Rig Veda - Book 07 - Hymn 43

Text: Rig Veda Book 7 Hymn 43 पर वो यज्ञेषु देवयन्तो अर्चन दयावा नमोभिः परिथिवी इषध्यै | येषां बरह्माण्यसमानि विप्रा विष्वग वियन्ति वनिनो न शाखाः || पर यज्ञ एतु हेत्वो न सप्तिरुद यछध्वं समनसो घर्ताचीः | सत्र्णीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः || आ पुत्रासो न मातरं विभ्र्त्राः सानौ देवासो बर्हिषःसदन्तु | आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मर्धस कः || ते सीषपन्त जोषमा यजत्रा रतस्य धाराः सुदुघा दुहानाः | जयेष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति षठ || एवा नो अग्ने विक्ष्वा दशस्य तवया वयं सहसावन्नास्क्राः | राया युजा सधमादो अरिष्टा यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 43

Text: Rig Veda Book 8 Hymn 43 इमे विप्रस्य वेधसो.अग्नेरस्त्र्तयज्वनः | गिरः सतोमास ईरते || अस्मै ते परतिहर्यते जातवेदो विचर्षणे | अग्ने जनामि सुष्टुतिम || आरोका इव घेदह तिग्मा अग्ने तव तविषः | दद्भिर्वनानि बप्सति || हरयो धूमकेतवो वातजूता उप दयवि | यतन्ते वर्थगग्नयः || एते तये वर्थगग्नय इद्धासः समद्र्क्षत | उषसामिव केतवः || कर्ष्णा रजांसि पत्सुतः परयाणे जातवेदसः | अग्निर्यद रोधति कषमि || धासिं कर्ण्वान ओषधीर्बप्सदग्निर्न वायति | पुनर्यन तरुणीरपि || जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन | अग्निर्वनेषु रोचते || अप्स्वग्ने सधिष टव सौशधीरनु रुध्यसे | गर्भे सञ्जायसे पुनः || उदग्ने तव तद घर्तादर्ची रोचत आहुतम | निंसानं जुह्वो मुखे || उक्षान्नाय वशान्नाय सोमप्र्ष्ठाय वेधसे | सतोमैर्विधेमाग्नये || उत तवा नमसा वयं होतर्वरेण्यक्रतो | अग्ने समिद्भिरीमहे || उत तवा भर्गुवच्छुचे मनुष्वदग्न आहुत | अङगिरस्वद धवामहे || तवं हयग्ने अग्निना विप्रो विप्रेण सन सता | सखा सख्या समिध्यसे || स तवं विप्राय दाशुषे रयिं देहि सहस्रिणम | अग्ने वीरवतीमिषम || अग्ने भरातः सहस्क्र्त रोहिदश्व शुचिव्रत | इमं सतोमंजुषस्व मे || उत तवाग्ने मम सतुतो वाश्राय परतिहर्यते | गोष्ठं गाव इवाशत || तुभ्यं ता अङगिरस्तम विश्वाः सुक्षितयः पर्थक | अग्ने कामाय येमिरे || अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः | अद्मसद्याय हिन्विरे || तं तवामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम | वह्निंहोतारमीळते || पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः | समत्सुत्वा हवामहे || तमीळिष्व य आहुतो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 43

Text: Rig Veda Book 9 Hymn 43 यो अत्य इव मर्ज्यते गोभिर्मदाय हर्यतः | तं गीर्भिर्वासयामसि || तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा | इन्दुमिन्द्राय पीतये || पुनानो याति हर्यतः सोमो गीर्भिः परिष्क्र्तः | विप्रस्य मेध्यातिथेः || पवमान विदा रयिमस्मभ्यं सोम सुश्रियम | इन्दो सहस्रवर्चसम || इन्दुरत्यो न वाजस्र्त कनिक्रन्ति पवित्र आ | यदक्षारति देवयुः || पवस्व वाजसातये विप्रस्य गर्णतो वर्धे | सोम रास्व सुवीर्यम || yo atya iva mṛjyate ghobhirmadāya haryataḥ | taṃ ghīrbhirvāsayāmasi || taṃ no viśvā avasyuvo ghiraḥ śumbhanti pūrvathā | indumindrāya pītaye || punāno yāti haryataḥ somo ghīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ || pavamāna vidā rayimasmabhyaṃ soma suśriyam | indo sahasravarcasam || induratyo na vājasṛt kanikranti pavitra ā | yadakṣārati devayuḥ || pavasva vājasātaye viprasya ghṛṇato vṛdhe | soma rāsva suvīryam ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 43

