Rig Veda - Book 03 - Hymn 23

Text: Rig Veda Book 3 Hymn 23 निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेता | जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तं जातवेदाः || अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम | अग्ने वि पश्य बर्हताभि रायेषां नो नेता भवतादनु दयून || दश कषिपः पूर्व्यं सीमजीजनन सुजातं मात्र्षु परियम | अग्निं सतुहि दैववातं देवश्रवो यो जनानामसद वशी || नि तवा दधे वर आ पर्थिव्या इळायास पदे सुदिनत्वे अह्नाम | दर्षद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि || इळामग्ने … ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 23

Text: Rig Veda Book 4 Hymn 23 कथा महाम अव्र्धत कस्य होतुर यज्ञं जुषाणो अभि सोमम ऊधः | पिबन्न उशानो जुषमाणो अन्धो ववक्ष रष्वः शुचते धनाय || को अस्य वीरः सधमादम आप सम आनंश सुमतिभिः को अस्य | कद अस्य चित्रं चिकिते कद ऊती वर्धे भुवच छशमानस्य यज्योः || कथा शर्णोति हूयमानम इन्द्रः कथा शर्ण्वन्न अवसाम अस्य वेद | का अस्य पूर्वीर उपमातयो ह कथैनम आहुः पपुरिं जरित्रे || कथा सबाधः शशमानो अस्य नशद अभि दरविणं दीध्यानः | देवो भुवन नवेदा म रतानां नमो जग्र्भ्वां अभि यज जुजोषत || कथा कद अस्या उषसो वयुष्टौ देवो मर्तस्य सख्यं जुजोष | कथा कद अस्य सख्यं सखिभ्यो ये अस्मिन कामं सुयुजं ततस्रे || किम आद अमत्रं सख्यं सखिभ्यः कदा नु ते भरात्रम पर बरवाम | शरिये सुद्र्शो वपुर अस्य सर्गाः सवर ण चित्रतमम इष आ गोः || दरुहं जिघांसन धवरसम अनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका | रणा चिद यत्र रणया न उग्रो दूरे अज्ञाता उषसो बबाधे || रतस्य हि शुरुधः सन्ति पूर्वीर रतस्य धीतिर वर्जिनानि हन्ति | रतस्य शलोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः || रतस्य दर्ळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि | रतेन दीर्घम इषणन्त पर्क्ष रतेन गाव रतम आ विवेशुः || रतं येमान रतम इद वनोत्य रतस्य शुष्मस तुरया उ गव्युः | रताय पर्थ्वी बहुले गभीरे रताय धेनू परमे दुहाते || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 23

Text: Rig Veda Book 5 Hymn 23 अग्ने सहन्तम आ भर दयुम्नस्य परासहा रयिम | विश्वा यश चर्षणीर अभ्य रसा वाजेषु सासहत || तम अग्ने पर्तनाषहं रयिं सहस्व आ भर | तवं हि सत्यो अद्भुतो दाता वाजस्य गोमतः || विश्वे हि तवा सजोषसो जनासो वर्क्तबर्हिषः | होतारं सद्मसु परियं वयन्ति वार्या पुरु || स हि षमा विश्वचर्षणिर अभिमाति सहो दधे | अग्न एषु कषयेष्व आ रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 23

Text: Rig Veda Book 6 Hymn 23 सुत इत तवं निमिश्ल इन्द्र सोमे सतोमे बरह्मणि शस्यमानौक्थे | यद वा युक्ताभ्यां मघवन हरिभ्यां बिभ्रद वज्रम्बाह्वोरिन्द्र यासि || यद वा दिवि पार्ये सुष्विमिन्द्र वर्त्रहत्ये.अवसि शूरसातौ | यद वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून || पाता सुतमिन्द्रो अस्तु सोमं परणेनीरुग्रो जरितारमूती | कर्ता वीराय सुष्वय उ लोकं दाता वसु सतुवते कीरये चित || गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः | कर्ता वीरं नर्यं सर्ववीरं शरोता हवंग्र्णत सतोमवाहाः || अस्मै वयं यद वावान तद विविष्म इन्द्राय यो नः परदिवो अपस कः | सुते सोमे सतुमसि शंसदुक्थेन्द्राय बरह्म वर्धनं यथासत || बरह्माणि हि चक्र्षे वर्धनानि तावत त इन्द्र मतिभिर्विविष्मः | सुते सोमे सुतपाः शन्तमानि रान्द्र्या करियास्म वक्षणानि यज्ञैः || स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोर्जीकमिन्द्र | एदं बर्हिर्यजमानस्य सीदोरुं कर्धि तवायत उ लोकम || स मन्दस्वा हयनु जोषमुग्र पर तवा यज्ञास इमे अश्नुवन्तु | परेमे हवासः पुरुहूतमस्मे आ तवेयं धीरवस इन्द्र यम्याः || तं वः सखायः सं यथा सुतेषु सोमेभिरीं पर्णता भोजमिन्द्रम | कुवित तस्मा असति नो भराय न सुष्विमिन्द्रो....

