Rig Veda - Book 03 - Hymn 15

Text: Rig Veda Book 3 Hymn 15 वि पाजसा पर्थुना शोशुचानो बाधस्व दविषो रक्षसो अमीवाः | सुशर्मणो बर्हतः शर्मणि सयामग्नेरहं सुहवस्य परणीतौ || तवं नो अस्या उषसो वयुष्टौ तवं सूर उदिते बोधि गोपाः | जन्मेव नित्यं तनयं जुषस्व सतोमं मे अग्ने तन्वा सुजात || तवं नर्चक्षा वर्षभानु पूर्वीः कर्ष्णास्वग्ने अरुषो विभाहि | वसो नेषि च पर्षि चात्यंहः कर्धी नो राय उशिजो यविष्ठ || अषाळ्हो अग्ने वर्षभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान | यज्ञस्य नेता परथमस्य पायोर्जातवेदो बर्हतः सुप्रणीते || अछिद्रा शर्म जरितः पुरूणि देवानछा दीद्यानः सुमेधाः | रथो न सस्निरभि वक्षि वाजमगने तवं रोदसीनः सुमेके || पर पीपय वर्षभ जिन्व वाजानग्ने तवं रोदसी नः सुदोघे | देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि षठात || इळामग्ने … ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 15

Text: Rig Veda Book 4 Hymn 15 अग्निर होता नो अध्वरे वाजी सन परि णीयते | देवो देवेषु यज्ञियः || परि तरिविष्ट्य अध्वरं यात्य अग्नी रथीर इव | आ देवेषु परयो दधत || परि वाजपतिः कविर अग्निर हव्यान्य अक्रमीत | दधद रत्नानि दाशुषे || अयं यः सर्ञ्जये पुरो दैववाते समिध्यते | दयुमां अमित्रदम्भनः || अस्य घा वीर ईवतो ऽगनेर ईशीत मर्त्यः | तिग्मजम्भस्य मीळ्हुषः || तम अर्वन्तं न सानसिम अरुषं न दिवः शिशुम | मर्म्र्ज्यन्ते दिवे-दिवे || बोधद यन मा हरिभ्यां कुमारः साहदेव्यः | अछा न हूत उद अरम || उत तया यजता हरी कुमारात साहदेव्यात | परयता सद्य आ ददे || एष वां देवाव अश्विना कुमारः साहदेव्यः | दीर्घायुर अस्तु सोमकः || तं युवं देवाव अश्विना कुमारं साहदेव्यम | दीर्घायुषं कर्णोतन ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 15

Text: Rig Veda Book 5 Hymn 15 पर वेधसे कवये वेद्याय गिरम भरे यशसे पूर्व्याय | घर्तप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः || रतेन रतं धरुणं धारयन्त यज्ञस्य शाके परमे वयोमन | दिवो धर्मन धरुणे सेदुषो नञ्ञ जातैर अजातां अभि ये ननक्षुः || अङहोयुवस तन्वस तन्वते वि वयो महद दुष्टरम पूर्व्याय | स संवतो नवजातस तुतुर्यात सिङहं न करुद्धम अभितः परि षठुः || मातेव यद भरसे पप्रथानो जनं-जनं धायसे चक्षसे च | वयो-वयो जरसे यद दधानः परि तमना विषुरूपो जिगासि || वाजो नु ते शवसस पात्व अन्तम उरुं दोघं धरुणं देव रायः | पदं न तायुर गुहा दधानो महो राये चितयन्न अत्रिम अस्पः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 15

Text: Rig Veda Book 6 Hymn 15 इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिम्र्ञ्जसे गिरा | वेतीद दिवो जनुषा कच्चिदा शुचिर्ज्योक चिदत्ति गर्भो यदच्युतम || मित्रं न यं सुधितं भर्गवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम | स तवं सुप्रीतो वीतहव्ये अद्भुत परशस्तिभिर्महयसे दिवे दिवे || स तवं दक्षस्याव्र्को वर्धो भूरर्यः परस्यान्तरस्य तरुषः | रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः || दयुतानं वो अतिथिं सवर्णरमग्निं होतारं मनुषः सवध्वरम | विप्रं न दयुक्षवचसं सुव्र्क्तिभिर्हव्यवाहमरतिं देवं रञ्जसे || पावकया यश्चितयन्त्या कर्पा कषामन रुरुच उषसो न भानुना | तूर्वन न यामन्नेतशस्य नू रण आ यो घर्णे न तत्र्षाणो अजरः || अग्निम-अग्निं वः समिधा दुवस्यत परियम-परियं वो अतिथिं गर्णीषणि | उप वो गीर्भिरम्र्तं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः || समिद्धमग्निं समिधा गिरा गर्णे शुचिं पावकं पुरो अध्वरे धरुवम | विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम || तवां दूतमग्ने अम्र्तं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम | देवासश्च मर्तासश्च जाग्र्विं विभुं विश्पतिं नमसा नि षेदिरे || विभूषन्नग्न उभयाननु वरता दूतो देवानां रजसी समीयसे | यत ते धीतिं सुमतिमाव्र्णीमहे....

