Rig Veda - Book 02 - Hymn 16

Text: Rig Veda Book 2 Hymn 16 पर वः सतां जयेष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे | इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद युवानमवसे हवामहे || यस्मादिन्द्राद बर्हतः किं चनें रते विश्वान्यस्मिन सम्भ्र्ताधि वीर्या | जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि करतुम || न कषोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः | न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु || विश्वे हयस्मै यजताय धर्ष्णवे करतुं भरन्ति वर्षभाय सश्चते | वर्षा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वर्षभेण भानुना || वर्ष्णः कोशः पवते मध्व ऊर्मिर्व्र्षभान्नाय वर्षभाय पातवे | वर्षणाध्वर्यू वर्षभासो अद्रयो वर्षणं सोमं वर्षभाय सुष्वति || वर्षा ते वज्र उत ते वर्षा रथो वर्षणा हरी वर्षभाण्यायुधा | वर्ष्णो मदस्य वर्षभ तवमीशिष इन्द्र सोमस्य वर्षभस्य तर्प्णुहि || पर ते नावं न समने वचस्युवं बरह्मणा यामि सवनेषुदाध्र्षिः | कुविन नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे || पुरा सम्बाधादभ्या वव्र्त्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी | सक्र्त सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वर्षणो नसीमहि || नूनं सा … ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 16

Text: Rig Veda Book 3 Hymn 16 अयमग्निः सुवीर्यस्येशे महः सौभगस्य | राय ईशे सवपत्यस्य गोमत ईशे वर्त्रहथानाम || इमं नरो मरुतः सश्चता वर्धं यस्मिन रायः शेव्र्धासः | अभि ये सन्ति पर्तनासु दूढ्यो विश्वाहा शत्रुमादभुः || स तवं नो रायः शिशीहि मीढ्वो अग्ने सुविर्यस्य | तुविद्युम्न वर्षिष्ठस्य परजावतो.अनमीवस्य शुष्मिणः || चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः | आ देवेषु यतत आ सुवीर्य आ शंस उत नर्णाम || मा नो अग्ने.अमतये मावीरतायै रीरधः | मागोतायै सहसस पुत्र मा निदे....

