Rig Veda - Book 08 - Hymn 26

Text: Rig Veda Book 8 Hymn 26 युवोरु षू रथं हुवे सधस्तुत्याय सुरिषु | अतुर्तदक्षाव्र्षणा वर्षण्वसू || युवं वरो सुषाम्णे महे तने नासत्या | अवोभिर्यथो वर्षण वर्षण्वसू || ता वामद्य हवामहे हव्येभिर्वजिनीवसू | पूर्वीरिष इषयन्तावति कषपः || आ वां वाहिष्ठो अश्विना रथो यातु शरुतो नर | उप सतोमान तुरस्य दर्शथः शरिये || जुहुराणा चिदश्विना मन्येथां वर्षण्वसू | युवं हि रुद्रा पर्षथो अति दविषः || दस्रा हि विश्वमानुषं मक्षूभिः परिदीयथः | धियंजिन्वा मधुवर्णा शुभस पती || उप नो यातमश्विना राया विश्वपुषा सह | मघवाना सुवीरावनपच्युता || आ मे अस्य परतीव्यमिन्द्रनासत्या गतम | देवा देवेभिरद्य सचनस्तमा || वयं हि वां हवामह उक्षण्यन्तो वयश्ववत | सुमतिभिरुप विप्राविहा गतम || अश्विना सव रषे सतुहि कुवित ते शरवतो हवम | नेदीयसः कूळयातः पणीन्रुत || वैयश्वस्य शरुतं नरोतो मे अस्य वेदथः | सजोषसा वरुणो मित्रो अर्यमा || युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः | अहर-अहर्व्र्षण मह्यं शिक्षतम || यो वां यज्ञेभिराव्र्तो....

6 min · TheAum

Rig Veda - Book 09 - Hymn 26

Text: Rig Veda Book 9 Hymn 26 तमम्र्क्षन्त वाजिनमुपस्थे अदितेरधि | विप्रासो अण्व्याधिया || तं गावो अभ्यनूषत सहस्रधारमक्षितम | इन्दुं धर्तारमा दिवः || तं वेधां मेधयाह्यन पवमानमधि दयवि | धर्णसिं भूरिधायसम || तमह्यन भुरिजोर्धिया संवसानं विवस्वतः | पतिं वाचो अदाभ्यम || तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः | हर्यतम्भूरिचक्षसम || तं तवा हिन्वन्ति वेधसः पवमान गिराव्र्धम | इन्दविन्द्राय मत्सरम || tamamṛkṣanta vājinamupasthe aditeradhi | viprāso aṇvyādhiyā || taṃ ghāvo abhyanūṣata sahasradhāramakṣitam | induṃ dhartāramā divaḥ || taṃ vedhāṃ medhayāhyan pavamānamadhi dyavi | dharṇasiṃ bhūridhāyasam || tamahyan bhurijordhiyā saṃvasānaṃ vivasvataḥ | patiṃ vāco adābhyam || taṃ sānāvadhi jāmayo hariṃ hinvantyadribhiḥ | haryatambhūricakṣasam || taṃ tvā hinvanti vedhasaḥ pavamāna ghirāvṛdham | indavindrāya matsaram ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 26

Text: Rig Veda Book 10 Hymn 26 पर हयछा मनीषा सपार्ह यन्ति नियुतः | पर दस्रानियुद्रथः पूषा अविष्टु माहिनः || यस्य तयन महित्वं वताप्यमयं जनः | विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम || स वेद सुष्टुतीनामिन्दुर्न पूष वर्षा | अभि पसुरःप्रुषायति वरजं न आ परुषायति || मंसीमहि तवा वयमस्माकं देव पूषन | मत्मां चसाधनं विप्राणां चाधवम || परत्यर्धिर्यज्ञनामश्वहयो रथानाम | रषिः स योमनुर्हितो विप्रस्य यावयत्सखः || अधीषमाणायाः पतिः शुचायाश्च शुचस्य च | वासोवयो....

