Katha Upanishad - Verse 2.2.1

Text: पुरमेकादशद्वारमजस्यावक्रचेतसः । अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वैतत् ॥ १ ॥ puramekādaśadvāramajasyāvakracetasaḥ | anuṣṭhāya na śocati vimuktaśca vimucyate | etadvaitat || 1 || 1. The city of the unborn, whose knowledge is permanent, has eleven gates; thinking on him, one does not grieve and being freed, becomes free. This verily is that. Shankara’s Commentary: As Brahman is not easily knowable, this if commenced for the purpose of ascertaining the entity of the Brahman, again by another method....

2 min · TheAum

Katha Upanishad - Verse 2.3.1

Text: ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वैतत् ॥ १ ॥ ūrdhvamūlo’vākśākha eṣo’śvatthaḥ sanātanaḥ | tadeva śukraṃ tadbrahma tadevāmṛtamucyate | tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana | etadvaitat || 1 || 1. Root up and branches down is this ancient asvattha tree, that (its source) is pure. That is Brahman and that alone is called immortal. On that, do all worlds depend and none passes beyond that....

4 min · TheAum

Rig Veda - Book 01 - Hymn 001

Text: Rig Veda Book 1 Hymn 1 अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम | होतारं रत्नधातमम || अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत | स देवानेह वक्षति || अग्निना रयिमश्नवत पोषमेव दिवे-दिवे | यशसं वीरवत्तमम || अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि | स इद्देवेषु गछति || अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः | देवो देवेभिरा गमत || यदङग दाशुषे तवमग्ने भद्रं करिष्यसि | तवेत तत सत्यमङगिरः || उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम | नमो भरन्त एमसि || राजन्तमध्वराणां गोपां रतस्य दीदिविम | वर्धमानंस्वे दमे || स नः पितेव सूनवे....

2 min · TheAum

Rig Veda - Book 02 - Hymn 1

Text: Rig Veda Book 2 Hymn 1 तवमग्ने दयुभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस परि | तवं वनेभ्यस्त्वमोषधीभ्यस्त्वं नर्णां नर्पते जायसे शुचिः || तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः | तव परशास्त्रं तवमध्वरीयसि बरह्मा चासि गर्हपतिश्च नो दमे || तवमग्न इन्द्रो वर्षभः सतामसि तवं विष्णुरुरुगायो नमस्यः | तवं बरह्मा रयिविद बरह्मणस पते तवं विधर्तःसचसे पुरन्ध्या || तवमग्ने राजा वरुणो धर्तव्रतस्त्वं मित्रो भवसि दस्म ईड्यः | तवमर्यमा सत्पतिर्यस्य सम्भुजं तवमंशो विदथे देव भाजयुः || तवमग्ने तवष्टा विधते सुवीर्यं तव गनावो मित्रमहः सजात्यम | तवमाशुहेमा ररिषे सवश्व्यं तवं नरां शर्धो असि पुरूवसुः || तवमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पर्क्ष ईशिषे | तवं वातैररुणैर्यासि शंगयस्त्वं पूषा विधतः पासि नु तमना || तवमग्ने दरविणोदा अरंक्र्ते तवं देवः सविता रत्नधासि | तवं भगो नर्पते वस्व ईशिषे तवं पायुर्दमे यस्तेऽविधत || तवमग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रं रञ्जते | तवं विश्वानि सवनीक पत्यसे तवं सहस्राणि शता दश परति || तवामग्ने पितरमिष्टिभिर्नरस्त्वां भरात्राय शम्या तनूरुचम | तवं पुत्रो भवसि यस्ते....