2 min · TheAum

Rig Veda - Book 04 - Hymn 16

Text: Rig Veda Book 4 Hymn 16 आ सत्यो यातु मघवां रजीषी दरवन्त्व अस्य हरय उप नः | तस्मा इद अन्धः सुषुमा सुदक्षम इहाभिपित्वं करते गर्णानः || अव सय शूराध्वनो नान्ते ऽसमिन नो अद्य सवने मन्दध्यै | शंसात्य उक्थम उशनेव वेधाश चिकितुषे असुर्याय मन्म || कविर न निण्यं विदथानि साधन वर्षा यत सेकं विपिपानो अर्चात | दिव इत्था जीजनत सप्त कारून अह्ना चिच चक्रुर वयुना गर्णन्तः || सवर यद वेदि सुद्र्शीकम अर्कैर महि जयोती रुरुचुर यद ध वस्तोः | अन्धा तमांसि दुधिता विचक्षे नर्भ्यश चकार नर्तमो अभिष्टौ || ववक्ष इन्द्रो अमितम रजीष्य उभे आ पप्रौ रोदसी महित्वा | अतश चिद अस्य महिमा वि रेच्य अभि यो विश्वा भुवना बभूव || विश्वानि शक्रो नर्याणि विद्वान अपो रिरेच सखिभिर निकामैः | अश्मानं चिद ये बिभिदुर वचोभिर वरजं गोमन्तम उशिजो वि वव्रुः || अपो वर्त्रं वव्रिवांसम पराहन परावत ते वज्रम पर्थिवी सचेताः | परार्णांसि समुद्रियाण्य ऐनोः पतिर भवञ छवसा शूर धर्ष्णो || अपो यद अद्रिम पुरुहूत दर्दर आविर भुवत सरमा पूर्व्यं ते | स नो नेता वाजम आ दर्षि भूरिं गोत्रा रुजन्न अङगिरोभिर गर्णानः || अछा कविं नर्मणो गा अभिष्टौ सवर्षाता मघवन नाधमानम | ऊतिभिस तम इषणो दयुम्नहूतौ नि मायावान अब्रह्मा दस्युर अर्त || आ दस्युघ्ना मनसा याह्य अस्तम भुवत ते कुत्सः सख्ये निकामः | सवे योनौ नि षदतं सरूपा वि वां चिकित्सद रतचिद ध नारी || यासि कुत्सेन सरथम अवस्युस तोदो वातस्य हर्योर ईशानः | रज्रा वाजं न गध्यं युयूषन कविर यद अहन पार्याय भूषात || कुत्साय शुष्णम अशुषं नि बर्हीः परपित्वे अह्नः कुयवं सहस्रा | सद्यो दस्यून पर मर्ण कुत्स्येन पर सूरश चक्रं वर्हताद अभीके || तवम पिप्रुम मर्गयं शूशुवांसम रजिश्वने वैदथिनाय रन्धीः | पञ्चाशत कर्ष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः || सूर उपाके तन्वं दधानो वि यत ते चेत्य अम्र्तस्य वर्पः | मर्गो न हस्ती तविषीम उषाणः सिंहो न भीम आयुधानि बिभ्रत || इन्द्रं कामा वसूयन्तो अग्मन सवर्मीळ्हे न सवने चकानाः | शरवस्यवः शशमानास उक्थैर ओको न रण्वा सुद्र्शीव पुष्टिः || तम इद व इन्द्रं सुहवं हुवेम यस ता चकार नर्या पुरूणि | यो मावते जरित्रे गध्यं चिन मक्षू वाजम भरति सपार्हराधाः || तिग्मा यद अन्तर अशनिः पताति कस्मिञ चिच छूर मुहुके जनानाम | घोरा यद अर्य सम्र्तिर भवात्य अध समा नस तन्वो बोधि गोपाः || भुवो ऽविता वामदेवस्य धीनाम भुवः सखाव्र्को वाजसातौ | तवाम अनु परमतिम आ जगन्मोरुशंसो जरित्रे विश्वध सयाः || एभिर नर्भिर इन्द्र तवायुभिष टवा मघवद्भिर मघवन विश्व आजौ | दयावो न दयुम्नैर अभि सन्तो अर्यः कषपो मदेम शरदश च पूर्वीः || एवेद इन्द्राय वर्षभाय वर्ष्णे बरह्माकर्म भर्गवो न रथम | नू चिद यथा नः सख्या वियोषद असन न उग्रो ऽविता तनूपाः || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

8 min · TheAum

Rig Veda - Book 05 - Hymn 16

Text: Rig Veda Book 5 Hymn 16 बर्हद वयो हि भानवे ऽरचा देवायाग्नये | यम मित्रं न परशस्तिभिर मर्तासो दधिरे पुरः || स हि दयुभिर जनानां होता दक्षस्य बाह्वोः | वि हव्यम अग्निर आनुषग भगो न वारम रण्वति || अस्य सतोमे मघोनः सख्ये वर्द्धशोचिषः | विश्वा यस्मिन तुविष्वणि सम अर्ये शुष्मम आदधुः || अधा हय अग्न एषां सुवीर्यस्य मंहना | तम इद यह्वं न रोदसी परि शरवो बभूवतुः || नू न एहि वार्यम अग्ने गर्णान आ भर | ये वयं ये च सूरयः सवस्ति धामहे सचोतैधि पर्त्सु नो वर्धे ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 16

Text: Rig Veda Book 6 Hymn 16 तवमग्ने यज्ञानां होता विश्वेषां हितः | देवेभिर्मानुषे जने || स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः | आ देवान वक्षि यक्षि च || वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा | अग्ने यज्ञेषु सुक्रतो || तवामीळे अध दविता भरतो वाजिभिः शुनम | ईजे यज्ञेयत दिवि || तवमिमा वार्या पुरु दिवोदासाय सुन्वते | भरद्वाजाय दाशुषे || तवं दूतो अमर्त्य आ वहा दैव्यं जनम | शर्ण्वन विप्रस्य सुष्टुतिम || तवामग्ने सवाध्यो मर्तासो देव वीतये | यज्ञेषु देवमीळते || तव पर यक्षि सन्द्र्शमुत करतुं सुदानवः | विश्वे जुषन्त कामिनः || तवं होता मनुर्हितो वह्निरासा विदुष्टरः | अग्ने यक्षिदिवो विशः || अग्न आ याहि वीतये गर्णानो हव्यदातये | नि होता सत्सि बर्हिषि || तं तवा समिद्भिरङगिरो घर्तेन वर्धयामसि | बर्हच्छोचा यविष्ठ्य || स नः पर्थु शरवाय्यमछा देव विवाससि | बर्हदग्ने सुवीर्यम || तवामग्ने पुष्करादध्यथर्वा निरमन्थत | मूर्ध्नो विश्वस्य वाघतः || तमु तवा दध्यंं रषिः पुत्र ईधे अथर्वणः | वर्त्रहणं पुरन्दरम || तमु तवा पाथ्यो वर्षा समीधे दस्युहन्तमम | धनंजयं रणे-रणे || एह्यू षु बरवाणि ते....

