Rig Veda - Mandala 2

tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari | tvaṁ vanebhyas tvam oṣadhībhyas tvaṁ nṛṇāṁ nṛpate jāyase śuciḥ || RV_2,001.01 tavāgne hotraṁ tava potram ṛtviyaṁ tava neṣṭraṁ tvam agnid ṛtāyataḥ | tava praśāstraṁ tvam adhvarīyasi brahmā cāsi gṛhapatiś ca no dame || RV_2,001.02 tvam agna indro vṛṣabhaḥ satām asi tvaṁ viṣṇur urugāyo namasyaḥ | tvam brahmā rayivid brahmaṇas pate tvaṁ vidhartaḥ sacase puraṁdhyā || RV_2,001.03 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ | tvam aryamā satpatir yasya sambhujaṁ tvam aṁśo vidathe deva bhājayuḥ || RV_2,001....

May 5, 2023 · 42 min · TheAum

Hindu Books

Advaita Advaita Books Dharma PDF: Sanātana Dharma Vedas PDF: The four Vedas Samkyha Books Samkyha Books Upanishads Eight Upanishads, With the Commentary of Sankara Gambhirananda - Vol 1 PDF Eight Upanishads, With the Commentary of Sankara Gambhirananda - Vol 2 PDF Upanishads I - Swami Nikhilananda PDF Upanishads II - Swami Nikhilananda PDF Upanishads III - Swami Nikhilananda PDF Upanishads IV - Swami Nikhilananda PDF The Upanishads - Swami Paramananda PDF...

December 26, 2021 · 1 min · TheAum

Advaita Books

Advaita Books Sri Ramana Maharshi PDF: Who Am I? Nan Yar? Be as you are - Sri Ramana Maharshi PDF Gambhiram Sheshayya, Vichāra Sangraham, “Self-Enquiry Ramana Maharshi PDF Sivaprakasam Pillai, Nān Yār?, “Who am I?” Ramana Maharshi PDF 40 Verses on Reality - “Ulladu Narpadu” Ramana Maharishi Translation and Commentary by S.S. Cohen Ramana Maharshi PDF Upadesa Saram or (Upadesa Undiyar) of Sri Ramana Maharshi PDF Spiritual Instructions Ramana Maharshi PDF...

5 min · TheAum

Aitareya Upanishad - Verse 2

Text: स इमाँ ल्लोकानसृजत । अम्भो मरीचीर्मापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः ॥ पृथिवी मरो या अधस्तात्त आपः ॥ २ ॥ He created these worlds-Ambhah, Marichih, Maram and A’pah; the Ambhah beyond the Dyuloka, its support; Marichayah (rays) being the Anta-riksha; Mara, the earth and below the earth the waters (âpah). Shankara’s Commentary: Having thus thought over, he, the Atman, created these worlds. Just as an intelligent carpenter etc., constructs palaces etc....

2 min · TheAum

Katha Upanishad - Verse 1.1.2

Text: तँ ह कुमारँ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश सोऽमन्यत ॥ २ ॥ tam̐ ha kumāram̐ santaṃ dakṣiṇāsu nīyamānāsu śraddhā’‘viveśa so’manyata || 2 || 2. Him, though young, zeal possessed when rewards were being distributed; he thought. Shankara’s Commentary: Him, i.e., Nachiketas, though in the prime of life, i.e., young and not possessed of the power of procreating zeal, i.e., faith in the existence of a future state, entered, induced by the desire of good to his father....

1 min · TheAum

Katha Upanishad - Verse 1.2.2

Text: श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्शेमाद्वृणीते ॥ २ ॥ śreyaśca preyaśca manuṣyametastau saṃparītya vivinakti dhīraḥ | śreyo hi dhīro’bhipreyaso vṛṇīte preyo mando yogakśemādvṛṇīte || 2 || 2. Both the good and the pleasant approach the mortal; the intelligent man examines and distinguishes them; for, the intelligent man prefers the good to the pleasant; the ignorant man chooses the pleasant for the sake of his body....

