Rig Veda - Book 01 - Hymn 021
Text: Rig Veda Book 1 Hymn 21 इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि | ता सोमं सोमपातमा || ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः | ता गायत्रेषु गायत || ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे | सोमपा सोमपीतये || उग्रा सन्ता हवामह उपेदं सवनं सुतम | इन्द्राग्नी एह गछताम || ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम | अप्रजाःसन्त्वत्रिणः || तेन सत्येन जाग्र्तमधि परचेतुने पदे | इन्द्राग्नी शर्म यछतम || ihendrāghnī upa hvaye tayorit stomamuśmasi | tā somaṃ somapātamā || tā yajñeṣu pra śaṃsatendrāghnī śumbhatā naraḥ | tā ghāyatreṣu ghāyata || tā mitrasya praśastaya indrāghnī tā havāmahe | somapā somapītaye || ughrā santā havāmaha upedaṃ savanaṃ sutam | indrāghnī eha ghachatām || tā mahāntā sadaspatī indrāghnī rakṣa ubjatam | aprajāḥsantvatriṇaḥ || tena satyena jāghṛtamadhi pracetune pade | indrāghnī śarma yachatam ||...