4 min · TheAum

Rig Veda - Book 07 - Hymn 23

Text: Rig Veda Book 7 Hymn 23 उदु बरह्माण्यैरत शरवस्येन्द्रं समर्ये महया वसिष्ठ | आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि || अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि | नहि सवमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान || युजे रथं गवेषणं हरिभ्यामुप बरह्माणि जुजुषाणमस्थुः | वि बाधिष्ट सय रोदसी महित्वेन्द्रो वर्त्राण्यप्रती जघन्वान || आपश्चित पिप्यु सतर्यो न गावो नक्षन्न्र्तं जरितारस्त इन्द्र | याहि वायुर्न नियुतो न अछा तवं हि धीभिर्दयसे वि वाजान || ते तवा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे | एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व || एवेदिन्द्रं वर्षणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः | स न सतुतो वीरवत पातु गोमद यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 23

Text: Rig Veda Book 8 Hymn 23 ईळिष्वा हि परतीव्यं यजस्व जातवेदसम | चरिष्णुधूममग्र्भीतशोचिषम || दामानं विश्वचर्षणे.अग्निं विश्वमनो गिरा | उत सतुषे विष्पर्धसो रथानाम || येषामाबाध रग्मिय इषः पर्क्षश्च निग्रभे | उपविदावह्निर्विन्दते वसु || उदस्य शोचिरस्थाद दीदियुषो वयजरम | तपुर्जम्भस्य सुद्युतो गणश्रियः || उदु तिष्ठ सवध्वर सतवानो देव्या कर्पा | अभिख्या भासा बर्हता शुशुक्वनिः || अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक | यथा दूतो बभूथ हव्यवाहनः || अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम | तमया वाचा गर्णे तमु व सतुषे || यज्ञेभिरद्भुतक्रतुं यं कर्पा सूदयन्त इत | मित्रं न जने सुधितं रतावनि || रतावानं रतायवो यज्ञस्य साधनं गिरा | उपो एनं जुजुषुर्नमसस पदे || अछा नो अङगिरस्तमं यज्ञासो यन्तु संयतः | होता यो अस्ति विक्ष्वा यशस्तमः || अग्ने तव तये अजरेन्धानासो बर्हद भाः | अश्वा इव वर्षणस्तविषीयवः || स तवं न ऊर्जां पते रयिं रास्व सुवीर्यम | पराव नस्तोके तनये समत्स्वा || यद वा उ विश्पतिः शितः सुप्रीतो मनुषो विसि | विश्वेदग्निः परति रक्षांसि सेधति || शरुष्ट्यग्ने नवस्य मे सतोमस्य वीर विश्पते | नि मायिनस्तपुष रक्षसो दह || न तस्य मायया चन रिपुरीशीत मर्त्यः | यो अग्नये ददाश हव्यदातिभिः || वयश्वस्त्वा वसुविदमुक्षण्युरप्रीणाद रषिः | महो रयेतमु तवा समिधीमहि || उशना कव्यस्त्वा नि होतारमसादयत | आयजिं तवा मनवेजातवेदसम || विश्वे हि तवा सजोषसो देवासो दूतमक्रत | शरुष्टी देव परथमो यज्ञियो भुवः || इमं घा वीरो अम्र्तं दूतं कर्ण्वीत मर्त्यः | पावकंक्र्ष्णवर्तनिं विहायसम || तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम | विशामग्निमजरं परत्नमीड्यम || यो अस्मै हव्यदातिभिराहुतिं मर्तो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 23