10 min · TheAum

Rig Veda - Book 07 - Hymn 16

Text: Rig Veda Book 7 Hymn 16 एना वो अग्निं नमसोर्जो नपातमा हुवे | परियं चेतिष्ठमरतिं सवध्वरं विश्वस्य दूतमम्र्तम || स योजते अरुषा विश्वभोजसा स दुद्रवत सवाहुतः | सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम || उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः | उद धूमासोरुषासो दिविस्प्र्शः समग्निमिन्धते नरः || तं तवा दूतं कर्ण्महे यशस्तमं देवाना वीतये वह | विश्वा सूनो सहसो मर्तभोजना रास्व तद यत तवेमहे || तवमग्ने गर्हपतिस्त्वं होता नो अध्वरे | तवं पोता विश्ववार परचेता यक्षि वेषि च वार्यम || कर्धि रत्नं यजमानाय सुक्रतो तवं हि रत्नधा असि | आन रते शिशीहि विश्वं रत्विजं सुशंसो यश्च दक्षते || तवे अग्ने सवाहुत परियासः सन्तु सूरयः | यन्तारो ये मघवानो जनानामूर्वान दयन्त गोनाम || येषामिळा घर्तहस्ता दुरोण आनपि पराता निषीदति | तांस्त्रायस्व सहस्य दरुहो निदो यछा नः शर्म दीर्घश्रुत || स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः | अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय || ये राधांसि ददत्यश्व्या मघा कामेन शरवसो महः | तानंहसः पिप्र्हि पर्त्र्भिष टवं शतं पूर्भिर्यविष्ठ्य || देवो वो दरविणोदाः पूर्णां विवष्ट्यासिचम | उद वा सिञ्चध्वमुप वा पर्णध्वमादिद वो देव ओहते || तं होतारमध्वरस्य परचेतसं वह्निं देवा अक्र्ण्वत | दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ||...

4 min · TheAum

Rig Veda - Book 08 - Hymn 16

Text: Rig Veda Book 8 Hymn 16 पर सम्राजं चर्षणीनामिन्द्रं सतोता नव्यं गीर्भिः | नरं नर्षाहं मंहिष्ठम || यस्मिन्नुक्थानि रण्यन्ति विश्वानि च शरवस्या | अपामवोन समुद्रे || तं सुष्टुत्या विवासे जयेष्ठराजं भरे कर्त्नुम | महो वाजिनं सनिभ्यः || यस्यानूना गभीरा मदा उरवस्तरुत्राः | हर्षुमन्तःशूरसातौ || तमिद धनेषु हितेष्वधिवाकाय हवन्ते | येषामिन्द्रस्ते जयन्ति || तमिच्च्यौत्नैरार्यन्ति तं कर्तेभिश्चर्षणयः | एषैन्द्रो वरिवस्क्र्त || इन्द्रो बरह्मेन्द्र रषिरिन्द्रः पुरू पुरुहूतः | महान महीभिः शचीभिः || स सतोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः | एकश्चित्सन्नभिभूतिः || तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः | इन्द्रं वर्धन्ति कषितयः || परणेतारं वस्यो अछा कर्तारं जयोतिः समत्सु | सासह्वांसं युधामित्रान || स नः पप्रिः पारयाति सवस्ति नावा पुरुहूतः | इन्द्रो विश्वा अति दविषः || स तवं न इन्द्र वाजेभिर्दशस्या च गातुया च | अछा चनः सुम्नं नेषि ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 16