Text: Rig Veda Book 10 Hymn 43 अछा म इन्द्रं मतयः सवर्विदः सध्रीचीर्विश्वाुशतीरनूषत | परि षवजन्ते जनयो यथा पतिं मर्यंन शुन्ध्युं मघवानमूतये || न घा तवद्रिगप वेति मे मनस्त्वे इत कामं पुरुहूतशिश्रय | राजेव दस्म नि षदो.अधि बर्हिष्यस्मिन सु सोमेऽवपानमस्तु ते || विषूव्र्दिन्द्रो अमतेरुत कषुधः स इद रायो मघवावस्व ईशते | तस्येदिमे परवणे सप्त सिन्धवो वयोवर्धन्ति वर्षभस्य शुष्मिणः || वयो न वर्क्षं सुपलाशमासदन सोमास इन्द्रं मन्दिनश्चमूषदः | परैषामनीकं शवसा दविद्युतद विदत्स्वर्मनवे जयोतिरार्यम || कर्तं न शवघ्नी वि चिनोति देवने संवर्गं यन मघवासूर्यं जयत | न तत ते अन्यो अनु वीर्यं शकन नपुराणो मघवन नोत नूतनः || विशं-विशं मघवा पर्यशायत जनानां धेनावचाकशद वर्षा | यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पर्तन्यतः || आपो न सिन्धुमभि यत समक्षरन सोमास इन्द्रं कुल्यािव हरदम | वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येन दानुना || वर्षा न करुद्धः पतयद रजस्स्वा यो अर्यपत्नीरक्र्णोदिमा अपः | स सुन्वते मघवा जीरदानवे....

4 min · TheAum

PDF Bhagavad Gita ScriptureMankind Tapasyananda

PDF Bhagavad Gita ScriptureMankind Tapasyananda PDF Bhagavad Gita ScriptureMankind Tapasyananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 2.4

Mandukya Karika, verse 2.4 Text अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् । यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥ antaḥsthānāttu bhedānāṃ tasmājjāgarite smṛtam | yathā tatra tathā svapne saṃvṛtatvena bhidyate || 4 || 4. Different objects cognized in dream (are illusory) on account of their being perceived to exist. For the same reason, the objects seen in the waking state are illusory. The nature of objects is the same in the waking state and dream....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 054

Text: Rig Veda Book 1 Hymn 54 मा नो अस्मिन मघवन पर्त्स्वंहसि नहि ते अन्तः शवसः परीणशे | अक्रन्दयो नद्यो रोरुवद वना कथा न कषोणीर्भियसा समारत || अर्चा शक्राय शाकिने शचीवते शर्ण्वन्तमिन्द्रं महयन्नभि षटुहि | यो धर्ष्णुना शवसा रोदसी उभे वर्षा वर्षत्वा वर्षभो नय्र्ञ्जते || अर्चा दिवे बर्हते शूष्यं वचः सवक्षत्रं यस्य धर्षतो धर्षन मनः | बर्हच्छ्रवा असुरो बर्हणा कर्तः पुरो हरिभ्यां वर्षभो रथो हि षः || तवं दिवो बर्हतः सानु कोपयो....

4 min · TheAum

Rig Veda - Book 03 - Hymn 44

Text: Rig Veda Book 3 Hymn 44 अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः | जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम || हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः | विद्वांष्चिकित्वान हर्यश्व वर्धस इन्द्र विश्वा अभि शरियः || दयामिन्द्रो हरिधायसं पर्थिवीं हरिवर्पसम | अधारयद धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत || जज्ञानो हरितो वर्षा विश्वमा भाति रोचनम | हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम || इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीव्र्तम | अपाव्र्णोद धरिभिरद्रिभिः सुतमुद गा हरिभिराजत ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 44

Text: Rig Veda Book 4 Hymn 44 तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः | यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम || युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः | युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम || को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः | रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत || हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम | पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय || आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन | मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम || नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे | नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन || इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 44

