoṣeva pitryāvatī | vāyuṃ somā asṛkṣata || ete somāsa indavaḥ prayasvantaḥ camū sutāḥ | indraṃ vardhanti karmabhiḥ || ā dhāvatā suhastyaḥ śukrā ghṛbhṇīta manthinā | ghobhiḥ śrīṇīta matsaram || sa pavasva dhanaṃjaya prayantā rādhaso mahaḥ | asmabhyaṃ soma ghātuvit || etaṃ mṛjanti marjyaṃ pavamānaṃ daśa kṣipaḥ | indrāya matsaraṃ madam ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 46

Text: Rig Veda Book 10 Hymn 46 पर होता जातो महान नभोविन नर्षद्वा सीददपामुपस्थे | दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधतेतनूपाः || इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु गमन | गुहा चतन्तमुशिजो नमोभिरिछन्तो धीराभ्र्गवो.अविन्दन || इमं तरितो भूर्यविन्ददिछन वैभूवसो मूर्धन्यघ्न्यायाः | स शेव्र्धो जात आ हर्म्येषु नाभिर्युवाभवति रोचनस्य || मन्द्रं होतारमुशिजो नमोभिः पराञ्चं यज्ञं नेतारमध्वराणाम | विशामक्र्ण्वन्नरतिं पावकं हव्यवाहन्दधतो मानुषेषु || पर भूर्जयन्तं महां विपोधां मूरा अमूरं पुरान्दर्माणम | नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम || नि पस्त्यासु तरित सतभूयन परिवीतो योनौ सीददन्तः | अतः संग्र्भ्या विशां दमूना विधर्मणायन्त्रैरीयतेनॄन || अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः | शवितीचयः शवात्रासो भुरण्यवो वनर्षदो वायवो नसोमाः || पर जिह्वया भरते वेपो अग्निः पर वयुनानि चेतसाप्र्थिव्याः | तमायवः शुचयन्तं पावकं मन्द्रंहोतारं दधिरे यजिष्ठम || दयावा यमग्निं पर्थिवी जनिष्टामापस्त्वष्टा भर्गवोयं सहोभिः | ईळेन्यं परथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम || यं तवा देवा दधिरे हव्यवाहं पुरुस्प्र्हो मानुषासोयजत्रम | स यामन्नग्ने सतुवते वयो धाः पर देवयन्यशसः सं हि पूर्वीः ||...

3 min · TheAum

PDF Bhaja-Govindam

PDF Bhaja-Govindam PDF Bhaja-Govindam

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.7

Mandukya Karika, verse 2.7 Text सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते । तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥ saprayojanatā teṣāṃ svapne vipratipadyate | tasmādādyantavatvena mithyaiva khalu te smṛtāḥ || 7 || 7. The serving a purpose (as means to an end), of them (the objects of waking experience) is contradicted (opposed) in dream. Therefore they are undoubtedly admitted to be illusory on account of their (both waking and dream) being with a beginning and an end....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 057

Text: Rig Veda Book 1 Hymn 57 पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे | अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम || अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः | यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः || अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे | यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे || इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो | नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः || भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण | अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे || तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ | अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 47

Text: Rig Veda Book 3 Hymn 47 मरुत्वानिन्द्र वर्षभो रणाय पिबा सोममनुष्वधं मदाय | आ सिञ्चस्व जठरे मध्व ऊर्मिं तवं राजासि परदिवः सुतानाम || सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान | जहि शत्रून्रप मर्धो नुदस्वाथाभयं कर्णुहि विश्वतो नः || उत रतुभिर्र्तुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः | यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः || ये तवाहिहत्ये मघवन्नवर्धन ये शाम्बरे हरिवो ये गविष्टौ | ये तवा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः || मरुत्वन्तं वर्षभं वाव्र्धानमकवारिं दिव्यं शासमिन्द्रम | विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 47