Text: Rig Veda Book 9 Hymn 23 सोमा अस्र्ग्रमाशवो मधोर्मदस्य धारया | अभि विश्वानिकाव्या || अनु परत्नास आयवः पदं नवीयो अक्रमुः | रुचे जनन्त सूर्यम || आ पवमान नो भरार्यो अदाशुषो गयम | कर्धि परजावतीरिषः || अभि सोमास आयवः पवन्ते मद्यं मदम | अभि कोशं मधुश्चुतम || सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम | सुवीरो अभिशस्तिपाः || इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः | इन्दो वाजं सिषाससि || अस्य पीत्वा मदानामिन्द्रो वर्त्राण्यप्रति | जघान जघनच्च नु ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 23

Text: Rig Veda Book 10 Hymn 23 यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम | पर शमश्रु दोधुवदूर्ध्वथा भूद विसेनाभिर्दयमानो वि राधसा || हरी नवस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहा भुवत | रभुर्वाज रभुक्षाः पत्यते शवो.अवक्ष्णौमि दासस्य नाम चित || यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः | आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस पतिः || सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते | अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम || यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान | तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः || सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे | विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे || माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः | विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि ||...

3 min · TheAum

PDF MandukyaUpanishadKarikaWithBhashya-SwamiNikhilananda pdf epub

PDF MandukyaUpanishadKarikaWithBhashya-SwamiNikhilananda pdf epub PDF MandukyaUpanishadKarikaWithBhashya-SwamiNikhilananda pdf epub

September 22, 2023 · 1 min · TheAum

Katha Upanishad - Verse 1.1.24

Text: एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥ etattulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca | mahābhūmau naciketastvamedhi kāmānāṃ tvā kāmabhājaṃ karomi || 24 || 24. Some boon equal to this, if thou thinkest fit, demand—wealth and longevity; be king of the wide earth, Nachiketas, I shall make thee enjoy all thy desires (pertaining to earth and heaven)....

1 min · TheAum

Katha Upanishad - Verse 1.2.24

Text: नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ २४ ॥ nāvirato duścaritānnāśānto nāsamāhitaḥ | nāśāntamānaso vāpi prajñānenainamāpnuyāt || 24 || 24. None who has not turned away from bad conducts whose senses are not under control, whose mind is not collected, or whose mind is not at rest, can attain this atman by knowledge. Shankara’s Commentary: Yet something more: who has not turned away from bad conduct, i.e., from sinful acts prohibited and not permitted by the srutis and the smritis, who has no quietude from the activity of the senses, whose mind is not concentrated, i....

1 min · TheAum

Rig Veda - Book 01 - Hymn 030

Text: Rig Veda Book 1 Hymn 30 आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम | मंहिष्ठं सिञ्च इन्दुभिः || शतं वा यः शुचीनां सहस्रं वा समाशिराम | एदु निम्नं न रीयते || सं यन मदाय शुष्मिण एना हयस्योदरे | समुद्रो न वयचो दधे || अयमु ते समतसि कपोत इव गर्भधिम | वचस्तच्चिन न ओहसे || सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते | विभूतिरस्तुसून्र्ता || ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो | समन्येषु बरवावहै || योगे-योगे तवस्तरं वाजे-वाजे हवामहे | सखाय इन्द्रमूतये || आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः | वाजेभिरुप नो हवम || अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम | यं ते पूर्वं पिता हुवे || तं तवा वयं विश्ववारा शास्महे पुरुहूत | सखे वसो जरित्र्भ्यः || अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम | सखे वज्रिन सखीनाम || तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु | यथा त उश्मसीष्टये || रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः | कषुमन्तो याभिर्मदेम || आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः | रणोरक्षं न चक्र्योह || आ यद दुवः शतक्रतवा कामं जरितॄणाम | रणोरक्षं न शचीभिः || शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि | स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो....

