Rig Veda - Book 01 - Hymn 021

Text: Rig Veda Book 1 Hymn 21 इहेन्द्राग्नी उप हवये तयोरित सतोममुश्मसि | ता सोमं सोमपातमा || ता यज्ञेषु पर शंसतेन्द्राग्नी शुम्भता नरः | ता गायत्रेषु गायत || ता मित्रस्य परशस्तय इन्द्राग्नी ता हवामहे | सोमपा सोमपीतये || उग्रा सन्ता हवामह उपेदं सवनं सुतम | इन्द्राग्नी एह गछताम || ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम | अप्रजाःसन्त्वत्रिणः || तेन सत्येन जाग्र्तमधि परचेतुने पदे | इन्द्राग्नी शर्म यछतम || ihendrāghnī upa hvaye tayorit stomamuśmasi | tā somaṃ somapātamā || tā yajñeṣu pra śaṃsatendrāghnī śumbhatā naraḥ | tā ghāyatreṣu ghāyata || tā mitrasya praśastaya indrāghnī tā havāmahe | somapā somapītaye || ughrā santā havāmaha upedaṃ savanaṃ sutam | indrāghnī eha ghachatām || tā mahāntā sadaspatī indrāghnī rakṣa ubjatam | aprajāḥsantvatriṇaḥ || tena satyena jāghṛtamadhi pracetune pade | indrāghnī śarma yachatam ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 17

Text: Rig Veda Book 2 Hymn 17 तदस्मै नव्यमङगिरस्वदर्चत शुष्मा यदस्य परत्नथोदीरते | विश्वा यद गोत्रा सहसा परीव्र्ता मदे सोमस्य दरंहितान्यैरयत || स भुतु यो ह परथमाय धायस ओजो मिमानो महिमानमातिरत | शूरो यो युत्सु तन्वं परिव्यत शीर्षणि दयां महिना परत्यमुञ्चत || अधाक्र्णोः परथमं वीर्यं महद यदस्याग्रे बरह्मणा शुष्ममैरयः | रथेष्ठेन हर्यश्वेन विच्युताः पर जीरयः सिस्रते सध्र्यक पर्थक || अधा यो विश्वा भुवनाभि मज्मनेशानक्र्त परवया अभ्यवर्धत | आद रोदसी जयोतिषा वह्निरातनोत सीव्यन तमांसि दुधिता समव्ययत || स पराचीनान पर्वतान दरंहदोजसाधराचीनमक्र्णोदपामपः | अधारयत पर्थिवीं विश्वधायसमस्तभ्नान मायया दयामवस्रसः || सास्मा अरं बाहुभ्यां यं पिताक्र्णोद विश्वस्मादा जनुषो वेदसस परि | येना पर्थिव्यां नि करिविं शयध्यै वज्रेण हत्व्यव्र्णक तुविष्वणिः || अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम | कर्धि परकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः || भोजं तवामिन्द्र वयं हुवेम ददिष टवमिन्द्रापांसि वाजान | अविड्ढीन्द्र चित्रया न ऊति कर्धि वर्शन्निन्द्र वस्यसो नः || नूनं सा … ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 17

Text: Rig Veda Book 3 Hymn 17 समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः | शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान || यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान | एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य || तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने | ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः || अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः | तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम || यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो....

