Rig Veda - Book 05 - Hymn 32

Text: Rig Veda Book 5 Hymn 32 अदर्दर उत्सम अस्र्जो वि खानि तवम अर्णवान बद्बधानां अरम्णाः | महान्तम इन्द्र पर्वतं वि यद वः सर्जो वि धारा अव दानवं हन || तवम उत्सां रतुभिर बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन | अहिं चिद उग्र परयुतं शयानं जघन्वां इन्द्र तविषीम अधत्थाः || तयस्य चिन महतो निर मर्गस्य वधर जघान तविषीभिर इन्द्रः | य एक इद अप्रतिर मन्यमान आद अस्माद अन्यो अजनिष्ट तव्यान || तयं चिद एषां सवधया मदन्तम मिहो नपातं सुव्र्धं तमोगाम | वर्षप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम || तयं चिद अस्य करतुभिर निषत्तम अमर्मणो विदद इद अस्य मर्म | यद ईं सुक्षत्र परभ्र्ता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः || तयं चिद इत्था कत्पयं शयानम असूर्ये तमसि वाव्र्धानम | तं चिन मन्दानो वर्षभः सुतस्योच्चैर इन्द्रो अपगूर्या जघान || उद यद इन्द्रो महते दानवाय वधर यमिष्ट सहो अप्रतीतम | यद ईं वज्रस्य परभ्र्तौ ददाभ विश्वस्य जन्तोर अधमं चकार || तयं चिद अर्णम मधुपं शयानम असिन्वं वव्रम मह्य आदद उग्रः | अपादम अत्रम महता वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचम || को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः | इमे चिद अस्य जरयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते || नय अस्मै देवी सवधितिर जिहीत इन्द्राय गातुर उशतीव येमे | सं यद ओजो युवते विश्वम आभिर अनु सवधाव्ने कषितयो नमन्त || एकं नु तवा सत्पतिम पाञ्चजन्यं जातं शर्णोमि यशसं जनेषु | तम मे जग्र्भ्र आशसो नविष्ठं दोषा वस्तोर हवमानास इन्द्रम || एवा हि तवाम रतुथा यातयन्तम मघा विप्रेभ्यो ददतं शर्णोमि | किं ते बरह्माणो गर्हते सखायो ये तवाया निदधुः कामम इन्द्र ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 32

Text: Rig Veda Book 6 Hymn 32 अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय | विरप्शिने वज्रिणे शन्तमानि वचांस्यासा सथविराय तक्षम || स मातरा सूर्येणा कवीनामवासयद रुजदद्रिं गर्णानः | सवाधीभिर्र्क्वभिर्वावशान उदुस्रियाणामस्र्जन निदानम || स वह्निभिर्र्क्वभिर्गोषु शश्वन मितज्ञुभिः पुरुक्र्त्वा जिगाय | पुरः पुरोहा सखिभिः सखीयन दर्ळ्हा रुरोज कविभिः कविः सन || स नीव्याभिर्जरितारमछा महो वाजेभिर्महद्भिश्च शुष्मैः | पुरुवीराभिर्व्र्षभ कषितीनामा गिर्वणः सुविताय पर याहि || स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट | इत्था सर्जाना अनपाव्र्दर्थं दिवे-दिवे विविषुरप्रम्र्ष्यम ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 32

Text: Rig Veda Book 7 Hymn 32 मो षु तवा वाघतश्चनारे अस्मन नि रीरमन | आरात्ताच्चित सधमादं न आ गहीह वा सन्नुप शरुधि || इमे हि ते बरह्मक्र्तः सुते सचा मधौ न मक्ष आसते | इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः || रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे || इम इन्द्राय सुन्विरे सोमासो दध्याशिरः | ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ || शरवच्छ्रुत्कर्ण ईयते वसूनां नू चिन नो मर्धिषद गिरः | सद्यश्चिद यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनत || स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिः | यस्ते गभीरा सवनानि वर्त्रहन सुनोत्या च धावति || भवा वरूथं मघवन मघोनां यत समजासि शर्धतः | वि तवाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम || सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे | पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णते मयः || मा सरेधत सोमिनो दक्षता महे कर्णुध्वं राय आतुजे | तरणिरिज्जयति कषेति पुष्यति न देवासः कवत्नवे || नकिः सुदासो रथं पर्यास न रीरमत | इन्द्रो यस्याविता यस्य मरुतो गमत स गोमति वरजे || गमद वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमविता भुवः | अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम || उदिन नयस्य रिच्यते....

