Rig Veda - Book 08 - Hymn 26
Text: Rig Veda Book 8 Hymn 26 युवोरु षू रथं हुवे सधस्तुत्याय सुरिषु | अतुर्तदक्षाव्र्षणा वर्षण्वसू || युवं वरो सुषाम्णे महे तने नासत्या | अवोभिर्यथो वर्षण वर्षण्वसू || ता वामद्य हवामहे हव्येभिर्वजिनीवसू | पूर्वीरिष इषयन्तावति कषपः || आ वां वाहिष्ठो अश्विना रथो यातु शरुतो नर | उप सतोमान तुरस्य दर्शथः शरिये || जुहुराणा चिदश्विना मन्येथां वर्षण्वसू | युवं हि रुद्रा पर्षथो अति दविषः || दस्रा हि विश्वमानुषं मक्षूभिः परिदीयथः | धियंजिन्वा मधुवर्णा शुभस पती || उप नो यातमश्विना राया विश्वपुषा सह | मघवाना सुवीरावनपच्युता || आ मे अस्य परतीव्यमिन्द्रनासत्या गतम | देवा देवेभिरद्य सचनस्तमा || वयं हि वां हवामह उक्षण्यन्तो वयश्ववत | सुमतिभिरुप विप्राविहा गतम || अश्विना सव रषे सतुहि कुवित ते शरवतो हवम | नेदीयसः कूळयातः पणीन्रुत || वैयश्वस्य शरुतं नरोतो मे अस्य वेदथः | सजोषसा वरुणो मित्रो अर्यमा || युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः | अहर-अहर्व्र्षण मह्यं शिक्षतम || यो वां यज्ञेभिराव्र्तो....