Rig Veda - Book 10 - Hymn 12

Text: Rig Veda Book 10 Hymn 12 दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा | देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन || देवो देवान परिभूरतेन वहा नो हव्यं परथमश्चिकित्वान | धूमकेतुः समिधा भार्जीको मन्द्रो होता नित्योवाचा यजीयान || सवाव्र्ग देवस्याम्र्तं यदी गोरतो जातासो धारयन्तौर्वी | विश्वे देवा अनु तत ते यजुर्गुर्दुहे यदेनीदिव्यं घर्तं वाः || अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे | अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम || किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद | मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति || दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति | यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन || यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते | सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा || यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म | मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत || शरुधी नो अग्ने सदने सधस्थे युक्ष्वा … ||...

3 min · TheAum

PDF Vedanta Paribhasa

PDF Vedanta Paribhasa PDF Vedanta Paribhasa

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.9

Mandukya Karika, verse 1.9 Text भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । देवस्यैष स्वाभावोऽयमाप्तकामस्य का स्पृहा ॥ ९ ॥ bhogārthaṃ sṛṣṭirityanye krīḍārthamiti cāpare | devasyaiṣa svābhāvo'yamāptakāmasya kā spṛhā || 9 || 9. Others think that the manifestation is for the purpose of enjoyment (of God) while still others attribute it to mere diversion (on the part of God), Rut it is the very nature of the Effulgent Being (Ātman) (for), what other desire is possible for Him whose desire is always in the state of fulfilment?...

September 22, 2023 · 1 min · TheAum

Katha Upanishad - Verse 1.1.13

Text: स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥ १३ ॥ sa tvamagnim̐ svargyamadhyeṣi mṛtyo prabrūhi tvam̐ śraddadhānāya mahyam | svargalokā amṛtatvaṃ bhajanta etaddvitīyena vṛṇe vareṇa || 13 || 13. Oh Death! thou knowest the fire which leads to heaven; explain to me who am zealous that (the fire) by which those, whose world is heaven, attain immortality. I pray for this by my second boon....

1 min · TheAum

Katha Upanishad - Verse 1.2.13

Text: एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयँ हि लब्ध्वा विवृतँ सद्म नचिकेतसं मन्ये ॥ १३ ॥ etacchrutvā saṃparigṛhya martyaḥ pravṛhya dharmyamaṇumetamāpya । sa modate modanīyam̐ hi labdhvā vivṛtam̐ sadma naciketasaṃ manye ॥ 13 ॥ 13. Having heard and well-grasped this, the mortal abstracting the virtuous atman, attaining this subtle atman, rejoices having obtained what causes joy. I think that the mansion is wide open for Nachiketas. Shankara’s Commentary: Again having heard this, the true atman which I shall explain to you—from the presence of the preceptor and well-grasped it as his own Self, having abstracted the virtuous atman from the body, etc....

1 min · TheAum

Katha Upanishad - Verse 1.3.13

Text: यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३ ॥ yacchedvāṅmanasī prājñastadyacchejjñāna ātmani | jñānamātmani mahati niyacchettadyacchecchānta ātmani || 13 || 13. Let the intelligent man sink speech into mind, sink that into intelligence and intelligence into the great atman and sink that into the peaceful atman. Shankara’s Commentary: The text states the means of attaining that Yatchet, draw into. Prajnah, one having discernment. What? Vaky, i.e., speech. The word ‘vak,’ i....

1 min · TheAum

Katha Upanishad - Verse 2.1.13

Text: अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३ ॥ aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ | īśāno bhūtabhavyasya sa evādya sa u śvaḥ | etadvai tat || 13 || That Puruṣa, of the size of a thumb, is like a light without smoke, lord of the past and the future. He is the same today and tomorrow. This verily is That. NOTE: Tranlsation and commentary is missing from the book....

1 min · TheAum

Katha Upanishad - Verse 2.2.13

Text: नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वतीनेतरेषाम् ॥ १३ ॥ nityo’nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān | tamātmasthaṃ ye’nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatīnetareṣām || 13 || 13. Eternal among the ephemeral, conscious among the conscious, who, being one, dispenses desired objects to many, the intelligent who see him seated in their selves, to them, eternal peace, not to others. Shankara’s Commentary: Again, deathless among mortal things, conscious among the conscious, such as Brahma and other living beings....

1 min · TheAum

Katha Upanishad - Verse 2.3.13

Text: अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३ ॥ astītyevopalabdhavyastattvabhāvena cobhayoḥ | astītyevopalabdhasya tattvabhāvaḥ prasīdati || 13 || 13. He should be known to exist and also as he really is. Of these two, to him who knows him to exist, his real nature becomes revealed. Shankara’s Commentary: Therefore, having abandoned the theory of those who argue for non-existence, the atman should be known as existing, as productive of effects and conditioned by intelligence....

