Katha Upanishad - Verse 1.2.20

Text: अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायां । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥ २० ॥ aṇoraṇīyānmahato mahīyānātmāsya jantornihito guhāyāṃ | tamakratuḥ paśyati vītaśoko dhātuḥ prasādānmahimānamātmanaḥ || 20 || 20. Subtler than the subtle, greater than the great, in the heart of each living being, the atman reposes. One free from desire, with his mind and the senses composed, sees the glory of the atman and becomes absolved from grief. Shankara’s Commentary: How then does one know the atman is explained?...

2 min · TheAum

Rig Veda - Book 01 - Hymn 024

Text: Rig Veda Book 1 Hymn 24 कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम | को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम | स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च || अभि तवा देव सवितरीशानं वार्याणाम | सदावन भागमीमहे || यश्चिद धि त इत्था भगः शशमानः पुरा निदः | अद्वेषो हस्तयोर्दधे || भगभक्तस्य ते वयमुदशेम तवावसा | मूर्धानं राय आरभे || नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः | नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम || अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः | नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः || उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ | अपदे पादा परतिधातवे....

5 min · TheAum

Rig Veda - Book 02 - Hymn 20

Text: Rig Veda Book 2 Hymn 20 वयं ते वय इन्द्र विद्धि षु णः पर भरामहे वाजयुर्न रथम | विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन || तवं न इन्द्र तवाभिरूती तवायतो अभिष्टिपासि जनान | तवमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति तवा || स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता | यः शंसन्तं यः शशमानमूती पचन्तं च सतुवन्तंच परणेषत || तमु सतुष इन्द्रं तं गर्णीषे यस्मिन पुरा वाव्र्धुः शाशदुश्च | स वस्वः कामं पीपरदियानो बरह्मण्यतो नूतनस्यायोः || सो अङगिरसामुचथा जुजुष्वान बरह्मा तूतोदिन्द्रो गातुमिष्णन | मुष्णन्नुषसः सूर्येण सतवानश्नस्य चिच्छिश्नथत पूर्व्याणि || स ह शरुत इन्द्रो नाम देव ऊर्ध्वो भुवन मनुषे दस्मतमः | अव परियमर्शसानस्य साह्वाञ्छिरो भरद दासस्य सवधावान || स वर्त्रहेन्द्रः कर्ष्णयोनीः पुरन्दरो दासीरैरयद वि | अजनयन मनवे कषामपश्च सत्रा शंसं यजमानस्य तूतोत || तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ | परति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून पुर आयसीर्नि तारीत || नूनं सा … ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 20

Text: Rig Veda Book 3 Hymn 20 अग्निमुषसमश्विना दधिक्रां वयुष्टिषु हवते वह्निरुक्थैः | सुज्योतिषो नः शर्ण्वन्तु देवाः सजोषसो अध्वरं वावशानाः || अग्ने तरी ते वाजिना तरी षधस्था तिस्रस्ते जिह्वा रतजात पूर्वीः | तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन || अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्य नाम | याश्च माया मायिनां विश्वमिन्व तवे पूर्वीः सन्दधुःप्र्ष्टबन्धो || अग्निर्नेता भग इव कषितीनां दैवीनां देव रतुपा रतावा | स वर्त्रहा सनयो विश्ववेदाः पर्षद विश्वाति दुरिता गर्णन्तम || ददहिक्रामग्निमुषसं च देवीं बर्हस्पतिं सवितारं चदेवम | अश्विना मित्रावरुणा भगं च वसून रुद्रानादित्यानिह हुवे ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 20