6 min · TheAum

Rig Veda - Book 03 - Hymn 1

Text: Rig Veda Book 3 Hymn 1 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै | देवानछा दीद्यद युञ्जे अद्रिं शमाये अग्ने तन्वंजुषस्व || पराञ्चं यज्ञं चक्र्म वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन | दिवः शशासुर्विदथा कवीनां गर्त्साय चित तवसे गातुमीषुः || मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पर्थिव्याः | अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि सवसॄणाम || अवर्धयन सुभगं सप्त यह्वीः शवेतं जज्ञानमरुषम्महित्वा | शिशुं न जातमभ्यारुरश्वा देवासो अग्निंजनिमन वपुष्यन || शुक्रेभिरङगै रज आततन्वान करतुं पुनानः कविभिः पवित्रैः | शोचिर्वसानः पर्यायुरपां शरियो मिमीते बर्हतीरनूनाः || वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः | सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः || सतीर्णा अस्य संहतो विश्वरूपा घर्तस्य योनौ सरवथे मधूनाम | अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची || बभ्राणः सूनो सहसो वयद्यौद दाधानः शुक्रा रभसा वपूंषि | शचोतन्ति धारा मधुनो घर्तस्य वर्षा यत्र वाव्र्धे काव्येन || पितुश्चिदूधर्जनुषा विवेद वयस्य धारा अस्र्जद वि धेनाः | गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्नगुहा बभूव || पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत पीप्यानाः | वर्ष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्येनि पाहि || उरौ महाननिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः | रतस्य योनावशयद दमूना जामीनामग्निरपसिस्वसॄणाम || अक्रो न बभ्रिः समिथे महीनां दिद्र्क्षेयः सूनवे भार्जीकः | उदुस्रिया जनिता यो जजानापां गर्भो नर्तमो यह्वो अग्निः || अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम | देवासश्चिन मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन || बर्हन्त इद भानवो भार्जीकमग्निं सचन्त विद्युतो न शुक्राः | गुहेव वर्द्धं सदसि सवे अन्तरपार ऊर्वे अम्र्तन्दुहानाः || ईळे च तवा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः | देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः || उपक्षेतारस्तव सुप्रणीते....

8 min · TheAum

Rig Veda - Book 04 - Hymn 1

Text: Rig Veda Book 4 Hymn 1 तवां हय अग्ने सदम इत समन्यवो देवासो देवम अरतिं नयेरिर इति करत्वा नयेरिरे | अमर्त्यं यजत मर्त्येष्व आ देवम आदेवं जनत परचेतसं विश्वम आदेवं जनत परचेतसम || स भरातरं वरुणम अग्न आ वव्र्त्स्व देवां अछा सुमती यज्ञवनसं जयेष्ठं यज्ञवनसम | रतावानम आदित्यं चर्षणीध्र्तं राजानं चर्षणीध्र्तम || सखे सखायम अभ्य आ वव्र्त्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या | अग्ने मर्ळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु तोकाय तुजे शुशुचान शं कर्ध्य अस्मभ्यं दस्म शं कर्धि || तवं नो अग्ने वरुणस्य विद्वान देवस्य हेळो ऽव यासिसीष्ठाः | यजिष्ठो वह्नितमः शोशुचानो विश्वा दवेषांसि पर मुमुग्ध्य अस्मत || स तवं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो वयुष्टौ | अव यक्ष्व नो वरुणं रराणो वीहि मर्ळीकं सुहवो न एधि || अस्य शरेष्ठा सुभगस्य संद्र्ग देवस्य चित्रतमा मर्त्येषु | शुचि घर्तं न तप्तम अघ्न्याया सपार्हा देवस्य मंहनेव धेनोः || तरिर अस्य ता परमा सन्ति सत्या सपार्हा देवस्य जनिमान्य अग्नेः | अनन्ते अन्तः परिवीत आगाच छुचिः शुक्रो अर्यो रोरुचानः || स दूतो विश्वेद अभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत || स चेतयन मनुषो यज्ञबन्धुः पर तम मह्या रशनया नयन्ति स कषेत्य अस्य दुर्यासु साधन देवो मर्तस्य सधनित्वम आप || स तू नो अग्निर नयतु परजानन्न अछा रत्नं देवभक्तं यद अस्य | धिया यद विश्वे अम्र्ता अक्र्ण्वन दयौष पिता जनिता सत्यम उक्षन || स जायत परथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ | पर शर्ध आर्त परथमं विपन्यं रतस्य योना वर्षभस्य नीळे | सपार्हो युवा वपुष्यो विभावा सप्त परियासो ऽजनयन्त वर्ष्णे || अस्माकम अत्र पितरो मनुष्या अभि पर सेदुर रतम आशुषाणाः | अश्मव्रजाः सुदुघा वव्रे अन्तर उद उस्रा आजन्न उषसो हुवानाः || ते मर्म्र्जत दद्र्वांसो अद्रिं तद एषाम अन्ये अभितो वि वोचन | पश्वयन्त्रासो अभि कारम अर्चन विदन्त जयोतिश चक्र्पन्त धीभिः || ते गव्यता मनसा दर्ध्रम उब्धं गा येमानम परि षन्तम अद्रिम | दर्ळ्हं नरो वचसा दैव्येन वरजं गोमन्तम उशिजो वि वव्रुः || ते मन्वत परथमं नाम धेनोस तरिः सप्त मातुः परमाणि विन्दन | तज जानतीर अभ्य अनूषत वरा आविर भुवद अरुणीर यशसा गोः || नेशत तमो दुधितं रोचत दयौर उद देव्या उषसो भानुर अर्त | आ सूर्यो बर्हतस तिष्ठद अज्रां रजु मर्तेषु वर्जिना च पश्यन || आद इत पश्चा बुबुधाना वय अख्यन्न आद इद रत्नं धारयन्त दयुभक्तम | विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यम अस्तु || अछा वोचेय शुशुचानम अग्निं होतारं विश्वभरसं यजिष्ठम | शुच्य ऊधो अत्र्णन न गवाम अन्धो न पूतम परिषिक्तम अंशोः || विश्वेषाम अदितिर यज्ञियानां विश्वेषाम अतिथिर मानुषाणाम | अग्निर देवानाम अव आव्र्णानः सुम्र्ळीको भवतु जातवेदाः ||...