2 min · TheAum

Katha Upanishad - Verse 1.3.2

Text: यः सेतुरीजानानामक्शरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २ ॥ yaḥ seturījānānāmakśaraṃ brahma yatparam | abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi || 2 || 2. We are able to know the fire which is the bridge of those who perform sacrifices, and also the highest immortal Brahman, fearless, and the other shore for those, who wish to cross the ocean of Samsara. Shankara’s Commentary: The Nachiketa fire, which is, as it were, a bridge for persons performing sacrifices for the purpose of crossing grief, we can light up....

1 min · TheAum

Katha Upanishad - Verse 2.1.2

Text: पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशं । अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २ ॥ parācaḥ kāmānanuyanti bālāste mṛtyoryanti vitatasya pāśaṃ | atha dhīrā amṛtatvaṃ viditvā dhruvamadhruveṣviha na prārthayante || 2 || 2. The ignorant pursue external objects of desire; they get into the meshes of widespread death: but the intelligent, knowing sure immortality, do not covet the uncertain things here. Shankara’s Commentary: The natural tendency to see external objects which are not atman is the cause of the obstacle, i....

2 min · TheAum

Katha Upanishad - Verse 2.2.2

Text: हँसः शुचिषद्वसुरान्तरिक्शसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २ ॥ ham̐saḥ śuciṣadvasurāntarikśasaddhotā vediṣadatithirduroṇasat । nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṃ bṛhat ॥ 2 ॥ 2. As mover, he dwells in heaven; as pervader, in inter-space; as fire, in the altar; as guest, in a house; he dwells in man, dwells in betters, dwells in truth and dwells in the akas. He is all that is born in water, all that is born of earth, all that is born of sacrifices and all that is born of mountain; true and great....

2 min · TheAum

Katha Upanishad - Verse 2.3.2

Text: यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २ ॥ yadidaṃ kiṃca jagatsarvaṃ prāṇa ejati niḥsṛtam | mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti || 2 || 2. All this universe evolved (from prana) moves while Prana is; a mighty terror, the thunderbolt uplifted; those who know this become immortal. Shankara’s Commentary: If it be said that Brahman, the source of the world, by knowledge of which men are said to become immortal, does not exist and that all this has come out of nothing, it is not sound; all this universe, the highest Brahman existing, moves; and having come out of that alone, acts regularly....

1 min · TheAum

Rig Veda - Book 01 - Hymn 002

Text: Rig Veda Book 1 Hymn 2 वायवा याहि दर्शतेमे सोमा अरंक्र्ताः | तेषां पाहि शरुधी हवम || वाय उक्थेभिर्जरन्ते तवामछा जरितारः | सुतसोमा अहर्विदः || वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे | उरूची सोमपीतये || इन्द्रवायू इमे सुता उप परयोभिरा गतम | इन्दवो वामुशन्ति हि || वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू | तावा यातमुप दरवत || वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम | मक्ष्वित्था धिया नरा || मित्रं हुवे पूतदक्षं वरुणं च रिशादसम | धियं घर्ताचीं साधन्ता || रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा | करतुं बर्हन्तमाशाथे || कवी नो मित्रावरुणा तुविजाता उरुक्षया | दक्षं दधाते अपसम ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 2