5 min · TheAum

Rig Veda - Book 02 - Hymn 24

Text: Rig Veda Book 2 Hymn 24 सेमामविड्ढि परभ्र्तिं य ईशिषे.अया विधेम नवया महा गिरा | यथा नो मीढ्वान सतवते सखा तव बर्हस्पतेसीषधः सोत नो मतिम || यो नन्त्वान्यनमन नयोजसोतादर्दर्मन्युना शम्बराणि वि | पराच्यावयदच्युता बरह्मणस पतिरा चाविशद वसुमन्तं वि पर्वतम || तद देवानां देवतमाय कर्त्वमश्रथ्नन दर्ळ्हाव्रदन्त वीळिता | उद गा आजदभिनद बरह्मणा वलमगूहत तमो वयचक्षयत सवः || अश्मास्यमवतं बरह्मणस पतिर्मधुधारमभि यमोजसात्र्णत | तमेव विश्वे पपिरे सवर्द्र्शो बहु साकं सिसिचुरुत्समुद्रिणम || सना ता का चिद भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः | अयतन्ता चरतो अन्यद-अन्यदिद य चकार वयुना बरह्मणस पतिः || अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम | ते विद्वांसः परतिचक्ष्यान्र्ता पुनर्यत उायन तदुदीयुराविशम || रतावानः परतिचक्ष्यान्र्ता पुनरात आ तस्थुः कवयो महस पथः | ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम || रतज्येन कषिप्रेण बरह्मणस पतिर्यत्र वष्टि पर तदश्नोति धन्वना | तस्य साध्वीरिषवो याभिरस्यति नर्चक्षसो दर्शये कर्णयोनयः || स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस पतिः | चाक्ष्मो यद वाजं भरते मती धनादित सूर्यस्तपति तप्यतुर्व्र्था || विभु परभु परथमं मेहनावतो बर्हस्पतेः सुविदत्राणि राध्या | इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः || यो....

6 min · TheAum

Rig Veda - Book 03 - Hymn 24

Text: Rig Veda Book 3 Hymn 24 अग्ने सहस्व पर्तना अभिमातीरपास्य | दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे || अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः | जुषस्व सू नो अध्वरम || अग्ने दयुम्नेन जाग्र्वे सहसः सूनवाहुत | एदं बर्हिः सदो || मम || अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः | यज्ञेषु यौ चायवः || अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम | शिशीहि नः सूनुमतः || aghne sahasva pṛtanā abhimātīrapāsya | duṣṭarastarannarātīrvarco dhā yajñavāhase || aghna iḷā samidhyase vītihotro amartyaḥ | juṣasva sū no adhvaram || aghne dyumnena jāghṛve sahasaḥ sūnavāhuta | edaṃ barhiḥ sado || mama || aghne viśvebhiraghnibhirdevebhirmahayā ghiraḥ | yajñeṣu yau cāyavaḥ || aghne dā dāśuṣe rayiṃ vīravantaṃ parīṇasam | śiśīhi naḥ sūnumataḥ ||...

1 min · TheAum

Rig Veda - Book 04 - Hymn 24

Text: Rig Veda Book 4 Hymn 24 का सुष्टुतिः शवसः सूनुम इन्द्रम अर्वाचीनं राधस आ ववर्तत | ददिर हि वीरो गर्णते वसूनि स गोपतिर निष्षिधां नो जनासः || स वर्त्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः | स यामन्न आ मघवा मर्त्याय बरह्मण्यते सुष्वये वरिवो धात || तम इन नरो वि हवयन्ते समीके रिरिक्वांसस तन्वः कर्ण्वत तराम | मिथो यत तयागम उभयासो अग्मन नरस तोकस्य तनयस्य सातौ || करतूयन्ति कषितयो योग उग्राशुषाणासो मिथो अर्णसातौ | सं यद विशो ऽवव्र्त्रन्त युध्मा आद इन नेम इन्द्रयन्ते अभीके || आद इद ध नेम इन्द्रियं यजन्त आद इत पक्तिः पुरोळाशं रिरिच्यात | आद इत सोमो वि पप्र्च्याद असुष्वीन आद इज जुजोष वर्षभं यजध्यै || कर्णोत्य अस्मै वरिवो य इत्थेन्द्राय सोमम उशते सुनोति | सध्रीचीनेन मनसाविवेनन तम इत सखायं कर्णुते समत्सु || य इन्द्राय सुनवत सोमम अद्य पचात पक्तीर उत भर्ज्जाति धानाः | परति मनायोर उचथानि हर्यन तस्मिन दधद वर्षणं शुष्मम इन्द्रः || यदा समर्यं वय अचेद रघावा दीर्घं यद आजिम अभ्य अख्यद अर्यः | अचिक्रदद वर्षणम पत्न्य अछा दुरोण आ निशितं सोमसुद्भिः || भूयसा वस्नम अचरत कनीयो ऽविक्रीतो अकानिषम पुनर यन | स भूयसा कनीयो नारिरेचीद दीना दक्षा वि दुहन्ति पर वाणम || क इमं दशभिर ममेन्द्रं करीणाति धेनुभिः | यदा वर्त्राणि जङघनद अथैनम मे पुनर ददत || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

4 min · TheAum