Text: Rig Veda Book 4 Hymn 20 आ न इन्द्रो दूराद आ न आसाद अभिष्टिक्र्द अवसे यासद उग्रः | ओजिष्ठेभिर नर्पतिर वज्रबाहुः संगे समत्सु तुर्वणिः पर्तन्यून || आ न इन्द्रो हरिभिर यात्व अछार्वाचीनो ऽवसे राधसे च | तिष्ठाति वज्री मघवा विरप्शीमं यज्ञम अनु नो वाजसातौ || इमं यज्ञं तवम अस्माकम इन्द्र पुरो दधत सनिष्यसि करतुं नः | शवघ्नीव वज्रिन सनये धनानां तवया वयम अर्य आजिं जयेम || उशन्न उ षु णः सुमना उपाके सोमस्य नु सुषुतस्य सवधावः | पा इन्द्र परतिभ्र्तस्य मध्वः सम अन्धसा ममदः पर्ष्ठ्येन || वि यो ररप्श रषिभिर नवेभिर वर्क्षो न पक्वः सर्ण्यो न जेता | मर्यो न योषाम अभि मन्यमानो ऽछा विवक्मि पुरुहूतम इन्द्रम || गिरिर न यः सवतवां रष्व इन्द्रः सनाद एव सहसे जात उग्रः | आदर्ता वज्रं सथविरं न भीम उद्नेव कोशं वसुना नयॄष्टम || न यस्य वर्ता जनुषा नव अस्ति न राधस आमरीता मघस्य | उद्वाव्र्षाणस तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः || ईक्षे रायः कषयस्य चर्षणीनाम उत वरजम अपवर्तासि गोनाम | शिक्षानरः समिथेषु परहावान वस्वो राशिम अभिनेतासि भूरिम || कया तच छर्ण्वे शच्या शचिष्ठो यया कर्णोति मुहु का चिद रष्वः | पुरु दाशुषे विचयिष्ठो अंहो ऽथा दधाति दरविणं जरित्रे || मा नो मर्धीर आ भरा दद्धि तन नः पर दाशुषे दातवे भूरि यत ते | नव्ये देष्णे शस्ते अस्मिन त उक्थे पर बरवाम वयम इन्द्र सतुवन्तः || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 20

Text: Rig Veda Book 5 Hymn 20 यम अग्ने वाजसातम तवं चिन मन्यसे रयिम | तं नो गीर्भिः शरवाय्यं देवत्रा पनया युजम || ये अग्ने नेरयन्ति ते वर्द्धा उग्रस्य शवसः | अप दवेषो अप हवरो ऽनयव्रतस्य सश्चिरे || होतारं तवा वर्णीमहे ऽगने दक्षस्य साधनम | यज्ञेषु पूर्व्यं गिरा परयस्वन्तो हवामहे || इत्था यथा त ऊतये सहसावन दिवे-दिवे | राय रताय सुक्रतो गोभिः षयाम सधमादो वीरैः सयाम सधमादः || yam aghne vājasātama tvaṃ cin manyase rayim | taṃ no ghīrbhiḥ śravāyyaṃ devatrā panayā yujam || ye aghne nerayanti te vṛddhā ughrasya śavasaḥ | apa dveṣo apa hvaro ’nyavratasya saścire || hotāraṃ tvā vṛṇīmahe ‘ghne dakṣasya sādhanam | yajñeṣu pūrvyaṃ ghirā prayasvanto havāmahe || itthā yathā ta ūtaye sahasāvan dive-dive | rāya ṛtāya sukrato ghobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 20

Text: Rig Veda Book 6 Hymn 20 दयौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पर्त्सु जनान | तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वर्त्रतुरम || दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम | अहिं यद वर्त्रमपो वव्रिवांसं हन्न्र्जीषिन विष्णुनासचानः || तूर्वन्नोजीयान तवसस्तवीयान कर्तब्रह्मेन्द्रो वर्द्धमहाः | राजाभवन मधुनः सोम्यस्य विश्वासां यत पुरां दर्त्नुमावत || शतैरपद्रन पणय इन्द्रात्र दशोणये कवये.अर्कसातौ | वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत किंचन पर || महो दरुहो अप विश्वायु धायि वज्रस्य यत पतने पादि शुष्णः | उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ || पर शयेनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन | परावन नमीं साप्यं ससन्तं पर्णग राया समिषा सं सवस्ति || वि पिप्रोरहिमायस्य दर्ळ्हाः पुरो वज्रिञ्छवसा न दर्दः | सुदामन तद रेक्णो अप्रम्र्ष्यं रजिश्वने दात्रं दाशुषे दाः || स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः सवभिष्टिसुम्नः | आ तुग्रं शश्वदिभं दयोतनाय मातुर्न सीमुप सर्जा इयध्यै || स ईं सप्र्धो वनते अप्रतीतो बिभ्रद वज्रं वर्त्रहणं गभस्तौ | तिष्ठद धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रं रष्वम || सनेम ते....

