Rig Veda - Book 10 - Hymn 180
Text: Rig Veda Book 10 Hymn 180 पर ससाहिषे पुरुहूत शत्रूञ जयेष्ठस्ते शुष्म इहरातिरस्तु | इन्द्रा भर दक्षिणेना वसूनि पतिःसिन्धूनामसि रेवतीनाम || मर्गो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्थापरस्याः | सर्कं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळि वि मर्धो नुदस्व || इन्द्र कषत्रमभि वाममोजो.अजायथा वर्षभचर्षणीनाम | अपानुदो जनममित्रयन्तमुरुं देवेभ्योक्र्णोरु लोकम || pra sasāhiṣe puruhūta śatrūñ jyeṣṭhaste śuṣma iharātirastu | indrā bhara dakṣiṇenā vasūni patiḥsindhūnāmasi revatīnām || mṛgho na bhīmaḥ kucaro ghiriṣṭhāḥ parāvata ā jaghanthāparasyāḥ | sṛkaṃ saṃśāya pavimindra tighmaṃ vi śatrūntāḷi vi mṛdho nudasva || indra kṣatramabhi vāmamojo....