Rig Veda - Book 10 - Hymn 27

Text: Rig Veda Book 10 Hymn 27 असत सु मे जरितः साभिवेगो यत सुन्वते यजमनय शिक्षम | अनाशीर्दामहमस्मि परहन्ता सत्यध्व्र्तं वर्जिनायन्तमाभुम || यदीदहं युधये संनयान्यदेवयून तन्वाशूशुजानान | अमा ते तुम्रं वर्षभं पचानि तीव्रंसुतं पञ्चदशं नि षिञ्चम || नाहं तं वेद य इति बरवीत्यदेवयून समरणेजघन्वान | यदावाख्यत समरणं रघावदादिद ध मेव्र्षभा पर बरुवन्ति || यदज्ञातेषु वर्जनेष्वासं विश्वे सतो मघवानो मासन | जिनामि वेत कषेम आ सन्तमाभुं पर तंक्षिणां पर्वते पादग्र्ह्य || न वा उ मां वर्जने वारयन्ते न पर्वतासो यदहम्मनस्ये | मम सवनात कर्धुकर्णो भयात एवेदनु दयून्किरणः समेजात || दर्शन नवत्र शर्तपाननिन्द्रान बाहुक्षदः शरवेपत्यमानान | घर्षुं वा ये निनिदुः सखायमध्यू नवेषु पवयो वव्र्त्युः || अभूर्वौक्षीर्व्यु आयुरानड दर्षन नु पूर्वो अपरोनु दर्षत | दवे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष || गावो यवं परयुता अर्यो अक्षन ता अपश्यं सहगोपाश्चरन्तीः | हवा इदर्यो अभितः समायन कियदासुस्वपतिश्छन्दयाते || सं यद वयं यवसादो जनानामहं यवाद उर्वज्रेन्तः | अत्रा युक्तो....

8 min · TheAum

PDF VivekaChudamani-of-Sri-Shankaracharya pdf epub

PDF VivekaChudamani-of-Sri-Shankaracharya pdf epub PDF VivekaChudamani-of-Sri-Shankaracharya pdf epub

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.19

Mandukya Karika, verse 1.19 Text विश्वस्यात्वविवक्षायामादिसामान्यमुत्कटम् । मात्रासंप्रतिपत्तौ स्यादाप्तिसामान्यमेव च ॥ १९ ॥ viśvasyātvavivakṣāyāmādisāmānyamutkaṭam | mātrāsaṃpratipattau syādāptisāmānyameva ca || 19 || 19. When the identity of Viśva and the sound (letter) A is intended to be described, the conspicuous ground is the circumstance of each being the first (in their respective position); another reason for this identity is also the fact of the all-pervasiveness of each. Shankara Bhashya (commentary) When the Śruti intends to describe Viśva as of the same nature as A (अ), then the most prominent ground is seen to be the fact of each being the first, as described in the Upaniṣad discussed above....

September 22, 2023 · 1 min · TheAum

Mandukya Upanishad, verse 11

Mandukya Upanishad, verse 11 Text सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥ suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṃ sarvamapītiśca bhavati ya evaṃ veda || 11 || 11. Prājña whose sphere is deep sleep is M (म) the third part (letter) of Aum, because it is both the measure and that wherein all become one. One who knows this (identity of Prājña and M) is able to measure all (realise the real nature of the world) and also comprehends all within himself....

September 22, 2023 · 2 min · TheAum

Katha Upanishad - Verse 1.1.28

Text: अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् । अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २८ ॥ ajīryatāmamṛtānāmupetya jīryanmartyaḥ kvadhaḥsthaḥ prajānan | abhidhyāyanvarṇaratipramodānatidīrghe jīvite ko rameta || 28 || 28. What decaying mortal living in the world below and possessed of knowledge, having reached the company of the undecaying and the immortal, will delight in long life, knowing the nature of the delight produced by song and sport? Shankara’s Commentary: Again, having approached those whose age knows no decay and who are immortal and knowing of some other surpassing benefit to be had from them, how çould a mortal, himself living on earth below (below, relatively the Antariksha, i....