Text: Rig Veda Book 9 Hymn 16 पर ते सोतार ओण्यो रसं मदाय घर्ष्वय | सर्गो न तक्त्येतशः || करत्वा दक्षस्य रथ्यमपो वसानमन्धसा | गोषामण्वेषु सश्चिम || अनप्तमप्सु दुष्टरं सोमं पवित्र आ सर्ज | पुनीहीन्द्राय पातवे || पर पुनानस्य चेतसा सोमः पवित्रे अर्षति | करत्वा सधस्थमासदत || पर तवा नमोभिरिन्दव इन्द्र सोमा अस्र्क्षत | महे भरायकारिणः || पुनानो रूपे अव्यये विश्वा अर्षन्नभि शरियः | शूरो न गोषु तिष्ठति || दिवो न सानु पिप्युषी धारा सुतस्य वेधसः | वर्था पवित्रे अर्षति || तवं सोम विपश्चितं तना पुनान आयुषु | अव्यो वारं वि धावसि ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 16

Text: Rig Veda Book 10 Hymn 16 मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम | यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः || शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः | यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति || सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा | अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः || अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः | यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम || अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः | अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः || यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः | अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश || अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च | नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते || इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम | एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते || करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः | इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन || यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम | तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे || यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः | परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ || उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि | उशन्नुशत आ वह पितॄन हविषे अत्तवे || यं तवमग्ने समदहस्तमु निर्वापया पुनः | कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा || शीतिके शीतिकावति हलादिके हलादिकावति | मण्डूक्या सुसं गम इमं सवग्निं हर्षय ||...

4 min · TheAum

PDF jivanmukti-viveka

PDF jivanmukti-viveka PDF jivanmukti-viveka

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.12

Mandukya Karika, verse 1.12 Text नाऽऽत्मानं न परंश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किंचन संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ १२ ॥ nā''tmānaṃ na paraṃścaiva na satyaṃ nāpi cānṛtam | prājñaḥ kiṃcana saṃvetti turyaṃ tatsarvadṛksadā || 12 || 12. Prājña does not know anything of the self or the non-self nor truth nor untruth. But Turīya is ever existent and ever all-seeing. Shankara Bhashya (commentary) How is it that Prājña is conditioned by cause?...

September 22, 2023 · 2 min · TheAum

Katha Upanishad - Verse 1.1.17

Text: त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू । ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७ ॥ triṇāciketastribhiretya sandhiṃ trikarmakṛttarati janmamṛtyū । brahmajajñaṃ devamīḍyaṃ viditvā nicāyyemām̐ śāntimatyantameti ॥ 17 ॥ 17. The three-fold Nachiketas, being united with the three doing, the three-fold Karma, crosses birth and death, knowing the adorable, the bright, the omniscient fire born of Brahman and realising him, attains thorough peace. Shankara’s Commentary: Again he praises Karma; the three-fold Nachiketas, i....

2 min · TheAum

Katha Upanishad - Verse 1.2.17

Text: एतदालम्बनँ श्रेष्ठमेतदालम्बनं परं । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ etadālambanam̐ śreṣṭhametadālambanaṃ paraṃ । etadālambanaṃ jñātvā brahmaloke mahīyate ॥ 17 ॥ 17. This prop is the best. This prop is the highest Knowing this prop, one is worshipped in the world of Brahman. Shankara’s Commentary: This being so, this prop is the best, i.e., the most praiseworthy of all props, to attain the Brahman. This prop is both the higher and lower; for, it leads to both the highest and the manifested Brahman i....

1 min · TheAum

Katha Upanishad - Verse 1.3.17

Text: य इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ॥ १७ ॥ ya imaṃ paramaṃ guhyaṃ śrāvayedbrahmasaṃsadi | prayataḥ śrāddhakāle vā tadānantyāya kalpate tadānantyāya kalpata iti || 17 || 17. Whoever with zeal, causes to be recited before an. assembly of Brahmins or at the time of Sraddha of the ancestors, this highest secret, that secures immortality, secures immortality. Shankara’s Commentary: Whoever causes this text, this highest secret to be recited verbatim and with meaning, in an assembly of Brahmins, being himself clean, or causes it to be recited at the time of Sraddha to those who are there fed, that Sraddha is able to secure for him endless fruits....

1 min · TheAum

Katha Upanishad - Verse 2.3.17

Text: अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७ ॥ aṅguṣṭhamātraḥ puruṣo’ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ | taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa | taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti || 17 || 17. The Purusha of the size of a thumb, the internal atman, is always seated in the heart of all living creatures; one should draw him out from one’s own body boldly, as stalk from grass; one should know him as pure and immortal; one should know him as pure and immortal....

1 min · TheAum