2 min · TheAum

Rig Veda - Book 04 - Hymn 17

Text: Rig Veda Book 4 Hymn 17 तवम महां इन्द्र तुभ्यं ह कषा अनु कषत्रम मंहना मन्यत दयौः | तवं वर्त्रं शवसा जघन्वान सर्जः सिन्धूंर अहिना जग्रसानान || तव तविषो जनिमन रेजत दयौ रेजद भूमिर भियसा सवस्य मन्योः | रघायन्त सुभ्वः पर्वतास आर्दन धन्वानि सरयन्त आपः || भिनद गिरिं शवसा वज्रम इष्णन्न आविष्क्र्ण्वानः सहसान ओजः | वधीद वर्त्रं वज्रेण मन्दसानः सरन्न आपो जवसा हतव्र्ष्णीः || सुवीरस ते जनिता मन्यत दयौर इन्द्रस्य कर्ता सवपस्तमो भूत | य ईं जजान सवर्यं सुवज्रम अनपच्युतं सदसो न भूम || य एक इच चयावयति पर भूमा राजा कर्ष्टीनाम पुरुहूत इन्द्रः | सत्यम एनम अनु विश्वे मदन्ति रातिं देवस्य गर्णतो मघोनः || सत्रा सोमा अभवन्न अस्य विश्वे सत्रा मदासो बर्हतो मदिष्ठाः | सत्राभवो वसुपतिर वसूनां दत्रे विश्वा अधिथा इन्द्र कर्ष्टीः || तवम अध परथमं जायमानो ऽमे विश्वा अधिथा इन्द्र कर्ष्टीः | तवम परति परवत आशयानम अहिं वज्रेण मघवन वि वर्श्चः || सत्राहणं दाध्र्षिं तुम्रम इन्द्रम महाम अपारं वर्षभं सुवज्रम | हन्ता यो वर्त्रं सनितोत वाजं दाता मघानि मघवा सुराधाः || अयं वर्तश चातयते समीचीर य आजिषु मघवा शर्ण्व एकः | अयं वाजम भरति यं सनोत्य अस्य परियासः सख्ये सयाम || अयं शर्ण्वे अध जयन्न उत घनन्न अयम उत पर कर्णुते युधा गाः | यदा सत्यं कर्णुते मन्युम इन्द्रो विश्वं दर्ळ्हम भयत एजद अस्मात || सम इन्द्रो गा अजयत सं हिरण्या सम अश्विया मघवा यो ह पूर्वीः | एभिर नर्भिर नर्तमो अस्य शाकै रायो विभक्ता सम्भरश च वस्वः || कियत सविद इन्द्रो अध्य एति मातुः कियत पितुर जनितुर यो जजान | यो अस्य शुष्मम मुहुकैर इयर्ति वातो न जूत सतनयद्भिर अभ्रैः || कषियन्तं तवम अक्षियन्तं कर्णोतीयर्ति रेणुम मघवा समोहम | विभञ्जनुर अशनिमां इव दयौर उत सतोतारम मघवा वसौ धात || अयं चक्रम इषणत सूर्यस्य नय एतशं रीरमत सस्र्माणम | आ कर्ष्ण ईं जुहुराणो जिघर्ति तवचो बुध्ने रजसो अस्य योनौ || असिक्न्यां यजमानो न होता || गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वर्षणं वाजयन्तः | जनीयन्तो जनिदाम अक्षितोतिम आ चयावयामो ऽवते न कोशम || तराता नो बोधि दद्र्शान आपिर अभिख्याता मर्डिता सोम्यानाम | सखा पिता पित्र्तमः पित्णां कर्तेम उलोकम उशते वयोधाः || सखीयताम अविता बोधि सखा गर्णान इन्द्र सतुवते वयो धाः | वयं हय आ ते चक्र्मा सबाध आभिः शमीभिर महयन्त इन्द्र || सतुत इन्द्रो मघवा यद ध वर्त्रा भूरीण्य एको अप्रतीनि हन्ति | अस्य परियो जरिता यस्य शर्मन नकिर देवा वारयन्ते न मर्ताः || एवा न इन्द्रो मघवा विरप्शी करत सत्या चर्षणीध्र्द अनर्वा | तवं राजा जनुषां धेह्य अस्मे अधि शरवो माहिनं यज जरित्रे || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