3 min · TheAum

PDF Vedantasara-Nikhilananda pdf epub

PDF Vedantasara-Nikhilananda pdf epub PDF Vedantasara-Nikhilananda pdf epub

September 22, 2023 · 1 min · TheAum

Mandukya Upanishad, verse 10

Mandukya Upanishad, verse 10 Text स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥ svapnasthānastaijasa ukāro dvitīyā mātrotkarṣādubhayatvādvotkarṣati ha vai jñānasantatiṃ samānaśca bhavati nāsyābrahmavitkule bhavati ya evaṃ veda || 10 || 10. Taijasa, whose sphere of activity is the dream state, is U (उ), the second letter (of Aum) on account of superiority or on account of being in between the two. He who knows this attains to a superior knowledge, is treated equally by all alike and finds no one in his line who is not a knower of Brahman....

September 22, 2023 · 2 min · TheAum

Katha Upanishad - Verse 1.1.27

Text: न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वां । जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७ ॥ na vittena tarpaṇīyo manuṣyo lapsyāmahe vittamadrākśma cettvāṃ | jīviṣyāmo yāvadīśiṣyasi tvaṃ varastu me varaṇīyaḥ sa eva || 27 || 27. Man is not to be satisfied with wealth; if wealth, were wanted, we shall get it, if we only see thee. We shall also live, as long as you rule. Therefore, that boon alone is fit to be craved by me....

1 min · TheAum

Rig Veda - Book 01 - Hymn 033

Text: Rig Veda Book 1 Hymn 33 एतायामोप गव्यन्त इन्द्रमस्माकं सु परमतिं वाव्र्धाति | अनाम्र्णः कुविदादस्य रायो गवां केतं परमावर्जते नः || उपेदहं धनदामप्रतीतं जुष्टं न शयेनो वसतिम्पतामि | इन्द्रं नमस्यन्नुपमेभिरर्कैर्यः सतोत्र्भ्यो हव्यो अस्ति यामन || नि सर्वसेन इषुधीन्रसक्त समर्यो गा अजति यस्य वष्टि | चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि परव्र्द्ध || वधीर्हि दस्युं धनिनं घनेननेकश्चरन्नुपशाकेभिरिन्द्र | धनोरधि विषुणक ते वयायन्नयज्वनः सनकाः परेतिमीयुः || परा चिच्छीर्षा वव्र्जुस्त इन्द्रायज्वानो यज्वभिः सपर्धमानाः | पर यद दिवो हरिव सथातरुग्र निरव्रतानधमोरोदस्योः || अयुयुत्सन्ननवद्यस्य सेनामयातयन्त कषितयो नवग्वाः | वर्षायुधो न वध्रयो निरष्टाः परवद्भिरिन्द्राच्चितयन्त आयन || तवमेतान रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे | अवादहो दिव आ दस्युमुच्चा पर सुन्वतः सतुवतः शंसमावः || चक्राणासः परीणहं पर्थिव्या हिरण्येन मणिना शुम्भमानाः | न हिन्वानासस्तितिरुस्त इन्द्रं परि सपशो अदधात सूर्येण || परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम | अमन्यमानानभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र || न ये दिवः पर्थिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन | युजं वज्रं वर्षभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत || अनु सवधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम | सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि दयून || नयाविध्यदिलीबिशस्य दर्ल्हा वि शर्ङगिणमभिनच्छुष्णमिन्द्रः | यावत तरो मघवन यावदोजो वज्रेण शत्रुमवधीः पर्तन्युम || अभि सिध्मो अजिगादस्य शत्रून वि तिग्मेन वर्षभेण पुरो....

5 min · TheAum

Rig Veda - Book 02 - Hymn 27

Text: Rig Veda Book 2 Hymn 27 इमा गिर आदित्येभ्यो घर्तस्नूः सनाद राजभ्यो जुह्वा जुहोमि | शर्णोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः || इमं सतोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त | आदित्यासः शुचयो धारपूता अव्र्जिना अनवद्या अरिष्टाः || त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः | अन्तः पश्यन्ति वर्जिनोत साधु सर्वं राजभ्यः परमा चिदन्ति || धारयन्त आदित्यासो जगत सथा देवा विश्वस्य भुवनस्य गोपाः | दीर्घाधियो रक्षमाणा असुर्यं रतावानश्चयमाना रणानि || विद्यामादित्या अवसो वो अस्य यदर्यमन भय आ चिन मयोभु | युष्माकं मित्रावरुणा परणीतौ परि शवभ्रेव दुरितानिव्र्ज्याम || सुगो हि वो अर्यमन मित्र पन्था अन्र्क्षरो वरुण साधुरस्ति | तेनादित्या अधि वोचता नो यछता नो दुष्परिहन्तु शर्म || पिपर्तु नो अदिती राजपुत्राति दवेषांस्यर्यमा सुगेभिः | बर्हन मित्रस्य वरुणस्य शर्मोप सयाम पुरुवीरा अरिष्टाः || तिस्रो भूमीर्धारयन तरीन्रुत दयून तरीणि वरता विदथे अन्तरेषाम | रतेनादित्या महि वो महित्वं तदर्यमन वरुण मित्र चारु || तरी रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः | अस्वप्नजो अनिमिषा अदब्धा उरुशंसा रजवे मर्त्याय || तवं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः | शतं नो रास्व शरदो विचक्षे....

