Rig Veda - Book 06 - Hymn 2

Text: Rig Veda Book 6 Hymn 2 तवं हि कषैतवद यशो.अग्ने मित्रो न पत्यसे | तवं विचर्षणे शरवो वसो पुष्टिं न पुष्यसि || तवां हि षमा चर्षणयो यज्ञेभिर्गीर्भिरीळते | तवां वाजी यात्यव्र्को रजस्तूर्विश्वचर्षणिः || सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते | यद ध सय मानुषो जनः सुम्नायुर्जुह्वे अध्वरे || रधद यस्ते सुदानवे धिया मर्तः शशमते | ऊती ष बर्हतो दिवो दविषो अंहो न तरति || समिधा यस्त आहुतिं निशितिं मर्त्यो नशत | वयावन्तंस पुष्यति कषयमग्ने शतायुषम || तवेषस्ते धूम रण्वति दिवि षञ्छुक्र आततः | सूरो न हि दयुता तवं कर्पा पावक रोचसे || अधा हि विक्ष्वीड्यो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 2

Text: Rig Veda Book 7 Hymn 2 जुषस्व नः समिधमग्ने अद्य शोचा बर्हद यजतं धूमम्र्ण्वन | उप सप्र्श दिव्यं सानु सतूपैः सं रश्मिभिस्ततनः सूर्यस्य || नराशंसस्य महिमानमेषामुप सतोषाम यजतस्य यज्ञैः | ये सुक्रतवः शुचयो धियन्धाः सवदन्ति देवा उभयानि हव्या || ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम | मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन महेम || सपर्यवो भरमाणा अभिज्ञु पर वर्ञ्जते नमसा बर्हिरग्नौ | आजुह्वाना घर्तप्र्ष्ठं पर्षद्वदध्वर्यवो हविषा मर्जयध्वम || सवाध्यो वि दुरो देवयन्तो....

3 min · TheAum

Rig Veda - Book 08 - Hymn 2

Text: Rig Veda Book 8 Hymn 2 इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम | अनाभयिन ररिमा ते || नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः | अश्वोन निक्तो नदीषु || तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः | इन्द्र तवास्मिन सधमादे || इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः | अन्तर्देवान मर्त्यांश्च || न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम | अपस्प्र्ण्वते सुहार्दम || गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते | अभित्सरन्ति धेनुभिः || तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य | सवे कषये सुतपाव्नः || तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः | समाने अधि भार्मन || शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः | दध्ना मन्दिष्ठः शूरस्य || इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः | शुक्रा आशिरंयाचन्ते || तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि | रेवन्तं हि तवा शर्णोमि || हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम | ऊधर्न नग्ना जरन्ते || रेवानिद रेवत सतोता सयात तवावतो मघोनः | परेदु हरिवः शरुतस्य || उक्थं चन शस्यमानमगोररिरा चिकेत | न गायत्रंगीयमानम || मा न इन्द्र पीयत्नवे मा शर्धते परा दाः | शिक्षा शचीवः शचीभिः || वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः | कण्वाुक्थेभिर्जरन्ते || न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ | तवेदु सतोमं चिकेत || इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति | यन्ति परमादमतन्द्राः || ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान | महानिव युवजानिः || मो षवद्य दुर्हणावान सायं करदारे अस्मत | अश्रीर इव जामाता || विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम | तरिषु जातस्य मनांसि || आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात | यशस्तरं शतमूतेः || जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय | भरा पिबन नर्याय || यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः | वाजं सतोत्र्भ्यो गोमन्तम || पन्यम-पन्यमित सोतार आ धावत मद्याय | सोमं वीरय शूरय || पाता वर्त्रहा सुतमा घा गमन नारे अस्मत | नि यमते शतमूतिः || एह हरी बरह्मयुजा शग्मा वक्षतः सखायम | गीर्भिःश्रुतं गिर्वणसम || सवादवः सोमा आ याहि शरीताः सोमा आ याहि | शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम || सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय | इन्द्रकारिणं वर्धन्तः || गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि | सत्रा दधिरे शवांसि || एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः | सनदम्र्क्तोदयते || हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः | महान महीभिः शचिभिः || यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च | अनु घेन मन्दी मघोनः || एष एतानि चकारेन्द्रो विश्वा यो....