Text: Rig Veda Book 5 Hymn 44 तम परत्नथा पूर्वथा विश्वथेमथा जयेष्ठतातिम बर्हिषदं सवर्विदम | परतीचीनं वर्जनं दोहसे गिराशुं जयन्तम अनु यासु वर्धसे || शरिये सुद्र्शीर उपरस्य याः सवर विरोचमानः ककुभाम अचोदते | सुगोपा असि न दभाय सुक्रतो परो मायाभिर रत आस नाम ते || अत्यं हविः सचते सच च धातु चारिष्टगातुः स होता सहोभरिः | परसर्स्राणो अनु बर्हिर वर्षा शिशुर मध्ये युवाजरो विस्रुहा हितः || पर व एते सुयुजो यामन्न इष्टये नीचीर अमुष्मै यम्य रताव्र्धः | सुयन्तुभिः सर्वशासैर अभीशुभिः करिविर नामानि परवणे मुषायति || संजर्भुराणस तरुभिः सुतेग्र्भं वयाकिनं चित्तगर्भासु सुस्वरुः | धारवाकेष्व रजुगाथ शोभसे वर्धस्व पत्नीर अभि जीवो अध्वरे || याद्र्ग एव दद्र्शे ताद्र्ग उच्यते सं छायया दधिरे सिध्रयाप्स्व आ | महीम अस्मभ्यम उरुषाम उरु जरयो बर्हत सुवीरम अनपच्युतं सहः || वेत्य अग्रुर जनिवान वा अति सप्र्धः समर्यता मनसा सूर्यः कविः | घरंसं रक्षन्तम परि विश्वतो गयम अस्माकं शर्म वनवत सवावसुः || जयायांसम अस्य यतुनस्य केतुन रषिस्वरं चरति यासु नाम ते | याद्र्श्मिन धायि तम अपस्यया विदद य उ सवयं वहते सो अरं करत || समुद्रम आसाम अव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्न आयता | अत्रा न हार्दि करवणस्य रेजते यत्रा मतिर विद्यते पूतबन्धनी || स हि कषत्रस्य मनसस्य चित्तिभिर एवावदस्य यजतस्य सध्रेः | अवत्सारस्य सप्र्णवाम रण्वभिः शविष्ठं वाजं विदुषा चिद अर्ध्यम || शयेन आसाम अदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः | सम अन्यम-अन्यम अर्थयन्त्य एतवे विदुर विषाणम परिपानम अन्ति ते || सदाप्र्णो यजतो वि दविषो वधीद बाहुव्र्क्तः शरुतवित तर्यो वः सचा | उभा स वरा परत्य एति भाति च यद ईं गणम भजते सुप्रयावभिः || सुतम्भरो यजमानस्य सत्पतिर विश्वासाम ऊधः स धियाम उदञ्चनः | भरद धेनू रसवच छिश्रिये पयो ऽनुब्रुवाणो अध्य एति न सवपन || यो जागार तम रचः कामयन्ते यो जागार तम उ सामानि यन्ति | यो जागार तम अयं सोम आह तवाहम अस्मि सख्ये नयोकाः || अग्निर जागार तम रचः कामयन्ते ऽगनिर जागार तम उ सामानि यन्ति | अग्निर जागार तम अयं सोम आह तवाहम अस्मि सख्ये नयोकाः ||...

6 min · TheAum

Rig Veda - Book 06 - Hymn 44

Text: Rig Veda Book 6 Hymn 44 यो रयिवो रयिन्तमो यो दयुम्नैर्द्युम्नवत्तमः | सोमः सुतः स इन्द्र ते.अस्ति सवधापते मदः || यः शग्मस्तुविशग्म ते रायो दामा मतीनाम | सोमः सुतः … || येन वर्द्धो न शवसा तुरो न सवाभिरूतिभिः | सोमः सुतः … || तयमु वो अप्रहणं गर्णीषे शवसस पतिम | इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम || यं वर्धयन्तीद गिरः पतिं तुरस्य राधसः | तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः || तद व उक्थस्य बर्हणेन्द्रायोपस्त्र्णीषणि | विपो न यस्योतयो वि यद रोहन्ति सक्षितः || अविदद दक्षं मित्रो नवीयान पपानो देवेभ्यो वस्यो अचैत | ससवान सतौलाभिर्धौतरीभिरुरुष्या पायुरभवत सखिभ्यः || रतस्य पथि वेधा अपायि शरिये मनांसि देवासो अक्रन | दधानो नाम महो वचोभिर्वपुर्द्र्शये वेन्यो वयावः || दयुमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः | वर्षीयो वयः कर्णुहि शचीभिर्धनस्य सातावस्मानविड्ढि || इन्द्र तुभ्यमिन मघवन्नभूम वयं दात्रे हरिवो मा विवेनः | नकिरापिर्दद्र्शे मर्त्यत्रा किमङग रध्रचोदनन्त्वाहुः || मा जस्वने वर्षभ नो ररीथा मा ते रेवतः सख्ये रिषाम | पूर्वीष ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन पर वर्हाप्र्णतः || उदभ्राणीव सतनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या | तवमसि परदिवः कारुधाया मा तवादामान आ दभन्मघोनः || अध्वर्यो वीर पर महे सुतानामिन्द्राय भर स हयस्य राजा | यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वाव्र्धे गर्णतां रषीणाम || अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वर्त्राण्यप्रती जघान | तमु पर होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै || पाता सुतमिन्द्रो अस्तु सोमं हन्ता वर्त्रं वज्रेण मन्दसानः | गन्ता यज्ञं परावतश्चिदछा वसुर्धीनामविता कारुधायाः || इदं तयत पात्रमिन्द्रपानमिन्द्रस्य परियमम्र्तमपायि | मत्सद यथा सौमनसाय देवं वयस्मद दवेषो युयवद वयंहः || एना मन्दानो जहि शूर शत्रूञ जामिमजामिं मघवन्नमित्रान | अभिषेणानभ्यादेदिशानान पराच इन्द्र पर मर्णाजही च || आसु षमा णो मघवन्निन्द्र पर्त्स्वस्मभ्यं महि वरिवः सुगं कः | अपां तोकस्य तनयस्य जेष इन्द्र सूरीन कर्णुहिस्मा नो अर्धम || आ तवा हरयो वर्षणो युजाना वर्षरथासो वर्षरश्मयो....