6 min · TheAum

Rig Veda - Book 03 - Hymn 27

Text: Rig Veda Book 3 Hymn 27 पर वो वाजा अभिद्यवो हविष्मन्तो घर्ताच्या | देवाञ जिगातिसुम्नयुः || ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम | शरुष्टीवानं धितावानम || अग्ने शकेम ते वयं यमं देवस्य वाजिनः | अति दवेषांसि तरेम || समिध्यमानो अध्वरे.अग्निः पावक ईड्यः | शोचिष्केशस्तमीमहे || पर्थुपाजा अमर्त्यो घर्तनिर्णिक सवाहुतः | अग्निर्यज्ञस्य हव्यवाट || तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः | आ चक्रुरग्निमूतये || होता देवो अमर्त्यः पुरस्तादेति मायया | विदथानि परचोदयन || वाजी वाजेषु धीयते....

3 min · TheAum

Rig Veda - Book 04 - Hymn 27

Text: Rig Veda Book 4 Hymn 27 गर्भे नु सन्न अन्व एषाम अवेदम अहं देवानां जनिमानि विश्वा | शतम मा पुर आयसीर अरक्षन्न अध शयेनो जवसा निर अदीयम || न घा स माम अप जोषं जभाराभीम आस तवक्षसा वीर्येण | ईर्मा पुरंधिर अजहाद अरातीर उत वातां अतरच छूशुवानः || अव यच छयेनो अस्वनीद अध दयोर वि यद यदि वात ऊहुः पुरंधिम | सर्जद यद अस्मा अव ह कषिपज जयां कर्शानुर अस्ता मनसा भुरण्यन || रजिप्य ईम इन्द्रावतो न भुज्युं शयेनो जभार बर्हतो अधि षणोः | अन्तः पतत पतत्र्य अस्य पर्णम अध यामनि परसितस्य तद वेः || अध शवेतं कलशं गोभिर अक्तम आपिप्यानम मघवा शुक्रम अन्धः | अध्वर्युभिः परयतम मध्वो अग्रम इन्द्रो मदाय परति धत पिबध्यै शूरो मदाय परति धत पिबध्यै ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 27

Text: Rig Veda Book 5 Hymn 27 अनस्वन्ता सत्पतिर मामहे मे गावा चेतिष्ठो असुरो मघोनः | तरैव्र्ष्णो अग्ने दशभिः सहस्रैर वैश्वानर तर्यरुणश चिकेत || यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति | वैश्वानर सुष्टुतो वाव्र्धानो ऽगने यछ तर्यरुणाय शर्म || एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं तरसदस्युः | यो मे गिरस तुविजातस्य पूर्वीर युक्तेनाभि तर्यरुणो गर्णाति || यो म इति परवोचत्य अश्वमेधाय सूरये | ददद रचा सनिं यते ददन मेधाम रतायते || यस्य मा परुषाः शतम उद्धर्षयन्त्य उक्षणः | अश्वमेधस्य दानाः सोमा इव तर्य्र्शिरः || इन्द्राग्नी शतदाव्न्य अश्वमेधे सुवीर्यम | कषत्रं धारयतम बर्हद दिवि सूर्यम इवाजरम ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 27

Text: Rig Veda Book 6 Hymn 27 किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार | रणा वा ये निषदि किं ते अस्य पुर विविद्रे किमु नूतनासः || सदस्य मदे सद वस्य पितविन्द्रः सदस्य सख्ये चकार | रणा वा ये निषदि सत ते अस्य पुर विविद्रे सदु नूतनासः || नहि नु ते महिमनः समस्य न मघवन मघवत्त्वस्य विद्म | न राधसो-राधसो नूतनस्येन्द्र नकिर्दद्र्श इन्द्रियं ते || एतत तयत त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः | वज्रस्य यत ते निहतस्य शुष्मात सवनाच्चिदिन्द्र परमोददार || वधीदिन्द्रो वरशिखस्य शेषो....