9 min · TheAum

Rig Veda - Book 09 - Hymn 2

Text: Rig Veda Book 9 Hymn 2 पवस्व देववीरति पवित्रं सोम रंह्या | इन्द्रमिन्दो वर्षा विश || आ वच्यस्व महि पसरो वर्षेन्दो दयुम्नवत्तमः | आ योनिं धर्णसिः सदः || अधुक्षत परियं मधु धारा सुतस्य वेधसः | अपो वसिष्ट सुक्रतुः || महान्तं तवा महीरन्वापो अर्षन्ति सिन्धवः | यद गोभिर्वासयिष्यसे || समुद्रो अप्सु माम्र्जे विष्टम्भो धरुणो दिवः | सोमः पवित्रे अस्मयुः || अचिक्रदद वर्षा हरिर्महान मित्रो न दर्शतः | सं सूर्येण रोचते || गिरस्त इन्द ओजसा मर्म्र्ज्यन्ते अपस्युवः | याभिर्मदाय शुम्भसे || तं तवा मदाय घर्ष्वय उ लोकक्र्त्नुमीमहे | तव परशस्तयो महीः || अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया | पर्जन्यो वर्ष्टिमानिव || गोषा इन्दो नर्षा अस्यश्वसा वाजसा उत | आत्मा यज्ञस्य पूर्व्यः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 2

Text: Rig Veda Book 10 Hymn 2 पिप्रीहि देवानुशतो यविष्ठ विद्वान रतून्रतुपतेयजेह | ये दैव्या रत्विजस्तेभिरग्ने तवं होतॄणामस्यायजिष्ठः || वेषि होत्रमुत पोत्रं जनानां मन्धातासि दरविणोदार्तावा | सवाहा वयं कर्णवामा हवींषि देवो देवान्यजत्वग्निरर्हन || आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोळुम | अग्निर्विद्वान स यजात सेदु होता सो अध्वरांस रतून कल्पयाति || यद वो वयं परमिनाम वरतानि विदुषं देवाविदुष्टरासः | अग्निष टद विश्वमा पर्णाति विद्वान्येभिर्देवान रतुभिः कल्पयाति || यत पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वतेमर्त्यासः | अग्निष टद धोता करतुविद विजानन्यजिष्ठो देवान रतुशो यजाति || विश्वेषां हयध्वराणामनीकं चित्रं केतुं जनितात्वा जजान | स आ यजस्व नर्वतीरनु कषा सपार्हािषः कषुमतीर्विश्वजन्याः || यं तवा दयावाप्र्थिवी यं तवापस्त्वष्टा यं तवासुजनिमा जजान | पन्थामनु परविद्वान्पित्र्याणं दयुमदग्ने समिधानो वि भाहि ||...

3 min · TheAum

Samkhya Books

Samkhya Books Umesh Chandra Banerjee PDF: Sankhya Philosophy

1 min · TheAum

PDF Aparokshanubhuti Or Self realization Of Sri Sankaracharya

PDF Aparokshanubhuti Or Self realization Of Sri Sankaracharya PDF Aparokshanubhuti Or Self realization Of Sri Sankaracharya

September 22, 2023 · 1 min · TheAum

Mandukya Upanishad, verse 3

Mandukya Upanishad, verse 3 Text जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥ Jāgaritasthāno bahiṣprajñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ || 3 || 3. The first quarter (Pāda) is Vaiśvānara whose sphere (of activity) is the waking state, who is conscious of external objects, who has seven limbs and nineteen mouths and whose experience consists of gross (material) objects. सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani | saṃpaśyannātmayājī vai svārājyamadhigacchati || Shankara Bhashya (commentary) Jāgaritasthāna, i....

September 22, 2023 · 4 min · TheAum

Rig Veda - Mandala 3

somasya mā tavasaṁ vakṣy agne vahniṁ cakartha vidathe yajadhyai | devām̐ acchā dīdyad yuñje adriṁ śamāye agne tanvaṁ juṣasva || RV_3,001.01 prāñcaṁ yajñaṁ cakṛma vardhatāṁ gīḥ samidbhir agniṁ namasā duvasyan | divaḥ śaśāsur vidathā kavīnāṁ gṛtsāya cit tavase gātum īṣuḥ || RV_3,001.02 mayo dadhe medhiraḥ pūtadakṣo divaḥ subandhur januṣā pṛthivyāḥ | avindann u darśatam apsv a1ntar devāso agnim apasi svasṝṇām || RV_3,001.03 avardhayan subhagaṁ sapta yahvīḥ śvetaṁ jajñānam aruṣam mahitvā | śiśuṁ na jātam abhy ārur aśvā devāso agniṁ janiman vapuṣyan || RV_3,001....