2 min · TheAum

Rig Veda - Book 01 - Hymn 028

Text: Rig Veda Book 1 Hymn 28 यत्र गरावा पर्थुबुध्न ऊर्ध्वो भवति सोतवे | उलूखलसुतानामवेद विन्द्र जल्गुलः || यत्र दवाविव जघनाधिषवण्या कर्ता | उलू… || यत्र नार्यपच्यवमुपच्यवं च शिक्षते | उलू… || यत्र मन्थां विबध्नते रश्मीन यमितवा इव | उलू… || यच्चिद धि तवं गर्हेग्र्ह उलूखलक युज्यसे | इह दयुमत्तमं वद यजतामिव दुन्दुभिः || उत सम ते वनस्पते वातो वि वात्यग्रमित | अथो इन्द्राय पातवे सुनु सोममुलूखल || आयजी वाजसातमा ता हयुच्चा विजर्भ्र्तः | हरी इवान्धांसि बप्सता || ता नो अद्य वनस्पती रष्वाव रष्वेभिः सोत्र्भिः | इन्द्राय मधुमत सुतम || उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सर्ज | नि धेहि गोरधि तवचि ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 034

Text: Rig Veda Book 1 Hymn 34 तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना | युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः || तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः | तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा || समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम | तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम || तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम | तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम || तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः | तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम || तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः | ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती || तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम | तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम || तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम | तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम || कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः | कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः || आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः | युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति || आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना | परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा || आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम | शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ ||...

5 min · TheAum

Rig Veda - Book 02 - Hymn 28

Text: Rig Veda Book 2 Hymn 28 इदं कवेरादित्यस्य सवराजो विश्वानि सान्त्यभ्यस्तु मह्ना | अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः || तव वरते सुभगासः सयाम सवाध्यो वरुण तुष्टुवांसः | उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु दयून || तव सयाम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण परणेतः | यूयं नः पुत्रा अदितेरदब्धा अभि कषमध्वं युज्याय देवाः || पर सीमादित्यो अस्र्जद विधर्तान रतं सिन्धवो वरुणस्य यन्ति | न शराम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुयापरिज्मन || वि मच्छ्रथाय रशनामिवाग रध्याम ते वरुण खां रतस्य | मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर रतोः || अपो सु मयक्ष वरुण भियसं मत सम्राळ रतावो....

4 min · TheAum

Rig Veda - Book 03 - Hymn 28

Text: Rig Veda Book 3 Hymn 28 अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः | परातःसावेधियावसो || पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः | तं जुषस्व यविष्ठ्य || अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम | सहसः सूनुरस्यध्वरे हितः || माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व | अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः || अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम | अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम || अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः | जुषस्व तिरोह्न्यम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 28

Text: Rig Veda Book 4 Hymn 28 तवा युजा तव तत सोम सख्य इन्द्रो अपो मनवे सस्रुतस कः | अहन्न अहिम अरिणात सप्त सिन्धून अपाव्र्णोद अपिहितेव खानि || तवा युजा नि खिदत सूर्यस्येन्द्रश चक्रं सहसा सद्य इन्दो | अधि षणुना बर्हता वर्तमानम महो दरुहो अप विश्वायु धायि || अहन्न इन्द्रो अदहद अग्निर इन्दो पुरा दस्यून मध्यंदिनाद अभीके | दुर्गे दुरोणे करत्वा न याताम पुरू सहस्रा शर्वा नि बर्हीत || विश्वस्मात सीम अधमां इन्द्र दस्यून विशो दासीर अक्र्णोर अप्रशस्ताः | अबाधेथाम अम्र्णतं नि शत्रून अविन्देथाम अपचितिं वधत्रैः || एवा सत्यम मघवाना युवं तद इन्द्रश च सोमोर्वम अश्व्यं गोः | आदर्द्र्तम अपिहितान्य अश्ना रिरिचथुः कषाश चित तत्र्दाना ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 28

Text: Rig Veda Book 5 Hymn 28 समिद्धो अग्निर दिवि शोचिर अश्रेत परत्यङङ उषसम उर्विया वि भाति | एति पराची विश्ववारा नमोभिर देवां ईळाना हविषा घर्ताची || समिध्यमानो अम्र्तस्य राजसि हविष कर्ण्वन्तं सचसे सवस्तये | विश्वं स धत्ते दरविणं यम इन्वस्य आतिथ्यम अग्ने नि च धत्त इत पुरः || अग्ने शर्ध महते सौभगाय तव दयुम्नान्य उत्तमानि सन्तु | सं जास्पत्यं सुयमम आ कर्णुष्व शत्रूयताम अभि तिष्ठा महांसि || समिद्धस्य परमहसो ऽगने वन्दे तव शरियम | वर्षभो दयुम्नवां असि सम अध्वरेष्व इध्यसे || समिद्धो अग्न आहुत देवान यक्षि सवध्वर | तवं हि हव्यवाळ असि || आ जुहोता दुवस्यताग्निम परयत्य अध्वरे | वर्णीध्वं हव्यवाहनम ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 28