2 min · TheAum

Rig Veda - Book 01 - Hymn 015

Text: Rig Veda Book 1 Hymn 15 इन्द्र सोमं पिब रतुना तवा विशन्त्विन्दवः | मत्सरासस्तदोकसः || मरुतः पिबत रतुना पोत्राद यज्ञं पुनीतन | यूयं हि षठा सुदानवः || अभि यज्ञं गर्णीहि नो गनावो नेष्टः पिब रतुना | तवंहि रत्नधा असि || अग्ने देवानिहा वह सादया योनिषु तरिषु | परि भूष पिब रतुना || बराह्मणादिन्द्र राधसः पिबा सोमं रतून्रनु | तवेद धि सख्यमस्त्र्तम || युवं दक्षं धर्तव्रत मित्रावरुण दूळभम | रतुना यज्ञमाशाथे || दरविणोदा दरविणसो गरावहस्तासो अध्वरे | यज्ञेषु देवमीळते || दरविणोदा ददातु नो वसूनि यानि शर्ण्विरे | देवेषु ता वनामहे || दरविणोदाः पिपीषति जुहोत पर च तिष्ठत | नेष्ट्राद रतुभिरिष्यत || यत तवा तुरीयं रतुभिर्द्रविणोदो यजामहे | अध समा नो ददिर्भव || अश्विना पिबतं मधु दीद्यग्नी शुचिव्रत | रतुना यज्ञवाहसा || गार्हपत्येन सन्त्य रतुना यज्ञनीरसि | देवान देवयते यज ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 13

Text: Rig Veda Book 2 Hymn 13 रतुर्जनित्री तस्या अपस परि मक्षू जात आविशद यासु वर्धते | तदाहना अभवत पिप्युषी पयो.अंशोः पीयूषं परथमं तदुक्थ्यम || सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय पर भरन्त भोजनम | समानो अध्वा परवतामनुष्यदे यस्ताक्र्णोः परथमं सास्युक्थ्यः || अन्वेको वदति यद ददाति तद रूपा मिनन तदपा एक ईयते | विश्वा एकस्य विनुदस्तितिक्षते यस्ताक्र… || परजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पर्ष्ठं परभवन्तमायते | असिन्वन दंष्ट्रैः पितुरत्ति भोजनं यस्ताक्र… || अधाक्र्णोः पर्थिवीं सन्द्र्शे दिवे यो धौतीनामहिहन्नारिणक पथः | तं तवा सतोमेभिरुदभिर्न वाजिनं देवं देवा अजनन सास्युक्थ्यः || यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद दुदोहिथ | स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्यु....

5 min · TheAum

Rig Veda - Book 03 - Hymn 13

Text: Rig Veda Book 3 Hymn 13 पर वो देवायाग्नये बर्हिष्ठमर्चास्मै | गमद देवेभिरास नो यजिष्ठो बर्हिरा सदत || रतावा यस्य रोदसी दक्षं सचन्त ऊतयः | हविष्मन्तस्तमीळते तं सनिष्यन्तो.अवसे || स यन्ता विप्र एषां स यज्ञानामथा हि षः | अग्निं तं वो दुवस्यत दाता यो वनिता मघम || स नः शर्माणि वीतये.अग्निर्यछतु शन्तमा | यतो नःप्रुष्णवद वसु दिवि कषितिभ्यो अप्स्वा || दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः | रक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम || उत नो बरह्मन्नविष उक्थेषु देवहूतमः | शं नः शोचामरुद्व्र्धो....

2 min · TheAum

Rig Veda - Book 04 - Hymn 13

Text: Rig Veda Book 4 Hymn 13 परत्य अग्निर उषसाम अग्रम अख्यद विभातीनां सुमना रत्नधेयम | यातम अश्विना सुक्र्तो दुरोणम उत सूर्यो जयोतिषा देव एति || ऊर्ध्वम भानुं सविता देवो अश्रेद दरप्सं दविध्वद गविषो न सत्वा | अनु वरतं वरुणो यन्ति मित्रो यत सूर्यं दिव्य आरोहयन्ति || यं सीम अक्र्ण्वन तमसे विप्र्चे धरुवक्षेमा अनवस्यन्तो अर्थम| तं सूर्यं हरितः सप्त यह्वी सपशं विश्वस्य जगतो वहन्ति || वहिष्ठेभिर विहरन यासि तन्तुम अवव्ययन्न असितं देव वस्म | दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस तमो अप्स्व अन्तः || अनायतो अनिबद्धः कथायं नयङङ उत्तानो ऽव पद्यते न |...

2 min · TheAum

Rig Veda - Book 05 - Hymn 13

Text: Rig Veda Book 5 Hymn 13 अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि | अग्ने अर्चन्त ऊतये || अग्ने सतोमम मनामहे सिध्रम अद्य दिविस्प्र्शः | देवस्य दरविणस्यवः || अग्निर जुषत नो गिरो होता यो मानुषेष्व आ | स यक्षद दैव्यं जनम || तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः | तवया यज्ञं वि तन्वते || तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम | स नो रास्व सुवीर्यम || अग्ने नेमिर अरां इव देवांस तवम परिभूर असि | आ राधश चित्रम रञ्जसे ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 13

Text: Rig Veda Book 6 Hymn 13 तवद विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः | शरुष्टी रयिर्वाजो वर्त्रतूर्ये दिवो वर्ष्टिरीड्यो रीतिरपाम || तवं भगो न आ हि रत्नमिषे परिज्मेव कषयसि दस्मवर्चाः | अग्ने मित्रो न बर्हत रतस्यासि कषत्ता वामस्य देव भूरेः || स सत्पतिः शवसा हन्ति वर्त्रमग्ने विप्रो वि पणेर्भर्तिवाजम | यं तवं परचेत रतजात राया सजोषा नप्त्रापां हिनोषि || यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट | विश्वं स देव परति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः || ता नर्भ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसेधाः | कर्णोषि यच्छवसा भूरि पश्वो वयो वर्कायारयेजसुरये || वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः | विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ||...

3 min · TheAum