May 5, 2023 · 55 min · TheAum

Main Index of PDF Books

List of all PDFs on archive.theaum.org https://archive.theaum.org/books/madhusudana-saraswati/Advaita_Siddhi_with_Guru_Chandrika.pdf https://archive.theaum.org/books/madhusudana-saraswati/Advaita_Siddhi_by_Madhusudana_Sarasvati.pdf https://archive.theaum.org/books/upanishads/EIGHT_UPANISHADS_VOLUME_ONE_COMMENTARY_OF_SRI_SHANKARACHARYA.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_The_Upanishads_Volume_III.pdf https://archive.theaum.org/books/upanishads/Eight-Upanisads-Vol-1-ocr.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_Upanishads_II_Svetasvatara_Prasna_and_Mandukya_with_Gaudapada_Karika_.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_Upanishads_I_Katha_Isa_Kena_Mundaka.pdf https://archive.theaum.org/books/upanishads/The_Upanishads_Translated_by_Swami_Paramananda.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_The_Upanishads_Volume_IV.ocr.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_Upanishads_I_Katha_Isa_Kena_Mundaka.ocr.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_The_Upanishads_Volume_IV.pdf https://archive.theaum.org/books/upanishads/108-Upanishads.pdf https://archive.theaum.org/books/upanishads/EIGHT_UPANISHADS_VOLUME_TWO_COMMENTARY_OF_SRI_SHANKARACHARYA .pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_The_Upanishads_Volume_III.ocr.pdf https://archive.theaum.org/books/upanishads/Swami_Nikhilananda_Upanishads_II_Svetasvatara_Prasna_and_Mandukya_with_Gaudapada_Karika.ocr.pdf https://archive.theaum.org/books/upanishads/Eight-Upanisads-vol2-ocr.pdf https://archive.theaum.org/books/metaphysics/Sankhya-Philosophy.pdf https://archive.theaum.org/books/advaita/Avadhuta_Gita_Swami_Chetanananda.pdf https://archive.theaum.org/books/advaita/Swami_Nikhilananda_Drg_Drsya_Viveka.pdf https://archive.theaum.org/books/advaita/Vedantasara-Nikhilananda.pdf https://archive.theaum.org/books/advaita/Drg-Drsya-Viveka_Vedanta_Students.pdf https://archive.theaum.org/books/advaita/VivekaChudamani-of-Sri-Shankaracharya.pdf https://archive.theaum.org/books/advaita/MandukyaUpanishadKarikaWithBhashya-SwamiNikhilananda.pdf https://archive.theaum.org/books/advaita/Brahma_Sutras_According_to_Sri_Sankara_by_Swami_Vireswarananda.pdf https://archive.theaum.org/books/advaita/Vedanta_Paribhasa.pdf https://archive.theaum.org/books/advaita/Brahma_Sutra_Swami_Gambhirananda.pdf https://archive.theaum.org/books/advaita/ATMABODHA_Self-Knowledge.pdf https://archive.theaum.org/books/advaita/Ashtavakra_Samhita_SWAMI_NITYASWARUPANANDA.pdf https://archive.theaum.org/books/advaita/Aparokshanubhuti_Or_Self_realization_Of_Sri_Sankaracharya.pdf https://archive.theaum.org/books/yoga/bhakti/sivananda-bhakti-yoga.pdf https://archive.theaum.org/books/abhinavagupta/tantra.pdf https://archive.theaum.org/books/abhinavagupta/abhinavagupta-ganesh-deshpande-sahitya-academy-text.pdf https://archive.theaum.org/books/yogananda/autobiography_of_a_yogi.pdf https://archive.theaum.org/books/ramakrishna/gospel-of-ramakrishna-rare-book.pdf https://archive.theaum.org/books/ramakrishna/gospel-of-ramakrishna.pdf https://archive.theaum.org/books/nisargadatta-maharaj/Sri_Nisargadatta Maharaj_Prior_to_Consciousness.pdf https://archive.theaum.org/books/nisargadatta-maharaj/Sri_Nisargadatta_Maharaj_Consciousness_and_the_Absolute.pdf https://archive.theaum.org/books/nisargadatta-maharaj/Sri_Nisargadatta_Maharaj_Seeds_of_Consciousness.pdf https://archive.theaum.org/books/nisargadatta-maharaj/i-am-that.pdf https://archive.theaum.org/books/nisargadatta-maharaj/Sri_Nisargadatta_Maharaj_The_Ultimate_Medicine.pdf https://archive.theaum.org/books/nisargadatta-maharaj/Sri_Nisargadatta_Maharaj_The_Nectar_of_Immortality.pdf https://archive.theaum.org/books/sri-ramana-maharshi/Ramana-Maharshi-Collected-Works.pdf https://archive.theaum.org/books/sri-ramana-maharshi/Self-Enquiry.pdf https://archive.theaum.org/books/sri-ramana-maharshi/Acc.No.6193-Upadesa Saram-1970_text.pdf https://archive.theaum.org/books/sri-ramana-maharshi/40_verses_on_reality.pdf https://archive.theaum.org/books/sri-ramana-maharshi/Talks-with-Sri-Ramana-Maharshi--complete.pdf https://archive.theaum.org/books/sri-ramana-maharshi/beasyouare.pdf https://archive.theaum.org/books/sri-ramana-maharshi/who_am_I.pdf https://archive.theaum.org/books/sri-ramana-maharshi/spiritual_instruction.pdf https://archive.theaum.org/books/sri-ramana-maharshi/30-1.1993-Aradhana.pdf https://archive.theaum.org/books/swami-vivekananda/Patanjali_yoga_sutras_Sanskrit_text_with_Translation_and_Commentary_Swami_Vivekananda.pdf https://archive.theaum.org/books/swami-vivekananda/Jnana-Yoga.pdf https://archive.theaum.org/books/swami-vivekananda/Advaita_Vedanta_The_Scientific_Religion.pdf https://archive.theaum.org/books/swami-vivekananda/The_Complete_Works_of_Swami_Vivekananda.pdf https://archive.theaum.org/books/swami-vivekananda/raja_yoga_and_patanjali_yoga_sutras_swami_vivekananda.pdf https://archive.theaum.org/books/swami-vivekananda/Karma-Yoga_and_Bhakti-Yoga_by_Swami_Vivekananda.pdf https://archive.theaum.org/books/swami-vivekananda/Raja-Yoga_Swami_Vivekananda.pdf https://archive.theaum.org/books/swami-vivekananda/Practical_Vedanta.pdf https://archive.theaum.org/books/prabhupada/SB1.2.pdf https://archive.theaum.org/books/prabhupada/SB1.3.pdf https://archive.theaum.org/books/prabhupada/SB1.1.pdf https://archive....