Text: Rig Veda Book 2 Hymn 2 यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा | समिधानं सुप्रयसं सवर्णरं दयुक्षं होतारंव्र्जनेषु धूर्षदम || अभि तवा नक्तीरुषसो ववाशिरे.अग्ने वत्सं न सवसरेषुधेनवः | दिव इवेदरतिर्मानुषा युगा कषपो भासि पुरुवार संयतः || तं देवा बुध्ने रजसः सुदंससं दिवस्प्र्थिव्योररतिंन्येरिरे | रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं नक्षितिषु परशंस्यम || तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः | पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु || स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष रञ्जते गिरा | हिरिशिप्रो वर्धसानासु जर्भुरद दयौर्न सत्र्भिश्चितयद रोदसी अनु || स नो रेवत समिधानः सवस्तये सन्ददस्वान रयिमस्मासु दीदिहि | आ नः कर्णुष्व सुविताय रोदसी अग्ने हव्या मनुषोदेव वीतये || दा नो अग्ने बर्हतो दाः सहस्रिणो दुरो न वाजं शरुत्या अपा वर्धि | पराची दयावाप्र्थिवी बरह्मणा कर्धि सवर्ण शुक्रमुषसो वि दिद्युतः || स इधान उषसो राम्या अनु सवर्ण दीदेदरुषेण भानुना | होत्राभिरग्निर्मनुषः सवध्वरो राजा विशामतिथिश्चारुरायवे || एवा नो अग्ने अम्र्तेषु पूर्व्य धीष पीपाय बर्हद्दिवेषु मानुषा | दुहाना धेनुर्व्र्जनेषु कारवे तमना शतिनं पुरुरूपमिषणि || वयमग्ने अर्वता वा सुवीर्यं बरह्मणा वा चितयेमा जनानति | अस्माकं दयुम्नमधि पञ्च कर्ष्टिषूच्चा सवर्णशुशुचीत दुष्टरम || स नो बोधि सहस्य परशंस्यो यस्मिन सुजाता इषयन्त सूरयः | यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं सवे दमे || उभयासो जातवेदः सयाम ते सतोतारो अग्ने सूरयश्च शर्मणि | वस्वो रायः पुरुश्चन्द्रस्य भूयसः परजावतः सवपत्यस्य शग्धि नः || ये सतोत्र्भ्यो … ||...

5 min · TheAum

Rig Veda - Book 03 - Hymn 2

Text: Rig Veda Book 3 Hymn 2 वैश्वानराय धिषणां रताव्र्धे घर्तं न पूतमग्नयेजनामसि | दविता होतारं मनुषश्च वाघतो धिया रथंन कुलिशः सं रण्वति || स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत पुत्र ईड्यः | हव्यवाळ अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः || करत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः | रुरुचानं भानुना जयोतिषा महामत्यं न वाजं सनिष्यन्नुप बरुवे || आ मन्द्रस्य सनिष्यन्तो वरेण्यं वर्णीमहे अह्रयं वाजम्र्ग्मियम | रातिं भर्गूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा || अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वर्क्तबर्हिषः | यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानांसाधदिष्टिमपसाम || पावकशोचे तव हि कषयं परि होतर्यज्ञेषु वर्क्तबर्हिषो नरः | अग्ने दुव इछमानास आप्यमुपासते दरविणं धेहि तेभ्यः || आ रोदसी अप्र्णदा सवर्महज्जातं यदेनमपसो अधारयन | सो अध्वराय परि णीयते कविरत्यो न वाजसातयेचनोहितः || नमस्यत हव्यदातिं सवध्वरं दुवस्यत दम्यं जातवेदसम | रथीर्र्तस्य बर्हतो विचर्षणिरग्निर्देवानामभवत पुरोहितः || तिस्रो यह्वस्य समिधः परिज्मनो....