Text: Rig Veda Book 6 Hymn 28 आ गावो अग्मन्नुत भद्रमक्रन सीदन्तु गोष्ठे रणयन्त्वस्मे | परजावतीः पुरुरूपा इह सयुरिन्द्राय पूर्वीरुषसो दुहानाः || इन्द्रो यज्वने पर्णते च शिक्षत्युपेद ददाति न सवं मुषायति | भूयो-भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये निदधाति देवयुम || न ता नशन्ति न दभाति तस्करो नासामामित्रो वयथिरादधर्षति | देवांश्च याभिर्यजते ददाति च जयोगित ताभिः सचते गोपतिः सह || न ता अर्वा रेणुककाटो अश्नुते न संस्क्र्तत्रमुप यन्ति ता अभि | उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः || गावो भगो गाव इन्द्रो मे अछान गावः सोमस्य परथमस्य भक्षः | इमा या गावः स जनास इन्द्र इछामीद धर्दामनसा चिदिन्द्रम || यूयं गावो मेदयथा कर्शं चिदश्रीरं चित कर्णुथा सुप्रतीकम | भद्रं गर्हं कर्णुथ भद्रवाचो बर्हद वो वय उच्यते सभासु || परजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणेपिबन्तीः | मा व सतेन ईशत माघशंसः परि वो हेती रुद्रस्य वर्ज्याः || उपेदमुपपर्चनमासु गोषूप पर्च्यताम | उप रषभस्य रेतस्युपेन्द्र तव वीर्ये ||...

3 min · TheAum

Rig Veda - Book 07 - Hymn 28

Text: Rig Veda Book 7 Hymn 28 बरह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः | विश्वे चिद धि तवा विहवन्त मर्ता अस्माकमिच्छ्र्णुहि विश्वमिन्व || हवं त इन्द्र महिमा वयानड बरह्म यत पासि शवसिन्न्र्षीणाम | आ यद वज्रं दधिषे हस्त उग्र घोरः सन करत्वा जनिष्ठा अषाळः || तव परणीतीन्द्र जोहुवानान सं यन नॄन न रोदसी निनेथ | महे कषत्राय शवसे हि जज्ञे.अतूतुजिं चित तूतुजिरशिश्नत || एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि कषितयः पवन्ते | परति यच्चष्टे अन्र्तमनेना अव दविता वरुणो मायीनः सात || वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद ददन्नः | यो अर्चतो बरह्मक्र्तिमविष्ठो यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 28

Text: Rig Veda Book 8 Hymn 28 ये तरिंशति तरयस परो देवासो बर्हिरासदन | विदन्नहद्वितासनन || वरुणो मित्रो अर्यमा समद्रातिषाचो अग्नयः | पत्नीवन्तो वषट्क्र्ताः || ते नो गोपा अपाच्यास्त उदक त इत्था नयक | पुरस्तात सर्वया विशा || यथा वशन्ति देवास्तथेदसत तदेषां नकिरा मिनत | अरावा चन मर्त्यः || सप्तानां सप्त रष्टयः सप्त दयुम्नान्येषाम | सप्तो अधि शरियो धिरे || ye triṃśati trayas paro devāso barhirāsadan | vidannahadvitāsanan || varuṇo mitro aryamā smadrātiṣāco aghnayaḥ | patnīvanto vaṣaṭkṛtāḥ || te no ghopā apācyāsta udak ta itthā nyak | purastāt sarvayā viśā || yathā vaśanti devāstathedasat tadeṣāṃ nakirā minat | arāvā cana martyaḥ || saptānāṃ sapta ṛṣṭayaḥ sapta dyumnānyeṣām | sapto adhi śriyo dhire ||...

2 min · TheAum

Rig Veda - Book 09 - Hymn 28

Text: Rig Veda Book 9 Hymn 28 एष वाजी हितो नर्भिर्विश्वविन मनसस पतिः | अव्यो वारं वि धावति || एष पवित्रे अक्षरत सोमो देवेभ्यः सुतः | विश्वा धामान्याविशन || एष देवः शुभायते.अधि योनावमर्त्यः | वर्त्रहा देववीतमः || एष वर्षा कनिक्रदद दशभिर्जामिभिर्यतः | अभि दरोणानि धावति || एष सूर्यमरोचयत पवमानो विचर्षणिः | विश्वा धामानि विश्ववित || एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति | देवावीरघशंसहा || eṣa vājī hito nṛbhirviśvavin manasas patiḥ | avyo vāraṃ vi dhāvati || eṣa pavitre akṣarat somo devebhyaḥ sutaḥ | viśvā dhāmānyāviśan || eṣa devaḥ śubhāyate....

2 min · TheAum