May 16, 2022 · 3 min · TheAum

Aitareya Upanishad - Verse 3

Text: स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ॥ सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् ॥ ३ ॥ He thought "These indeed are the are the worlds; I shall create the protectors of the worlds." He gathered the Purusha from out of the waters only and fashioned him. Shankara’s Commentary: Having thus created the four worlds, the places where all living beings were to enjoy the fruits of their action, He, the Lord, thought again, Indeed these worlds, Ambhas etc....

1 min · TheAum

Katha Upanishad - Verse 1.1.3

Text: पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥ ३ ॥ pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ | anandā nāma te lokāstānsa gacchati tā dadat || 3 || 3. (These cows) have drunk water for the last time, eaten grass for the last time, have yielded all their milk and are devoid of vigour. Joyless verily are those worlds; them he attains who gives these. Shankara’s Commentary: How he thought is explained; the epithet Pitodakah and those which follow describe the cows to be given as rewards....

1 min · TheAum

Katha Upanishad - Verse 1.2.3

Text: स त्वं प्रियान्प्रियरूपाँश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्शीः । नैताँ सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥ sa tvaṃ priyānpriyarūpām̐śca kāmānabhidhyāyannaciketo’tyasrākśīḥ । naitām̐ sṛṅkāṃ vittamayīmavāpto yasyāṃ majjanti bahavo manuṣyāḥ ॥ 3 ॥ 3. Oh Nachiketas, thou hast renounced desires and desirable objects of sweet shape, judging them by their real value; thou hast not accepted this garland of such wealth, in which many mortals sink. Shankara’s Commentary: You, though repeatedly tempted by me, have renounced objects of desires, such as sons, etc....

1 min · TheAum

Katha Upanishad - Verse 1.3.3

Text: आत्मानँ रथितं विद्धि शरीरँ रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३ ॥ ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu | buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca || 3 || 3. Know the atman as the lord of the chariot, the body as only the chariot, know also intelligence as the driver; know the minds as the reins. Shankara’s Commentary: Here a chariot is imagined for the atman, conditioned in Samsara, entitled to acquire knowledge and perform Karma for attaining emancipation and for travelling in Samsara, as a means to reach both....

2 min · TheAum

Katha Upanishad - Verse 2.1.3

Text: येन रूपं रसं गन्धं शब्दान्स्पर्शाँश्च मैथुनान् । एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वैतत् ॥ ३ ॥ yena rūpaṃ rasaṃ gandhaṃ śabdānsparśām̐śca maithunān | etenaiva vijānāti kimatra pariśiṣyate | etadvaitat || 3 || 3. By which alone, one knows form, taste, smell, sounds, touch and the pleasures of the sexes; what remains here unknown to that. This verily is that. Shankara’s Commentary: How is that to be known, other than the knowledge of which Brahmins do not crave anything....

2 min · TheAum