8 min · TheAum

Rig Veda - Book 08 - Hymn 32

Text: Rig Veda Book 8 Hymn 32 पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया | मदे सोमस्य वोचत || यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम | वधीदुग्रो रिणन्नपः || नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर | कर्षे तदिन्द्र पौंस्यम || परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि | हुवेसुशिप्रमूतये || स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः | पुरं नशूर दर्षसि || यदि मे रारणः सुत उक्थे वा दधसे चनः | आरादुपस्वधा गहि || वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः | तवं नो जिन्व सोमपाः || उत नः पितुमा भर संरराणो अविक्षितम | मघवन भूरि ते वसु || उत नो गोमतस कर्धि हिरण्यवतो अश्विनः | इळाभिः सं रभेमहि || बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये | साधु कर्ण्वन्तमवसे || यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा | जरित्र्भ्यः पुरूवसुः || स नः शक्रश्चिदा शकद दानवानन्तराभरः | इन्द्रोविश्वाभिरूतिभिः || यो रायो....

6 min · TheAum

Rig Veda - Book 09 - Hymn 32

Text: Rig Veda Book 9 Hymn 32 पर सोमासो मदच्युतः शरवसे नो मघोनः | सुता विदथे अक्रमुः || आदीं तरितस्य योषणो हरिं हिन्वन्त्यद्रिभिः | इन्दुमिन्द्राय पीतये || आदीं हंसो यथा गणं विश्वस्यावीवशन मतिम | अत्योन गोभिरज्यते || उभे सोमावचाकशन मर्गो न तक्तो अर्षसि | सीदन्न्र्तस्य योनिमा || अभि गावो अनूषत योषा जारमिव परियम | अगन्नाजिं यथा हितम || अस्मे धेहि दयुमद यशो मघवद्भ्यश्च मह्यं च | सनिं मेधामुत शरवः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 32

Text: Rig Veda Book 10 Hymn 32 पर सु गमन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु परसीदतः | अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति || वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत | ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः || तदिन मे छन्त्सत वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति | जाया पतिं वहति वग्नुना सुमत पुंसैद भद्रो वहतुः परिष्क्र्तः || तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः | माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः || पर वो....

3 min · TheAum

PDF Advaita-Ashrama-Sri-Ramakrishna-s-Teachings-Vol-2

PDF Advaita-Ashrama-Sri-Ramakrishna-s-Teachings-Vol-2 PDF Advaita-Ashrama-Sri-Ramakrishna-s-Teachings-Vol-2

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 041

Text: Rig Veda Book 1 Hymn 41 यं रक्षन्ति परचेतसो वरुणो मित्रो अर्यमा | नू चित स दभ्यते जनः || यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः | अरिष्टः सर्व एधते || वि दुर्गा वि दविषः पुरो घनन्ति राजान एषाम | नयन्ति दुरिता तिरः || सुगः पन्था अन्र्क्षर आदित्यास रतं यते | नात्रावखादो अस्ति वः || यं यज्ञं नयथा नर आदित्या रजुना पथा | पर वः स धीतये नशत || स रत्नं मर्त्यो वसु विश्वं तोकमुत तमना | अछा गछत्यस्त्र्तः || कथा राधाम सखायः सतोमं मित्रस्यार्यम्णः | महि पसरो वरुणस्य || मा वो घनन्तं मा शपन्तं परति वोचे देवयन्तम | सुम्नैरिद व आ विवासे || चतुरश्चिद ददमानाद बिभीयादा निधातोः | न दुरुक्ताय सप्र्हयेत ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 33