7 min · TheAum

Rig Veda - Book 05 - Hymn 1

Text: Rig Veda Book 5 Hymn 1 अबोध्य अग्निः समिधा जनानाम परति धेनुम इवायतीम उषासम | यह्वा इव पर वयाम उज्जिहानाः पर भानवः सिस्रते नाकम अछ || अबोधि होता यजथाय देवान ऊर्ध्वो अग्निः सुमनाः परातर अस्थात | समिद्धस्य रुशद अदर्शि पाजो महान देवस तमसो निर अमोचि || यद ईं गणस्य रशनाम अजीगः शुचिर अङकते शुचिभिर गोभिर अग्निः | आद दक्षिणा युज्यते वाजयन्त्य उत्तानाम ऊर्ध्वो अधयज जुहूभिः || अग्निम अछा देवयताम मनांसि चक्षूंषीव सूर्ये सं चरन्ति | यद ईं सुवाते उषसा विरूपे शवेतो वाजी जायते अग्रे अह्नाम || जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व अरुषो वनेषु | दमे-दमे सप्त रत्ना दधानो ऽगनिर होता नि षसादा यजीयान || अग्निर होता नय असीदद यजीयान उपस्थे मातुः सुरभा उलोके | युवा कविः पुरुनिष्ठ रतावा धर्ता कर्ष्टीनाम उत मध्य इद्धः || पर णु तयं विप्रम अध्वरेषु साधुम अग्निं होतारम ईळते नमोभिः | आ यस ततान रोदसी रतेन नित्यम मर्जन्ति वाजिनं घर्तेन || मार्जाल्यो मर्ज्यते सवे दमूनाः कविप्रशस्तो अतिथिः शिवो नः | सहस्रश्र्ङगो वर्षभस तदोजा विश्वां अग्ने सहसा परास्य अन्यान || पर सद्यो अग्ने अत्य एष्य अन्यान आविर यस्मै चारुतमो बभूथ | ईळेन्यो वपुष्यो विभावा परियो विशाम अतिथिर मानुषीणाम || तुभ्यम भरन्ति कषितयो यविष्ठ बलिम अग्ने अन्तित ओत दूरात | आ भन्दिष्ठस्य सुमतिं चिकिद्धि बर्हत ते अग्ने महि शर्म भद्रम || आद्य रथम भानुमो भानुमन्तम अग्ने तिष्ठ यजतेभिः समन्तम | विद्वान पथीनाम उर्व अन्तरिक्षम एह देवान हविरद्याय वक्षि || अवोचाम कवये मेध्याय वचो वन्दारु वर्षभाय वर्ष्णे | गविष्ठिरो नमसा सतोमम अग्नौ दिव्ञ्व रुक्मम उरुव्यञ्चम अश्रेत ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 1