4 min · TheAum

Rig Veda - Book 07 - Hymn 20

Text: Rig Veda Book 7 Hymn 20 उग्रो जज्ञे वीर्याय सवधावाञ्चक्रिरपो नर्यो यत करिष्यन | जग्मिर्युवा नर्षदनमवोभिस्त्राता न इन्द्र एनसो महश्चित || हन्त वर्त्रमिन्द्रः शूशुवानः परावीन नु वीरो जरितारमूती | कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत || युध्मो अनर्वा खजक्र्त समद्वा शूरः सत्राषाड जनुषेमषाळ्हः | वयास इन्द्रः पर्तनाः सवोजा अधा विश्वंशत्रूयन्तं जघान || उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः | नि वज्रमिन्द्रो हरिवान मिमिक्षन समन्धसा मदेषु वाुवोच || वर्षा जजान वर्षणं रणाय तमु चिन नारी नर्यं ससूव | पर यः सेनानीरध नर्भ्यो अस्तीनः सत्वा गवेषणः स धर्ष्णुः || नू चित स भरेषते जनो न रेषन मनो यो अस्य घोरमाविवासात | यज्ञैर्य इन्द्रे दधते दुवांसि कषयत स राय रतपा रतेजाः || यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान कनीयसो देष्णम | अम्र्त इत पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः || यस्त इन्द्र परियो जनो ददाशदसन निरेके अद्रिवः सखा ते | वयं ते अस्यां सुमतौ चनिष्ठाः सयाम वरूथे अघ्नतो नर्पीतौ || एष सतोमो अचिक्रदद वर्षा त उत सतामुर्मघवन्नक्रपिष्ट | रायस कामो जरितारं त आगन तवमङग शक्र वस्व आशको नः || स न इन्द्र तवयताया इषे धास्त्मना च ये मघवानो जुनन्ति | वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात … ||...

4 min · TheAum

Rig Veda - Book 08 - Hymn 20

Text: Rig Veda Book 8 Hymn 20 आ गन्ता मा रिषण्यत परस्थावानो माप सथाता समन्यवः | सथिरा चिन नमयिष्णवः || वीळुपविभिर्मरुत रभुक्षण आ रुद्रासः सुदीतिभिः | इषा नो अद्या गता पुरुस्प्र्हो यज्ञमा सोभरीयवः || विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम | विष्णोरेषस्य मीळ्हुषाम || वि दवीपानि पापतन तिष्ठद दुछुनोभे युजन्त रोदसी | पर धन्वान्यैरत शुभ्रखादयो यदेजथ सवभानवः || अच्युता चिद वो अज्मन्ना नानदति पर्वतासो वनस्पतिः | भूमिर्यामेषु रेजते || अमाय वो मरुतो यातवे दयौर्जिहीत उत्तरा बर्हत | यत्रा नरो देदिशते तनूष्वा तवक्षांसि बाह्वोजसः || सवधामनु शरियं नरो महि तवेषा अमवन्तो वर्षप्सवः | वहन्ते अह्रुतप्सवः || गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये | गोबन्धवः सुजातास इषे भुजे महान्तो नः सपरसे नु || परति वो वर्षदञ्जयो वर्ष्णे शर्धाय मारुताय भरध्वम | हव्या वर्षप्रयाव्णे || वर्षणश्वेन मरुतो वर्षप्सुना रथेन वर्षनाभिना | आ शयेनासो न पक्षिणो वर्था नरो हव्या नो वीतये गत || समानमञ्ज्येषां वि भराजन्ते रुक्मासो अधि बाहुषु | दविद्युतत्य रष्टयः || त उग्रासो वर्षण उग्रबाहवो नकिष टनूषु येतिरे | सथिरा धन्वान्यायुधा रथेषु वो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 20