7 min · TheAum

Rig Veda - Book 05 - Hymn 17

Text: Rig Veda Book 5 Hymn 17 आ यज्ञैर देव मर्त्य इत्था तव्यांसम ऊतये | अग्निं कर्ते सवध्वरे पूरुर ईळीतावसे || अस्य हि सवयशस्तर आसा विधर्मन मन्यसे | तं नाकं चित्रशोचिषम मन्द्रम परो मनीषया || अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा | दिवो न यस्य रेतसा बर्हच छोचन्त्य अर्चयः || अस्य करत्वा विचेतसो दस्मस्य वसु रथ आ | अधा विश्वासु हव्यो ऽगनिर विक्षु पर शस्यते || नू न इद धि वार्यम आसा सचन्त सूरयः | ऊर्जो नपाद अभिष्टये पाहि शग्धि सवस्तय उतैधि पर्त्सु नो वर्धे ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 17

Text: Rig Veda Book 6 Hymn 17 पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गर्णानैन्द्र | वि यो धर्ष्णो वधिषो वज्रहस्त विश्वा वर्त्रममित्रिया शवोभिः || स ईं पाहि य रजीषी तरुत्रो यः शिप्रवान वर्षभो यो मतीनाम | यो गोत्रभिद वज्रभ्र्द यो हरिष्ठाः स इन्द्र चित्रानभि तर्न्धि वाजान || एवा पाहि परत्नथा मन्दतु तवा शरुधि बरह्म वाव्र्धस्वोतगीर्भिः | आविः सूर्यं कर्णुहि पीपिहीषो जहि शत्रून्रभि गा इन्द्र तर्न्धि || ते तवा मदा बर्हदिन्द्र सवधाव इमे पीता उक्षयन्त दयुमन्तम | महामनूनं तवसं विभूतिं मत्सरासो जर्ह्र्षन्त परसाहम || येभिः सूर्यमुषसं मन्दसानो....

5 min · TheAum

Rig Veda - Book 07 - Hymn 17

Text: Rig Veda Book 7 Hymn 17 अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि सत्र्णीताम || उत दवार उशतीर्वि शरयन्तामुत देवानुशत आ वहेह || अग्ने वीहि हविषा वक्षि देवान सवध्वरा कर्णुहि जातवेदः || सवध्वरा करति जातवेदा यक्षद देवानम्र्तान पिप्रयच्च || वंस्व विश्वा वार्याणि परचेतः सत्या भवन्त्वाशिषो नोद्य || तवामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम || ते ते देवाय दाशतः सयाम महो नो रत्ना वि दध इयानः ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 17

Text: Rig Veda Book 8 Hymn 17 आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम | एदं बर्हिः सदो मम || आ तवा बरह्मयुजा हरी वहतामिन्द्र केशिना | उप बरह्मणि नः शर्णु || बरह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः | सुतावन्तो हवामहे || आ नो याहि सुतावतो.अस्माकं सुष्टुतीरुप | पिबा सु शिप्रिन्नन्धसः || आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु | गर्भाय जिह्वया मधु || सवादुष टे अस्तु संसुदे मधुमान तन्वे तव | सोमः शमस्तु ते हर्दे || अयमु तवा विचर्षणे जनीरिवाभि संव्र्तः | पर सोम इन्द्र सर्पतु || तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे | इन्द्रो वर्त्राणि जिघ्नते || इन्द्र परेहि पुरस्त्वं विश्वस्येशान ओजसा | वर्त्राणि वर्त्रहञ जहि || दीर्घस्ते अस्त्वङकुशो येना वसु परयछसि | यजमानाय सुन्वते || अयं त इन्द्र सोमो निपूतो अधि बर्हिषि | एहीमस्य दरवापिब || शाचिगो शाचिपूजनायं रणाय ते सुतः | आखण्डल पर हूयसे || यस्ते शर्ङगव्र्षो नपात परणपात कुण्डपाय्यः | नयस्मिन दध्र आ मनः || वास्तोष पते धरुवा सथूणांसत्रं सोम्यानाम | दरप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा || पर्दाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः | भूर्णिमश्वं नयत तुजा पुरो गर्भेन्द्रं सोमस्य पीतये ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 17