7 min · TheAum

Rig Veda - Book 07 - Hymn 44

Text: Rig Veda Book 7 Hymn 44 दधिक्रां वः परथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे | इन्द्रं विष्णुं पूषणं बरह्मणस पतिमादित्यान दयावाप्र्थिवी अपः सवः || दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः | इळां देवीं बर्हिषि सादयन्तो.अश्विना विप्रा सुहवाहुवेम || दधिक्रावाणं बुबुधानो अग्निमुप बरुव उषसं सूर्यं गाम | बरध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद दुरिता यावयन्तु || दधिक्रावा परथमो वाज्यर्वाग्रे रथानां भवति परजानन | संविदान उषसा सूर्येणादित्येभिर्वसुभिरङगिरोभिः || आ नो दधिक्राः पथ्यामनक्त्व रतस्य पन्थामन्वेतवा उ | शर्णोतु नो दैव्यं शर्धो अग्निः शर्ण्वन्तु विश्वे महिषामूराः ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 44

Text: Rig Veda Book 8 Hymn 44 समिधाग्निं दुवस्यत घर्तैर्बोधयतातिथिम | आस्मिन हव्याजुहोतन || अग्ने सतोमं जुषस्व मे वर्धस्वानेन मन्मना | परति सूक्तानि हर्य नः || अग्निं दूतं पुरो दधे हव्यवाहमुप बरुवे | देवाना सादयादिह || उत ते बर्हन्तो अर्चयः समिधानस्य दीदिवः | अग्ने शुक्रासीरते || उप तवा जुह्वो मम घर्ताचीर्यन्तु हर्यत | अग्ने हव्या जुषस्व नः || मन्द्रं होतारं रत्विजं चित्रभानुं विभावसुम | अग्निमीळे स उ शरवत || परत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम | अध्वराणामभिश्रियम || जुषानो अङगिरस्तमेमा हव्यान्यानुषक | अग्ने यज्ञं नयर्तुथा || समिधान उ सन्त्य शुक्रशोच इहा वह | चिकित्वान दैव्यं जनम || विप्रं होतारमद्रुहं धूमकेतुं विभावसुम | यज्ञानां केतुमीमहे || अग्ने नि पाहि नस्त्वं परति षम देव रीषतः | भिन्धि दवेषः सहस्क्र्त || अग्निः परत्नेन मन्मना शुम्भानस्तन्वं सवाम | कविर्विप्रेण वाव्र्धे || ऊर्जो नपातमा हुवे....

6 min · TheAum

Rig Veda - Book 09 - Hymn 44

Text: Rig Veda Book 9 Hymn 44 पर ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि | अभि देवानयास्यः || मती जुष्टो धिया हितः सोमो हिन्वे परावति | विप्रस्य धारया कविः || अयं देवेषु जाग्र्विः सुत एति पवित्र आ | सोमो याति विचर्षणिः || स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम | बर्हिष्माना विवासति || स नो भगाय वायवे विप्रवीरः सदाव्र्धः | सोमो देवेष्वा यमत || स नो अद्य वसुत्तये करतुविद गातुवित्तमः | वाजं जेषि शरवो बर्हत ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 44

Text: Rig Veda Book 10 Hymn 44 आ यात्विन्द्रः सवपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान | परत्वक्षाणो अति विश्वा सहांस्यपारेणमहता वर्ष्ण्येन || सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नर्पतेगभस्तौ | शीभं राजन सुपथा याह्यर्वां वर्धामते पपुषो वर्ष्ण्यानि || एन्द्रवाहो नर्पतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम | परत्वक्षसं वर्षभं सत्यशुष्ममेमस्मत्रा सधमादोवहन्तु || एवा पतिं दरोणसाचं सचेतसमूर्ज सकम्भं धरुणा वर्षायसे | ओजः कर्ष्व सं गर्भाय तवे अप्यसो यथाकेनिपानामिनो वर्धे || गमन्नस्मे वसून्या हि शंसिषं सवाशिषं भरमायाहि सोमिनः | तवमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाध्र्ष्या तव पात्राणि धर्मणा || पर्थक परायन परथमा देवहूतयो....

4 min · TheAum