Text: Rig Veda Book 6 Hymn 1 तवं हयग्ने परथमो मनोतास्या धियो अभवो दस्म होता | तवं सीं वर्षन्नक्र्णोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै || अधा होता नयसीदो यजीयानिळस पद इषयन्नीड्यः सन | तं तवा नरः परथमं देवयन्तो महो राये चितयन्तो अनु गमन || वर्तेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जाग्र्वांसो अनु गमन | रुशन्तमग्निं दर्शतं बर्हन्तं वपावन्तं विश्वहा दीदिवांसम || पदं देवस्य नमसा वयन्तः शरवस्यवः शरव आपन्नम्र्क्तम | नामानि चिद दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्द्र्ष्टौ || तवां वर्धन्ति कषितयः पर्थिव्यां तवां राय उभयासो जनानाम | तवं तराता तरणे चेत्यो भूः पिता माता सदमिन मानुषाणाम || सपर्येण्यः स परियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान | तं तवा वयं दम आ दीदिवांसमुप जञुबाधो नमसा सदेम || तं तवा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः | तवं विशो अनयो दीद्यानो दिवो अग्ने बर्हता रोचनेन || विशां कविं विश्पतिं शश्वतीनां नितोशनं वर्षभं चर्षणीनाम | परेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम || सो अग्न ईजे शशमे च मर्तो यस्त आनट समिधा हव्यदातिम | य आहुतिं परि वेदा नमोभिर्विश्वेत स वामा दधतेत्वोतः || अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः | वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम || आ यस्ततन्थ रोदसी वि भासा शरवोभिश्च शरवस्यस्तरुत्रः | बर्हद्भिर्वाजै सथविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि || नर्वद वसो सदमिद धेह्यस्मे भूरि तोकाय तनयाय पश्वः | पूर्वीरिषो बर्हतीरारेघा अस्मे भद्रा सौश्रवसानि सन्तु || पुरूण्यग्ने पुरुधा तवाया वसूनि राजन वसुता ते अश्याम | पुरूणि हि तवे पुरुवार सन्त्यग्ने वसु विधते राजनि तवे ||...

5 min · TheAum

Rig Veda - Book 07 - Hymn 1

Text: Rig Veda Book 7 Hymn 1 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त परशस्तम | दूरेद्र्शं गर्हपतिमथर्युम || तमग्निमस्ते वसवो नय रण्वन सुप्रतिचक्षमवसे कुतश्चित | दक्षाय्यो यो दम आस नित्यः || परेद्धो अग्ने दीदिहि पुरो नो.अजस्रया सूर्म्या यविष्ठ | तवां शश्वन्त उप यन्ति वाजाः || पर ते अग्नयो.अग्निभ्यो वरं निः सुवीरासः शोशुचन्त दयुमन्तः | यत्रा नरः समासते सुजाताः || दा नो अग्ने धिया रयिं सुवीरं सवपत्यं सहस्य परशस्तम | न यं यावा तरति यातुमावान || उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घर्ताची | उप सवैनमरमतिर्वसूयुः || विश्वा अग्ने....

7 min · TheAum

Rig Veda - Book 08 - Hymn 1

Text: Rig Veda Book 8 Hymn 1 मा चिदन्यद वि शंसत सखायो मा रिषण्यत | इन्द्रमित्स्तोता वर्षणं सचा सुते मुहुरुक्था च शंसत || अवक्रक्षिणं वर्षभं यथाजुरं गां न चर्षणीसहम | विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम || यच्चिद धि तवा जना इमे नाना हवन्त ऊतये | अस्माकं बरह्मेदमिन्द्र भूतु ते.अह विश्वा च वर्धनम || वि तर्तूर्यन्ते मघवन विपश्चितो.अर्यो विपो जनानाम | उप करमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये || महे चन तवामद्रिवः परा शुल्काय देयाम | न सहस्रायनायुताय वज्रिवो न शताय शतामघ || वस्यानिन्द्रासि मे पितुरुत भरातुरभुञ्जतः | माता चमे छदयथः समा वसो वसुत्वनाय राधसे || कवेयथ कवेदसि पुरुत्रा चिद धि ते मनः | अलर्षि युध्म खजक्र्त पुरन्दर पर गायत्रा अगासिषुः || परास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः | याभिःकाण्वस्योप बर्हिरासदं यासद वज्री भिनत पुरः || ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः | अश्वासो येते वर्षणो रघुद्रुवस्तेभिर्नस्तूयमा गहि || आ तवद्य सबर्दुघां हुवे गायत्रवेपसम | इन्द्रं धेनुंसुदुघामन्यामिषमुरुधारामरंक्र्तम || यत तुदत सूर एतशं वङकू वातस्य पर्णिना | वहत कुत्समार्जुनेयं शतक्रतुः तसरद गन्धर्वमस्त्र्तम || य रते चिदभिश्रिषः पुरा जत्रुभ्य आत्र्दः | सन्धातासन्धिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः || मा भूम निष्ट्या इवेन्द्र तवदरणा इव | वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि || अमन्महीदनाशवो....