Text: Rig Veda Book 4 Hymn 47 वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु | आ याहि सोमपीतये सपार्हो देव नियुत्वता || इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः | युवां हि यन्तीन्दवो निम्नम आपो न सध्र्यक || वायव इन्द्रश च शुष्मिणा सरथं शवसस पती | नियुत्वन्ता न ऊतय आ यातं सोमपीतये || या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा | अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम || vāyo śukro ayāmi te madhvo aghraṃ diviṣṭiṣu | ā yāhi somapītaye spārho deva niyutvatā || indraś ca vāyav eṣāṃ somānām pītim arhathaḥ | yuvāṃ hi yantīndavo nimnam āpo na sadhryak || vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī | niyutvantā na ūtaya ā yātaṃ somapītaye || yā vāṃ santi puruspṛho niyuto dāśuṣe narā | asme tā yajñavāhasendravāyū ni yachatam ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 47

Text: Rig Veda Book 5 Hymn 47 परयुञ्जती दिव एति बरुवाणा मही माता दुहितुर बोधयन्ती | आविवासन्ती युवतिर मनीषा पित्र्भ्य आ सदने जोहुवाना || अजिरासस तदप ईयमाना आतस्थिवांसो अम्र्तस्य नाभिम | अनन्तास उरवो विश्वतः सीम परि दयावाप्र्थिवी यन्ति पन्थाः || उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम पितुर आ विवेश | मध्ये दिवो निहितः पर्श्निर अश्मा वि चक्रमे रजसस पात्य अन्तौ || चत्वार ईम बिभ्रति कषेमयन्तो दश गर्भं चरसे धापयन्ते | तरिधातवः परमा अस्य गावो दिवश चरन्ति परि सद्यो अन्तान || इदं वपुर निवचनं जनासश चरन्ति यन नद्यस तस्थुर आपः | दवे यद ईम बिभ्र्तो मातुर अन्ये इहेह जाते यम्य्र सबन्धू || वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति | उपप्रक्षे वर्षणो मोदमाना दिवस पथा वध्वो यन्त्य अछ || तद अस्तु मित्रावरुणा तद अग्ने शं योर अस्मभ्यम इदम अस्तु शस्तम | अशीमहि गाधम उत परतिष्ठां नमो दिवे बर्हते सादनाय ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 47

Text: Rig Veda Book 6 Hymn 47 सवादुष किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम | उतो नवस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु || अयं सवादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्ये ममाद | पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन || अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः | अयं षळ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे || अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः | अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम || अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके | अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान || धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम | माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि || इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ | भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः || उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति | रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता || वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा | इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायो अर्यः || इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम | यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम || तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम | हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः || इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः | बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम || तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम | स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु || अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते | उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून || क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत | पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः || शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः | एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान || परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति | अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति || रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय | इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश || युजानो हरिता रथे भूरि तवष्टेह राजति | को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु || अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत | बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम || दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः | अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च || परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो....

10 min · TheAum

Rig Veda - Book 07 - Hymn 47

Text: Rig Veda Book 7 Hymn 47 आपो यं वः परथमं देवयन्त इन्द्रपानमूर्मिमक्र्ण्वतेळः | तं वो वयं शुचिमरिप्रमद्य घर्तप्रुषं मधुमन्तं वनेम || तमूर्मिमापो मधुमत्तमं वो.अपां नपादवत्वाशुहेमा | यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य || शतपवित्राः सवधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः | ता इन्द्रस्य न मिनन्ति वरतानि सिन्धुभ्यो हव्यं घर्तवज्जुहोत || याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद गातुमूर्मिम | ते सिन्धवो वरिवो धातना नो यूयं पात … || āpo yaṃ vaḥ prathamaṃ devayanta indrapānamūrmimakṛṇvateḷaḥ | taṃ vo vayaṃ śucimaripramadya ghṛtapruṣaṃ madhumantaṃ vanema || tamūrmimāpo madhumattamaṃ vo....

2 min · TheAum