7 min · TheAum

Rig Veda - Book 07 - Hymn 15

Text: Rig Veda Book 7 Hymn 15 उपसद्याय मीळ्हुष आस्ये जुहुता हविः | यो नो नेदिष्ठमाप्यम || यः पञ्च चर्षणीरभि निषसाद दमे-दमे | कविर्ग्र्हपतिर्युवा || स नो वेदो अमात्यमग्नी रक्षतु विश्वतः | उतास्मान पात्वंहसः || नवं नु सतोममग्नये दिवः शयेनाय जीजनम | वस्वः कुविद वनाति नः || सपार्हा यस्य शरियो दर्शे रयिर्वीरवतो यथा | अग्रे यज्ञस्य शोचतः || सेमां वेतु वषट्क्र्तिमग्निर्जुषत नो गिरः | यजिष्ठो हव्यवाहनः || नि तवा नक्ष्य विश्पते दयुमन्तं देव धीमहि | सुवीरमग्न आहुत || कषप उस्रश्च दीदिहि सवग्नयस्त्वया वयम | सुवीरस्त्वमस्मयुः ||...

3 min · TheAum

Rig Veda - Book 08 - Hymn 15

Text: Rig Veda Book 8 Hymn 15 तं वभि पर गायत पुरुहूतं पुरुष्टुतम | इन्द्रं गीर्भिस्तविषमा विवासत || यस्य दविबर्हसो बर्हत सहो दाधार रोदसी | गिरीन्रज्रानपः सवर्व्र्षत्वना || स राजसि पुरुष्टुत एको वर्त्राणि जिघ्नसे | इन्द्र जैत्रा शरवस्या च यन्तवे || तं ते मदं गर्णीमसि वर्षणं पर्त्सु सासहिम | उ लोकक्र्त्नुमद्रिवो हरिश्रियम || येन जयोतींष्यायवे मनवे च विवेदिथ | मन्दानो अस्य बर्हिषो वि राजसि || तदद्या चित त उक्थिनो.अनु षटुवन्ति पूर्वथा | वर्षपत्नीरपो जया दिवे-दिवे || तव तयदिन्द्रियं बर्हत तव शुष्ममुत करतुम | वज्रं शिशाति धिषणा वरेण्यम || तव दयौरिन्द्र पौंस्यं पर्थिवी वर्धति शरवः | तवामापः पर्वतासश्च हिन्विरे || तवां विष्णुर्ब्र्हन कषयो मित्रो गर्णाति वरुणः | तवांशर्धो मदत्यनु मारुतम || तवं वर्षा जनानां मंहिष्ठ इन्द्र जज्ञिषे | सत्रा विश्वा सवपत्यानि दधिषे || सत्रा तवं पुरुष्टुत एको वर्त्राणि तोशसे | नान्य इन्द्रात्करणं भूय इन्वति || यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये | अस्माकेभिर्न्र्भिरत्रा सवर्जय || अरं कषयाय नो महे विश्वा रूपाण्याविशन | इन्द्रं जैत्राय हर्षया शचीपतिम ||...

3 min · TheAum

Rig Veda - Book 09 - Hymn 15

Text: Rig Veda Book 9 Hymn 15 एष धिया यात्यण्व्य शूरो रथेभिराशुभिः | गछन्निन्द्रस्य निष्क्र्तम || एष पुरू धियायते बर्हते देवतातये | यत्राम्र्तास आसते || एष हितो वि नीयते.अन्तः शुभ्रावता पथा | यदी तुञ्जन्ति भूर्णयः || एष शर्ङगाणि दोधुवच्छिशीते यूथ्यो वर्षा | नर्म्णा दधान ओजसा || एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः | पतिः सिन्धूनां भवन || एष वसूनि पिब्दना परुषा ययिवानति | अव शादेषु गछति || एतं मर्जन्ति मर्ज्यमुप दरोणेष्वायवः | परचक्राणं महीरिषः || एतमु तयं दश कषिपो मर्जन्ति सप्त धीतयः | सवायुधं मदिन्तमम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 15

Text: Rig Veda Book 10 Hymn 15 उदीरतामवर उत परास उन मध्यमाः पितरःसोम्यासः | असुं य ईयुरव्र्का रतज्ञास्ते नो.अवन्तुपितरो हवेषु || इदं पित्र्भ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः | ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुव्र्जनासुविक्षु || आहं पितॄन सुविदत्रानवित्सि नपातं च विक्रमणं चविष्णोः | बर्हिषदो ये सवधया सुतस्य भजन्त पित्वस्तैहागमिष्ठाः || बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्र्मा जुषध्वम | त आ गतावसा शन्तमेनाथा नः शं योररपोदधात || उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु परियेषु | त आ गमन्तु त इह शरुवन्त्वधि बरुवन्तु ते....