Text: Rig Veda Book 9 Hymn 17 पर निम्नेनेव सिन्धवो घनन्तो वर्त्राणि भूर्णयः | सोमा अस्र्ग्रमाशवः || अभि सुवानास इन्दवो वर्ष्टयः पर्थिवीमिव | इन्द्रं सोमासो अक्षरन || अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति | विघ्नन रक्षांसि देवयुः || आ कलशेषु धावति पवित्रे परि षिच्यते | उक्थैर्यज्ञेषुवर्धते || अति तरी सोम रोचना रोहन न भराजसे दिवम | इष्णन सूर्यं न चोदयः || अभि विप्रा अनूषत मूर्धन यज्ञस्य कारवः | दधानाश्चक्षसि परियम || तमु तवा वाजिनं नरो धीभिर्विप्रा अवस्यवः | मर्जन्तिदेवतातये || मधोर्धारामनु कषर तीव्रः सधस्थमासदः | चारुरताय पीतये ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 17

Text: Rig Veda Book 10 Hymn 17 तवष्टा दुहित्रे वहतुं कर्णोतीतीदं विश्वं भुवनंसमेति | यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाश || अपागूहन्नम्र्तां मर्त्येभ्यः कर्त्वी सवर्णामददुर्विवस्वते | उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः || पूषा तवेतश्च्यावयतु पर विद्वाननष्टपशुर्भुवनस्य गोपाः | स तवैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यः सुविदत्रियेभ्यः || आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात | यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु || पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत | सवस्तिदा आघ्र्णिः सर्ववीरो....

5 min · TheAum

PDF The Devi Mahatmyam Or Sri Durga Saptasati Swami Jagdisvarananda

PDF The Devi Mahatmyam Or Sri Durga Saptasati Swami Jagdisvarananda PDF The Devi Mahatmyam Or Sri Durga Saptasati Swami Jagdisvarananda

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.13

Mandukya Karika, verse 1.13 Text द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः । बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते ॥ १३ ॥ dvaitasyāgrahaṇaṃ tulyamubhayoḥ prājñaturyayoḥ | bījanidrāyutaḥ prājñaḥ sā ca turye na vidyate || 13 || 13. The non-cognition of duality is common to both Prājña and Turīya. (But) Prājña is associated with sleep in the form of cause and this (sleep) does not exist in Turīya. Shankara Bhashya (commentary) This śloka is meant to remove a doubt that has arisen incidentally....

September 22, 2023 · 1 min · TheAum

Katha Upanishad - Verse 1.1.18

Text: त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वाँश्चिनुते नाचिकेतम् । स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८ ॥ triṇāciketastrayametadviditvā ya evaṃ vidvām̐ścinute nāciketam | sa mṛtyupāśānpurataḥ praṇodya śokātigo modate svargaloke || 18 || 18. The three-fold Nachiketas, knowing these three, who propitiates the Nachiketa fire with this knowledge, casts off Death’s meshes behind him, travels beyond grief and rejoices in heaven. Shankara’s Commentary: He now concludes the fruits, of the knowledge and the performance of sacrifice and with them, the present topic....

1 min · TheAum

Katha Upanishad - Verse 1.2.18

Text: न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥ na jāyate mriyate vā vipaścinnāyaṃ kutaścinna babhūva kaścit | ajo nityaḥ śāśvato’yaṃ purāṇo na hanyate hanyamāne śarīre || 18 || 18. The intelligent atman is not born, nor does he die; he did not come from anywhere nor was he anything, unborn, eternal, everlasting, ancient; he is not slain though the body is slain....

2 min · TheAum

Katha Upanishad - Verse 2.3.18

Text: मृत्युप्रोक्तान्नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥ १८ ॥ mṛtyuproktānnaciketo’tha labdhvā vidyāmetāṃ yogavidhiṃ ca kṛtsnam | brahmaprāpto virajo’bhūdvimṛtyuranyo’pyevaṃ yo vidadhyātmameva || 18 || 18. Nachiketas then having acquired this knowledge imparted by Death and also all the instruction about yoga, attained Brahman, having become free from taint and death; so does another also, who thus knows the nature of the atman. Shankara’s Commentary: This conclusion of the story intended to eulogise knowledge is now stated....

1 min · TheAum