Text: Rig Veda Book 9 Hymn 20 पर कविर्देववीतये.अव्यो वारेभिरर्षति | साह्वान विश्वाभि सप्र्धः || स हि षमा जरित्र्भ्य आ वाजं गोमन्तमिन्वति | पवमानः सहस्रिणम || परि विश्वानि चेतसा मर्शसे पवसे मती | स नः सोम शरवो विदः || अभ्यर्ष बर्हद यशो मघवद्भ्यो धरुवं रयिम | इषं सतोत्र्भ्य आ भर || तवं राजेव सुव्रतो गिरः सोमा विवेशिथ | पुनानो वह्ने अद्भुत || स वह्निरप्सु दुष्टरो मर्ज्यमानो गभस्त्योः | सोमश्चमूषु सीदति || करीळुर्मखो न मंहयुः पवित्रं सोम गछसि | दधत सतोत्रे सुवीर्यम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 20

Text: Rig Veda Book 10 Hymn 20 भद्रं नो अपि वातय मनः || अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम | यस्य धर्मन सवरेनीः सपर्यन्ति मातुरूधः || यमासा कर्पनीळं भासाकेतुं वर्धयन्ति | भराजतेश्रेणिदन || अर्यो विशां गातुरेति पर यदानड दिवो अन्तान | कविरभ्रं दिद्यानः || जुषद धव्या मानुषस्योर्ध्वस्तस्थाव रभ्वा यज्ञे | मिन्वन सद्म पुर एति || स हि कषेमो हविर्यज्ञः शरुष्टीदस्य गातुरेति | अग्निं देवा वाशीमन्तम || यज्ञासाहं दुव इषे.अग्निं पूर्वस्य शेवस्य | अद्रेःसूनुमायुमाहुः || नरो ये के चास्मदा विश्वेत ते वाम आ सयुः | अग्निंहविषा वर्धन्तः || कर्ष्णः शवेतो....

3 min · TheAum

PDF Brahma Sutra Swami Gambhirananda pdf epub

PDF Brahma Sutra Swami Gambhirananda pdf epub PDF Brahma Sutra Swami Gambhirananda pdf epub

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.16

Mandukya Karika, verse 1.16 Text अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ॥ १६ ॥ anādimāyayā supto yadā jīvaḥ prabudhyate | ajamanidramasvapnamadvaitaṃ budhyate tadā || 16 || 16. When the Jīva or the individual soul sleeping (i.e., not knowing the Reality) under the influence of the beginningless Māyā, is awakened, it, then, realises (in itself) the non-duality, beginningless and dreamless. Shankara Bhashya (commentary) One who is called the Jīva1, the individual soul, (whose characteristic is to be) subject2 to the law of transmigration, sleeping3 under the influence of Māyā which is active from time without4 beginning and which has the double characteristics of non-apprehending (on account of its being of the nature of the cause) and mis-apprehending Reality, experiences such dreams as, “This is my father, this is my son, this is my grandson, this is my property and these are my animals, I am their master, I am happy, I am miserable, I have suffered loss on account of this, I have gained on this account”… When the Jīva remains asleep experiencing these dreams in the two states5 he is then thus, awakened6 by the gracious teacher who has himself realised the Reality, indicated by Vedānta: “Thou art not this, of the nature of cause and effect, but That thou art....

September 22, 2023 · 2 min · TheAum

Katha Upanishad - Verse 1.1.21

Text: देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥ devairatrāpi vicikitsitaṃ purā na hi suvijñeyamaṇureṣa dharmaḥ | anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam || 21 || 21. Here, even the gods of yore had doubt. Indeed it is not easy to know—subtle is this matter—Oh, Nachiketas, ask for some other boon. Press not this on me; give this up for me....

1 min · TheAum

Katha Upanishad - Verse 1.2.21

Text: आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ āsīno dūraṃ vrajati śayāno yāti sarvataḥ | kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati || 21 || 21. Sitting, he goes far; lying, he goes everywhere. Who else but me deserves to know the God, who is joyful and joyless. Shankara’s Commentary: Otherwise, this atman cannot be known by worldly men having desires, because sitting, i.e., not moving, he goes a great distance....

2 min · TheAum