5 min · TheAum

PDF chandogya-upanishad-swami-gambhirananda-rk

PDF chandogya-upanishad-swami-gambhirananda-rk PDF chandogya-upanishad-swami-gambhirananda-rk

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.11

Mandukya Karika, verse 1.11 Text कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्य्तः ॥ ११ ॥ kāryakāraṇabaddhau tāviṣyete viśvataijasau | prājñaḥ kāraṇabaddhastu dvau tau turye na siddhytaḥ || 11 || 11. Viśva and Taijasa are conditioned by cause and effect. But Prājña is conditioned by cause alone. These two (cause and effect) do not exist in Turīya. Shankara Bhashya (commentary) The generic1 and specific2 characters of Viśva, etc....

September 22, 2023 · 1 min · TheAum

Katha Upanishad - Verse 1.1.16

Text: तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः । तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६ ॥ tamabravītprīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ | tavaiva nāmnā bhavitāyamagniḥ sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa || 16 || 16. Delighted, the high-souled Death told him. ‘I give thee here this other boon; by thy name alone, shall this fire be known; and take, thou, this garland also of various hues. Shankara’s Commentary: How? He said to Nachiketas, being delighted with, i....

1 min · TheAum

Katha Upanishad - Verse 1.2.16

Text: एतद्ध्येवाक्शरं ब्रह्म एतद्ध्येवाक्शरं परम् । एतद्ध्येवाक्शरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६ ॥ etaddhyevākśaraṃ brahma etaddhyevākśaraṃ param | etaddhyevākśaraṃ jñātvā yo yadicchati tasya tat || 16 || 16. This word is, indeed, Brahman, this word is, in deed, the highest; whoso knows this word obtains, indeed, whatever he wishes for. Shankara’s Commentary: Therefore, the word, indeed, is Brahman, (manifested). This word, indeed, is also the highest- Brahman. For, this word is the substitute for both of them....

1 min · TheAum

Katha Upanishad - Verse 1.3.6

Text: नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६ ॥ nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam | uktvā śrutvā ca medhāvī brahmaloke mahīyate || 16 || 16. Hearing and repeating the old Nachiketa’s story told by Death, the intelligent man attains glory in the world of Brahman. Shankara’s Commentary: The sruti, for extolling the knowledge treated of, says: Nachiketam ] obtained by Nachiketas. Mrityuproktam ] told by Death. The story] contained in the three vallis....

1 min · TheAum

Katha Upanishad - Verse 2.3.16

Text: शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६ ॥ śataṃ caikā ca hṛdayasya nāḍyastāsāṃ mūrdhānamabhiniḥsṛtaikā | tayordhvamāyannamṛtatvameti viṣvaṅṅanyā utkramaṇe bhavanti || 16 || 16. A hundred and one are the nerves of the heart. Of them, one has gone out piercing the head; going up through it, one attains immortality; others at the time of death lead different ways. Shankara’s Commentary: It has been stated that there is no going; for, the knower who has attained the knowledge that the atman is the all-pervading Brahman devoid of all attributes and who has untied all the knots due to ignorance, &c....

2 min · TheAum

Rig Veda - Book 01 - Hymn 020

Text: Rig Veda Book 1 Hymn 20 अयं देवाय जन्मने सतोमो विप्रेभिरासया | अकारि रत्नधातमः || य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी | शमीभिर्यज्ञमाशत || तक्षन नासत्याभ्यां परिज्मानं सुखं रथम | तक्षन धेनुं सबर्दुघाम || युवाना पितरा पुनः सत्यमन्त्रा रजूयवः | रभवो विष्ट्यक्रत || सं वो मदासो अग्मतेन्द्रेण च मरुत्वता | आदित्येभिश्च राजभिः || उत तयं चमसं नवं तवष्टुर्देवस्य निष्क्र्तम | अकर्तचतुरः पुनः || ते नो रत्नानि धत्तन तरिरा साप्तानि सुन्वते | एकम-एकंसुशस्तिभिः || अधारयन्त वह्नयो....

2 min · TheAum