Rig Veda - Book 10 - Hymn 27
Text: Rig Veda Book 10 Hymn 27 असत सु मे जरितः साभिवेगो यत सुन्वते यजमनय शिक्षम | अनाशीर्दामहमस्मि परहन्ता सत्यध्व्र्तं वर्जिनायन्तमाभुम || यदीदहं युधये संनयान्यदेवयून तन्वाशूशुजानान | अमा ते तुम्रं वर्षभं पचानि तीव्रंसुतं पञ्चदशं नि षिञ्चम || नाहं तं वेद य इति बरवीत्यदेवयून समरणेजघन्वान | यदावाख्यत समरणं रघावदादिद ध मेव्र्षभा पर बरुवन्ति || यदज्ञातेषु वर्जनेष्वासं विश्वे सतो मघवानो मासन | जिनामि वेत कषेम आ सन्तमाभुं पर तंक्षिणां पर्वते पादग्र्ह्य || न वा उ मां वर्जने वारयन्ते न पर्वतासो यदहम्मनस्ये | मम सवनात कर्धुकर्णो भयात एवेदनु दयून्किरणः समेजात || दर्शन नवत्र शर्तपाननिन्द्रान बाहुक्षदः शरवेपत्यमानान | घर्षुं वा ये निनिदुः सखायमध्यू नवेषु पवयो वव्र्त्युः || अभूर्वौक्षीर्व्यु आयुरानड दर्षन नु पूर्वो अपरोनु दर्षत | दवे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष || गावो यवं परयुता अर्यो अक्षन ता अपश्यं सहगोपाश्चरन्तीः | हवा इदर्यो अभितः समायन कियदासुस्वपतिश्छन्दयाते || सं यद वयं यवसादो जनानामहं यवाद उर्वज्रेन्तः | अत्रा युक्तो....