5 min · TheAum

Rig Veda - Book 04 - Hymn 2

Text: Rig Veda Book 4 Hymn 2 यो मर्त्येष्व अम्र्त रतावा देवो देवेष्व अरतिर निधायि | होता यजिष्ठो मह्ना शुचध्यै हव्यैर अग्निर मनुष ईरयध्यै || इह तवं सूनो सहसो नो अद्य जातो जातां उभयां अन्तर अग्ने | दूत ईयसे युयुजान रष्व रजुमुष्कान वर्षणः शुक्रांश च || अत्या वर्धस्नू रोहिता घर्तस्नू रतस्य मन्ये मनसा जविष्ठा | अन्तर ईयसे अरुषा युजानो युष्मांश च देवान विश आ च मर्तान || अर्यमणं वरुणम मित्रम एषाम इन्द्राविष्णू मरुतो अश्विनोत | सवश्वो अग्ने सुरथः सुराधा एद उ वह सुहविषे जनाय || गोमां अग्ने ऽविमां अश्वी यज्ञो नर्वत्सखा सदम इद अप्रम्र्ष्यः | इळावां एषो असुर परजावान दीर्घो रयिः पर्थुबुध्नः सभावान || यस त इध्मं जभरत सिष्विदानो मूर्धानं वा ततपते तवाया | भुवस तस्य सवतवांः पायुर अग्ने विश्वस्मात सीम अघायत उरुष्य || यस ते भराद अन्नियते चिद अन्नं निशिषन मन्द्रम अतिथिम उदीरत | आ देवयुर इनधते दुरोणे तस्मिन रयिर धरुवो अस्तु दास्वान || यस तवा दोषा य उषसि परशंसात परियं वा तवा कर्णवते हविष्मान | अश्वो न सवे दम आ हेम्यावान तम अंहसः पीपरो दाश्वांसम || यस तुभ्यम अग्ने अम्र्ताय दाशद दुवस तवे कर्णवते यतस्रुक | न स राया शशमानो वि योषन नैनम अंहः परि वरद अघायोः || यस्य तवम अग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः | परीतेद असद धोत्रा सा यविष्ठासाम यस्य विधतो वर्धासः || चित्तिम अचित्तिं चिनवद वि विद्वान पर्ष्ठेव वीता वर्जिना च मर्तान | राये च नः सवपत्याय देव दितिं च रास्वादितिम उरुष्य || कविं शशासुः कवयो ऽदब्धा निधारयन्तो दुर्यास्व आयोः | अतस तवं दर्श्यां अग्न एतान पड्भिः पश्येर अद्भुतां अर्य एवैः || तवम अग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ | रत्नम भर शशमानाय घर्ष्वे पर्थु शचन्द्रम अवसे चर्षणिप्राः || अधा ह यद वयम अग्ने तवाया पड्भिर हस्तेभिश चक्र्मा तनूभिः | रथं न करन्तो अपसा भुरिजोर रतं येमुः सुध्य आशुषाणाः || अधा मातुर उषसः सप्त विप्रा जायेमहि परथमा वेधसो नॄन | दिवस पुत्रा अङगिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः || अधा यथा नः पितरः परासः परत्नासो अग्न रतम आशुषाणाः | शुचीद अयन दीधितिम उक्थशासः कषामा भिन्दन्तो अरुणीर अप वरन || सुकर्माणः सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः | शुचन्तो अग्निं वव्र्धन्त इन्द्रम ऊर्वं गव्यम परिषदन्तो अग्मन || आ यूथेव कषुमति पश्वो अख्यद देवानां यज जनिमान्त्य उग्र | मर्तानां चिद उर्वशीर अक्र्प्रन वर्धे चिद अर्य उपरस्यायोः || अकर्म ते सवपसो अभूम रतम अवस्रन्न उषसो विभातीः | अनूनम अग्निम पुरुधा सुश्चन्द्रं देवस्य मर्म्र्जतश चारु चक्षुः || एता ते अग्न उचथानि वेधो ऽवोचाम कवये ता जुषस्व | उच छोचस्व कर्णुहि वस्यसो नो महो रायः पुरुवार पर यन्धि ||...

7 min · TheAum

Rig Veda - Book 05 - Hymn 2

Text: Rig Veda Book 5 Hymn 2 कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे | अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ || कम एतं तवं युवते कुमारम पेषी बिभर्षि महिषी जजान | पूर्वीर हि गर्भः शरदो ववर्धापश्यं जातं यद असूत माता || हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम | ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः || कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम | न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति || के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस | य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान || वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु | बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु || शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः | एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य || हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच | इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम || वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा | परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे || उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ | मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः || एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम | यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम || तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः | इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ||...

5 min · TheAum