Rig Veda - Book 10 - Hymn 180

Text: Rig Veda Book 10 Hymn 180 पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु | इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम || मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः | सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व || इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम | अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम || pra sasāhiṣe puruhūta śatrūñ jyeṣṭhaste śuṣma iharātirastu | indrā bhara dakṣiṇenā vasūni patiḥsindhūnāmasi revatīnām || mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ parāvata ā jaghanthāparasyāḥ | sṛkaṃ saṃśāya pavimindra tighmaṃ vi śatrūntāḷi vi mṛdho nudasva || indra kṣatramabhi vāmamojo....

1 min · TheAum

Mandukya Karika, verse 4.76

Mandukya Karika, verse 4.76 Text यदा न लभते हेतूनुत्तमाधममध्यमान् । तदा न जायते चित्तं हेत्वभावे फलं कुतः ॥ ७६ ॥ yadā na labhate hetūnuttamādhamamadhyamān | tadā na jāyate cittaṃ hetvabhāve phalaṃ kutaḥ || 76 || 76. When the mind does not find any cause superior, inferior or middling, it becomes free from birth. How can there be an effect without a cause? Shankara Bhashya (commentary) The superior cause consists of those Dharmas (i....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 181

Text: Rig Veda Book 1 Hymn 181 कदु परेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथोपाम | अयं वां यज्ञो अक्र्त परशस्तिं वसुधिती अवितारा जनानाम || आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः | मनोजुवो वर्षणो वीतप्र्ष्ठा एह सवराजो अश्विनावहन्तु || आ वां रथो.अवनिर्न परवत्वान सर्प्रवन्धुरः सुविताय गम्याः | वर्ष्ण सथातारा मनसो जवीयानहम्पूर्वो यजतोधिष्ण्या यः || इहेह जाता समवावशीतामरेपसा तन्वा नामभिः सवैः | जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे || पर वां निचेरुः ककुहो वशाननु पिशङगरूपः सदनानि गम्याः | हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः || पर वां शरद्वान वर्षभो न निष्षाट पूर्वीरिषश्चरति मध्व इष्णन | एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः || असर्जि वां सथविरा वेधसा गीर्बाळ्हे अश्विना तरेधा कषरन्ती | उपस्तुताववतं नाधमानं यामन्नयामञ्छ्र्णुतं हवं मे || उत सया वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वतेनॄन | वर्षा वां मेघो वर्षणा पीपाय गोर्न सेके मनुषोदशस्यन || युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान | हुवे यद वां वरिवस्या गर्णानो वि… ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 181

Text: Rig Veda Book 10 Hymn 181 परथश्च यस्य सप्रथश्च नमानुष्टुभस्य हविषोहविर्यत | धातुर्द्युतानात सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः || अविन्दन ते अतिहितं यदासीद यज्ञस्य धाम परमंगुहा यत | धातुर्द्युतानात सवितुश्च विष्णोर्भरद्वाजो बर्हदा चक्रे अग्नेः || ते.अविन्दन मनसा दीध्याना यजु षकन्नं परथमन्देवयानम | धातुर्द्युतानात सवितुश्च विष्णोरासूर्यादभरन घर्ममेते || prathaśca yasya saprathaśca namānuṣṭubhasya haviṣohaviryat | dhāturdyutānāt savituśca viṣṇo rathantaramā jabhārā vasiṣṭhaḥ || avindan te atihitaṃ yadāsīd yajñasya dhāma paramaṃghuhā yat | dhāturdyutānāt savituśca viṣṇorbharadvājo bṛhadā cakre aghneḥ || te....

1 min · TheAum

Mandukya Karika, verse 4.77

Mandukya Karika, verse 4.77 Text अनिमित्तस्य चित्तस्य याऽनुत्पत्तिः समाऽद्वया । अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः ॥ ७७ ॥ animittasya cittasya yā'nutpattiḥ samā'dvayā | ajātasyaiva sarvasya cittadṛśyaṃ hi tadyataḥ || 77 || 77. The non evolution (i.e., the state of knowledge) of the mind, which is unborn and free from causal relation, is absolute and constant. Everything else is also equally unborn. (So what is true of the mind is true of everything else as well....