Text: Rig Veda Book 2 Hymn 33 आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य सन्द्र्षो युयोथाः | अभि नो वीरो अर्वति कषमेत पर जायेमहि रुद्र परजाभिः || तवादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः | वयस्मद दवेषो वितरं वयंहो वयमीवाश्चातयस्वा विषूचीः || शरेष्ठो जातस्य रुद्र शरियासि तवस्तमस्तवसां वज्रबाहो | पर्षि णः पारमंहसः सवस्ति विश्वा अभीती रपसो युयोधि || मा तवा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वर्षभ मासहूती | उन नो वीरानर्पय भेषजेभिर्भिषक्तमं तवा भिषजां शर्णोमि || हवीमभिर्हवते यो हविर्भिरव सतोमेभी रुद्रं दिषीय | रदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन मनायै || उन मा ममन्द वर्षभो मरुत्वान तवक्षीयसा वयसा नाधमानम | घर्णीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम || कव सय ते रुद्र मर्ळयाकुर्हस्तो यो अस्ति भेषजो जलाषः | अपभर्ता रपसो दैव्यस्याभी नु मा वर्षभ चक्षमीथाः || पर बभ्रवे वर्षभाय शवितीचे महो महीं सुष्टुतिमीरयामि | नमस्या कल्मलीकिनं नमोभिर्ग्र्णीमसि तवेषं रुद्रस्य नाम || सथिरेभिरङगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशेहिरण्यैः | ईशानादस्य भुवनस्य भूरेर्न वा उ योषद रुद्रादसुर्यम || अर्हन बिभर्षि सायकानि धन्वार्हन निष्कं यजतं विश्वरूपम | अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र तवदस्ति || सतुहि शरुतं गर्तसदं युवानं मर्गं न भीममुपहत्नुमुग्रम | मर्ला जरित्रे रुद्र सतवानो....

5 min · TheAum

Rig Veda - Book 03 - Hymn 33

Text: Rig Veda Book 3 Hymn 33 पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने | गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते || इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः | समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे || अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म | वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती || एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः | न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति || रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः | पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः || इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम | देवो....

4 min · TheAum

Rig Veda - Book 04 - Hymn 33

Text: Rig Veda Book 4 Hymn 33 पर रभुभ्यो दूतम इव वाचम इष्य उपस्तिरे शवैतरीं धेनुम ईळे | ये वातजूतास तरणिभिर एवैः परि दयां सद्यो अपसो बभूवुः || यदारम अक्रन्न रभवः पित्र्भ्याम परिविष्टी वेषणा दंसनाभिः | आद इद देवानाम उप सख्यम आयन धीरासः पुष्टिम अवहन मनायै || पुनर ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना | ते वाजो विभ्वां रभुर इन्द्रवन्तो मधुप्सरसो नो ऽवन्तु यज्ञम || यत संवत्सम रभवो गाम अरक्षन यत संवत्सम रभवो मा अपिंशन | यत संवत्सम अभरन भासो अस्यास ताभिः शमीभिर अम्र्तत्वम आशुः || जयेष्ठ आह चमसा दवा करेति कनीयान तरीन कर्णवामेत्य आह | कनिष्ठ आह चतुरस करेति तवष्ट रभवस तत पनयद वचो वः || सत्यम ऊचुर नर एवा हि चक्रुर अनु सवधाम रभवो जग्मुर एताम | विभ्राजमानांश चमसां अहेवावेनत तवष्टा चतुरो दद्र्श्वान || दवादश दयून यद अगोह्यस्यातिथ्ये रणन्न रभवः ससन्तः | सुक्षेत्राक्र्ण्वन्न अनयन्त सिन्धून धन्वातिष्ठन्न ओषधीर निम्नम आपः || रथं ये चक्रुः सुव्र्तं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम | त आ तक्षन्त्व रभवो रयिं नः सववसः सवपसः सुहस्ताः || अपो हय एषाम अजुषन्त देवा अभि करत्वा मनसा दीध्यानाः | वाजो देवानाम अभवत सुकर्मेन्द्रस्य रभुक्षा वरुणस्य विभ्वा || ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा | ते रायस पोषं दरविणान्य अस्मे धत्त रभवः कषेमयन्तो न मित्रम || इदाह्नः पीतिम उत वो मदं धुर न रते शरान्तस्य सख्याय देवाः | ते नूनम अस्मे रभवो वसूनि तर्तीये अस्मिन सवने दधात ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 33

