Rig Veda - Book 10 - Hymn 12
Text: Rig Veda Book 10 Hymn 12 दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा | देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन || देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान | धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान || सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी | विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः || अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे | अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम || किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद | मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति || दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति | यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन || यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते | सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा || यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म | मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत || शरुधी नो अग्ने सदने सधस्थे युक्ष्वा … ||...