September 22, 2023 · 2 min · TheAum

Rig Veda - Book 01 - Hymn 182

Text: Rig Veda Book 1 Hymn 182 अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः | धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता || इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा | पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना || किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते | अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे || जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना | वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम || युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम | येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः || अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम | चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति || कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत | पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम || तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन | अस्मादद्य सदसः सोम्यादा] वि… ||...

3 min · TheAum

Rig Veda - Book 10 - Hymn 182

Text: Rig Veda Book 10 Hymn 182 बर्हस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसायमन्म | कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः || नराशंसो नो.अवतु परयाजे शं नो अस्त्वनुयाजो हवेषु | कषिपदशस्तिमप दुर्मतिं हन्नथा करद यजमानायशं योः || तपुर्मूर्धा तपतु रक्षसो ये बरह्मद्विषः शरवेहन्तवा उ | कषिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः || bṛhaspatirnayatu durghahā tiraḥ punarneṣadaghaśaṃsāyamanma | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ || narāśaṃso no.avatu prayāje śaṃ no astvanuyājo haveṣu | kṣipadaśastimapa durmatiṃ hannathā karad yajamānāyaśaṃ yoḥ || tapurmūrdhā tapatu rakṣaso ye brahmadviṣaḥ śaravehantavā u | kṣipadaśastimapa durmatiṃ hannathā karadyajamānāya śaṃ yoḥ ||...

1 min · TheAum

Mandukya Karika, verse 4.78

Mandukya Karika, verse 4.78 Text बुद्ध्वा'निमित्ततां सत्यां हेतुं पृथगनाप्नुवन् । वीतशोकं तथा काममभयं पदमश्नुते ॥ ७८ ॥ buddhvā'nimittatāṃ satyāṃ hetuṃ pṛthaganāpnuvan | vītaśokaṃ tathā kāmamabhayaṃ padamaśnute || 78 || 78. Having (thus) realised the absence of causality as the Ultimate Truth, and also not finding any other cause (for birth), one attains to that (the state of liberation) which is free from grief, desire and fear. Shankara Bhashya (commentary) Through1 the reasoning indicated above, one knows the absence of duality, which is the cause of birth and thus realises absolute non-causation as the Ultimate Truth....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 183

Text: Rig Veda Book 1 Hymn 183 तं युञ्जाथां मनसो यो जवीयान तरिवन्धुरो वर्षण यस्त्रिचक्रः | येनोपयाथः सुक्र्तो दुरोणं तरिधातुन पतथोविर्न पर्णैः || सुव्र्द रथो वर्तते यन्नभि कषां यत तिष्ठथः करतुमन्तानु पर्क्षे | वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे || आ तिष्ठतं सुव्र्तं यो रथो वामनु वरतानि वर्तते हविष्मान | येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयायत्मने च || मा वां वर्को मा वर्कीरा दधर्षीन मा परि वर्क्तमुतमाति धक्तम | अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम || युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवते....

2 min · TheAum

Rig Veda - Book 10 - Hymn 183

Text: Rig Veda Book 10 Hymn 183 अपश्यं तवा मनसा चेकितानं तपसो जातं तपसोविभूतम | इह परजामिह रयिं रराणः पर जायस्वप्रजया पुत्रकाम || अपश्यं तवा मनसा दीध्यानां सवायां तनू रत्व्येनाधमानाम | उप मामुच्चा युवतिर्बभूयाः पर जायस्वप्रजया पुत्रकामे || अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः अहं परजा अजनयं पर्थिव्यामहं जनिभ्यो अपरीषुपुत्रान || apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapasovibhūtam | iha prajāmiha rayiṃ rarāṇaḥ pra jāyasvaprajayā putrakāma || apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛtvyenādhamānām | upa māmuccā yuvatirbabhūyāḥ pra jāyasvaprajayā putrakāme || ahaṃ gharbhamadadhāmoṣadhīṣvahaṃ viśveṣu bhuvaneṣvantaḥ ahaṃ prajā ajanayaṃ pṛthivyāmahaṃ janibhyo aparīṣuputrān ||...