Text: Rig Veda Book 5 Hymn 33 महि महे तवसे दीध्ये नॄन इन्द्रायेत्था तवसे अतव्यान | यो अस्मै सुमतिं वाजसातौ सतुतो जने समर्यश चिकेत || स तवं न इन्द्र धियसानो अर्कैर हरीणां वर्षन योक्त्रम अश्रेः | या इत्था मघवन्न अनु जोषं वक्षो अभि परार्यः सक्षि जनान || न ते त इन्द्राभ्य अस्मद रष्वायुक्तासो अब्रह्मता यद असन | तिष्ठा रथम अधि तं वज्रहस्ता रश्मिं देव यमसे सवश्वः || पुरू यत त इन्द्र सन्त्य उक्था गवे चकर्थोर्वरासु युध्यन | ततक्षे सूर्याय चिद ओकसि सवे वर्षा समत्सु दासस्य नाम चित || वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश च रथाः | आस्माञ जगम्याद अहिशुष्म सत्वा भगो न हव्यः परभ्र्थेषु चारुः || पप्र्क्षेण्यम इन्द्र तवे हय ओजो नर्म्णानि च नर्तमानो अमर्तः | स न एनीं वसवानो रयिं दाः परार्य सतुषे तुविमघस्य दानम || एवा न इन्द्रोतिभिर अव पाहि गर्णतः शूर कारून | उत तवचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः || उत तये मा पौरुकुत्स्यस्य सूरेस तरसदस्योर हिरणिनो रराणाः | वहन्तु मा दश शयेतासो अस्य गैरिक्षितस्य करतुभिर नु सश्चे || उत तये मा मारुताश्वस्य शोणाः करत्वामघासो विदथस्य रातौ | सहस्रा मे चयवतानो ददान आनूकम अर्यो वपुषे नार्चत || उत तये मा धवन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः | मह्ना रायः संवरणस्य रषेर वरजं न गावः परयता अपि गमन ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 33

Text: Rig Veda Book 6 Hymn 33 य ओजिष्ठ इन्द्र तं सु नो दा मदो वर्षन सवभिष्टिर्दास्वान | सौवश्व्यं यो वनवत सवश्वो वर्त्रा समत्सु सासहदमित्रान || तवां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ | तवं विप्रेभिर्वि पणीन्रशायस्त्वोत इत सनिता वाजमर्वा || तवं तानिन्द्रोभयानमित्रान दासा वर्त्राण्यार्या च शूर | वधीर्वनेव सुधितेभिरत्कैरा पर्त्सु दर्षि नर्णां नर्तम || स तवं न इन्द्राकवाभिरूती सखा विश्वायुरविता वर्धे भूः | सवर्षाता यद धवयामसि तवा युध्यन्तो नेमधिताप्र्त्सु शूर || नूनं न इन्द्रापराय च सया भवा मर्ळीक उत नो अभिष्टौ | इत्था गर्णन्तो महिनस्य शर्मन दिवि षयाम पार्ये गोषतमाः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 33

Text: Rig Veda Book 7 Hymn 33 शवित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि परमन्दुः | उत्तिष्ठन वोचे परि बर्हिषो नॄन न मे दूरादवितवे वसिष्ठाः || दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम | पाशद्युम्नस्य वायतस्य सोमात सुतादिन्द्रो.अव्र्णीतावसिष्ठान || एवेन नु कं सिन्धुमेभिस्ततारेवेन नु कं भेदमेभिर्जघान | एवेन नु कं दाशराज्ञे सुदासं परावदिन्द्रो बरह्मणा वो वसिष्ठाः || जुष्टी नरो बरह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ | यच्छक्वरीषु बर्हता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः || उद दयामिवेत तर्ष्णजो नाथितासो....

5 min · TheAum

Rig Veda - Book 08 - Hymn 33

Text: Rig Veda Book 8 Hymn 33 वयं घ तवा सुतावन्त आपो न वर्क्तबर्हिषः | पवित्रस्यप्रस्रवणेषु वर्त्रहन परि सतोतार आसते || सवरन्ति तवा सुते नरो वसो निरेक उक्थिनः | कदा सुतं तर्षाण ओक आ गम इन्द्र सवब्दीव वंसगः || कण्वेभिर्ध्र्ष्णवा धर्षद वाजं दर्षि सहस्रिणम | पिशङगरूपं मघवन विचर्षणे मक्षू गोमन्तमीमहे || पाहि गायान्धसो मद इन्द्राय मेध्यातिथे | यः सम्मिश्लोहर्योर्यः सुते सचा वज्री रथो हिरण्ययः || यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्ग्र्णे | य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः || यो धर्षितो यो....

5 min · TheAum