3 min · TheAum

Rig Veda - Book 07 - Hymn 27

Text: Rig Veda Book 7 Hymn 27 इन्द्रं नरो नेमधिता हवन्ते यत पार्या युनजते धियस्ताः | शूरो नर्षाता शवसश्चकान आ गोमति वरजे भजात्वं नः || य इन्द्र शुष्मो मघवन ते अस्ति शिक्षा सखिभ्यः पुरुहूतन्र्भ्यः | तवं हि दर्ळ्हा मघवन विचेता अपा वर्धि परिव्र्तं न राधः || इन्द्रो राजा जगतश्चर्षणीनामधि कषमि विषुरूपं यदस्ति | ततो ददाति दाशुषे वसूनि चोदद राध उपस्तुतश्चिदर्वाक || नू चिन न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती | अनूना यस्य दक्षिणा पीपाय वामं नर्भ्यो अभिवीता सखिभ्यः || नू इन्द्र राये वरिवस कर्धी न आ ते मनो वव्र्त्याम मघाय | गोमदश्वावद रथवद वयन्तो यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 27

Text: Rig Veda Book 8 Hymn 27 अग्निरुक्थे पुरोहितो गरावाणो बर्हिरध्वरे | रचा यामि मरुतो बरह्मणस पतिं देवानवो वरेण्यम || आ पशुं गासि पर्थिवीं वनस्पतीनुषासा नक्तमोषधीः | विश्वे च नो वसवो विश्ववेदसो धीनां भूत परावितारः || पर सू न एत्वध्वरो.अग्ना देवेषु पूर्व्यः | आदित्येषु पर वरुणे धर्तव्रते मरुत्सु विश्वभानुषु || विश्वे हि षमा मनवे विश्ववेदसो भुवन वर्धे रिशादसः | अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो.अव्र्कं छर्दिः || आ नो अद्य समनसो गन्ता विश्वे सजोषसः | रचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि || अभि परिया मरुतो या वो अश्व्या हव्या मित्र परयाथन | आबर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासो सदन्तु नः || वयं वो वर्क्तबर्हिषो हितप्रयस आनुषक | सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः || आ पर यात मरुतो विष्णो अश्विना पूषन माकीनया धिया | इन्द्र आ यातु परथमः सनिष्युभिर्व्र्षा यो वर्त्रहा गर्णे || वि नो देवासो अद्रुहो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 27

Text: Rig Veda Book 9 Hymn 27 एष कविरभिष्टुतः पवित्रे अधि तोशते | पुनानो घनन्नप सरिधः || एष इन्द्राय वायवे सवर्जित परि षिच्यते | पवित्रे दक्षसाधनः || एष नर्भिर्वि नीयते दिवो मूर्धा वर्षा सुतः | सोमो वनेषु विश्ववित || एष गव्युरचिक्रदत पवमानो हिरण्ययुः | इन्दुः सत्राजिदस्त्र्तः || एष सूर्येण हासते पवमानो अधि दयवि | पवित्रे मत्सरो मदः || एष शुष्म्यसिष्यददन्तरिक्षे वर्षा हरिः | पुनान इन्दुरिन्द्रमा || eṣa kavirabhiṣṭutaḥ pavitre adhi tośate | punāno ghnannapa sridhaḥ || eṣa indrāya vāyave svarjit pari ṣicyate | pavitre dakṣasādhanaḥ || eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ | somo vaneṣu viśvavit || eṣa ghavyuracikradat pavamāno hiraṇyayuḥ | induḥ satrājidastṛtaḥ || eṣa sūryeṇa hāsate pavamāno adhi dyavi | pavitre matsaro madaḥ || eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ | punāna indurindramā ||...

2 min · TheAum