1 min · TheAum

Mandukya Karika, verse 4.79

Mandukya Karika, verse 4.79 Text अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते । वस्त्वभावं स बुध्वैव निःसंगं विनिवर्तते ॥ ७९ ॥ abhūtābhiniveśāddhi sadṛśe tatpravartate | vastvabhāvaṃ sa budhvaiva niḥsaṃgaṃ vinivartate || 79 || 79. On account of attachment to the unreal objects, the mind runs after such objects. But it comes back (to its own pure state) when it becomes unattached (to objects) realising their unreality. Shankara Bhashya (commentary) Attachment to the unreal (objects) is due to the firm belief that duality exists, though in reality such duality is ever non-existent....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 184

Text: Rig Veda Book 1 Hymn 184 ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः | नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय || अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता | शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः || शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः | वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः || अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः | अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति || एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति | यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता || अतारिष्म … ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 184

Text: Rig Veda Book 10 Hymn 184 विष्णुर्योनिं कल्पयतु तवष्टा रूपाणि पिंशतु | आसिञ्चतु परजापतिर्धाता गर्भं दधातु ते || गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति | गर्भं तेश्विनौ देवावा धत्तां पुष्करस्रजा || हिरण्ययी अरणी यं निर्मन्थतो अश्विना | तं तेगर्भं हवामहे दशमे मासि सूतवे || viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu | āsiñcatu prajāpatirdhātā gharbhaṃ dadhātu te || gharbhaṃ dhehi sinīvāli gharbhaṃ dhehi sarasvati | gharbhaṃ teaśvinau devāvā dhattāṃ puṣkarasrajā || hiraṇyayī araṇī yaṃ nirmanthato aśvinā | taṃ tegharbhaṃ havāmahe daśame māsi sūtave ||...

1 min · TheAum

Mandukya Karika, verse 4.80

Mandukya Karika, verse 4.80 Text निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः । विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८० ॥ nivṛttasyāpravṛttasya niścalā hi tathā sthitiḥ | viṣayaḥ sa hi buddhānāṃ tatsāmyamajamadvayam || 80 || 80. The mind, thus freed from attachment (to all external objects) and undistracted (by fresh objects) attains to its state of Immutability. Being actually realised by the wise, it is undifferentiated, birthlcss and non-dual. Shankara Bhashya (commentary) When the mind is withdrawn from all duality of objects, and when it does not attach itself to any objects,—as no objects exist—then the mind attains to the state of immutability which1 is of the same nature as Brahman....

September 22, 2023 · 1 min · TheAum

Rig Veda - Book 01 - Hymn 185

Text: Rig Veda Book 1 Hymn 185 कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद | विश्वं तमना बिभ्र्तो यद ध नाम वि वर्तेते अहनी चक्रियेव || भूरिं दवे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते | नित्यं न सूनुं पित्रोरुपस्थे दयावा रक्षतं पर्थिवी नो अभ्वात || अनेहो दात्रमदितेरनर्वं हुवे सवर्वदवधं नमस्वत | तद रोदसी जनयतं जरित्रे दयावा … || अतप्यमाने अवसावन्ती अनु षयाम रोदसी देवपुत्रे | उभे देवानामुभयेभिरह्नां दयावा … || संगछमाने युवती समन्ते सवसारा जामी पित्रोरुपस्थे | अभिजिघ्रन्ती भुवनस्य नाभिं दयावा … || उर्वी सद्मनी बर्हती रतेन हुवे देवानामवसा जनित्री | दधाते ये अम्र्तं सुप्रतीके दयावा … || उर्वी पर्थ्वी बहुले दूरेन्ते उप बरुवे नमसा यज्ञे अस्मिन | दधाते ये सुभगे सुप्रतूर्ती दयावा … || देवान वा यच्चक्र्मा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा | इयं धीर्भूया अवयानमेषां दयावा ....

4 min · TheAum