10 min · TheAum

Rig Veda - Book 09 - Hymn 1

Text: Rig Veda Book 9 Hymn 1 सवादिष्ठया मदिष्ठया पवस्व सोम धारया | इन्द्राय पातवे सुतः || रक्षोहा विश्वचर्षनिरभि योनिमयोहतम | दरुणा सधस्थमासदत || वरिवोधातमो भव मंहिष्ठो वर्त्रहन्तमः | पर्षि राधोमघोनाम || अभ्यर्ष महानां देवानां वीतिमन्धसा | अभि वाजमुत शरवः || तवामछा चरामसि तदिदर्थं दिवे-दिवे | इन्दो तवे न आशसः || पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता | वारेण शश्वता तना || तमीमण्वीः समर्य आ गर्भ्णन्ति योषणो दश | सवसारः पार्ये दिवि || तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दर्तिम | तरिधातु वारणं मधु || अभीममघ्न्या उत शरीणन्ति धेनवः शिशुम | सोममिन्द्राय पातवे || अस्येदिन्द्रो मदेष्वा विश्वा वर्त्राणि जिघ्नते | शूरो मघा च मंहते ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 1

Text: Rig Veda Book 10 Hymn 1 अग्रे बर्हन्नुषसामूर्ध्वो अस्थान निर्जगन्वान तमसोज्योतिषागात | अग्निर्भानुना रुशता सवङग आ जातोविश्वा सद्मान्यप्राः || स जातो गर्भो असि रोदस्योरग्ने चारुर्विभ्र्त ओषधीषु | चित्रः शिशुः परि तमांस्यक्तून पर मात्र्भ्यो अधिकनिक्रदत गाः || विष्णुरित्था परममस्य विद्वाञ जातो बर्हन्नभि पातित्र्तीयम | आसा यदस्य पयो अक्रत सवं सचेतसो अभ्यर्चन्त्यत्र || अत उ तवा पितुभ्र्तो जनित्रीरन्नाव्र्धं परति चरन्त्यन्नैः | ता ईं परत्येषि पुनरन्यरूपा असि तवं विक्षुमानुषीषु होता || होतारं चित्ररथमध्वरस्य यज्ञस्य-यज्ञस्य केतुंरुशन्तम | परत्यर्धिं देवस्य-देवस्य मह्ना शरिया तवग्निमतिथिं जनानाम || स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभाप्र्थिव्याः | अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान || आ हि दयावाप्र्थिवी अग्न उभे सदा पुत्रो न मातराततन्थ | पर याह्यछोशतो यविष्ठाथा वह सहस्येहदेवान ||...

3 min · TheAum

Vedas Books

PDF: The four Vedas

1 min · TheAum

PDF ATMABODHA Self-Knowledge

PDF ATMABODHA Self-Knowledge PDF ATMABODHA Self-Knowledge

September 22, 2023 · 1 min · TheAum

Mandukya Upanishad, second verse:

Mandukya Upanishad, second verse: Text सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥ sarvaṃ hyetad brahmāyamātmā brahma so 'yamātmā catuṣpāt || 2 || 2. All this is verily Brahman. This Ātman is Brahman. This Ātman has four quarters. Shankara Bhashya (commentary) All this is verily Brahman. All that has been said to consist merely of Aum (in the previous text) is Brahman. That Brahman which has been described1 (as existing) inferentially2 is now pointed out, as being directly3 known, by the passage, “This Self is Brahman”....

September 22, 2023 · 2 min · TheAum