Katha Upanishad - Verse 2.1.7

Text: या प्राणेन संभवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वैतत् ॥ ७ ॥ yā prāṇena saṃbhavatyaditirdevatāmayī | guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata | etadvaitat || 7 || 7. Who is born along with prapa manifested as all Devas, the eater, seated, having entered the heart, who was born with the elements. This verily is that. Shankara’s Commentary: Devatamayi_ in the form of all the Devatas. Prapena as Hiranyagarbha; is born from the highest Brahman; aditi so called, because she eats as it were sounds, etc....

1 min · TheAum

Katha Upanishad - Verse 2.2.7

Text: योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७ ॥ yonimanye prapadyante śarīratvāya dehinaḥ । sthāṇumanye’nusaṃyanti yathākarma yathāśrutam ॥ 7 ॥ 7. Some jivas (dehinah) go into wombs to be embodied; others pass into the immoveable, according to their karma and to their knowledge. Shankara’s Commentary: Into wombs, combined with semen virile. Some ignorant fools go to take a body. The meaning is that the jivas having a body enter the womb....

1 min · TheAum

Katha Upanishad - Verse 2.3.7

Text: इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७ ॥ indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam | sattvādadhi mahānātmā mahato’vyaktamuttamam || 7 || 7. Beyond the senses is the mind; higher than the mind is the intellect; above the intellect is the great atman; higher than the mahat is Avyaktam. Shankara’s Commentary: As the senses have been stated to be distinct from the atman, he cannot be externally perceived; because he is the internal principle of all....

1 min · TheAum

Rig Veda - Book 01 - Hymn 007

Text: Rig Veda Book 1 Hymn 7 इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः | इन्द्रं वाणीरनूषत || इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा | इन्द्रो वज्रीहिरण्ययः || इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि | वि गोभिरद्रिमैरयत || इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च | उग्र उग्राभिरूतिभिः || इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे | युजं वर्त्रेषु वज्रिणम || स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि | अस्मभ्यमप्रतिष्कुतः || तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः | न विन्धेस्य सुष्टुतिम || वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा | ईशानो अप्रतिष्कुतः || य एकश्चर्षणीनां वसूनामिरज्यति | इन्द्रः पञ्च कसितीनाम || इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः | अस्माकमस्तु केवलः ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 7

Text: Rig Veda Book 2 Hymn 7 शरेष्ठं यविष्ठ भारताग्ने दयुमन्तमा भर | वसो पुरुस्प्र्हं रयिम || मा नो अरातिरीशत देवस्य मर्त्यस्य च | पर्षि तस्या उतद्विषः || विश्वा उत तवया वयं धारा उदन्या इव | अति गाहेमहि दविषः || शुचिः पावक वन्द्यो.अग्ने बर्हद वि रोचसे | तवं घर्तेभिराहुतः || तवं नो असि भारताग्ने वशाभिरुक्षभिः | अष्टापदीभिराहुतः || दर्वन्नः सर्पिरासुतिः परत्नो होता वरेण्यः | सहसस पुत्रो अद्भुतः || śreṣṭhaṃ yaviṣṭha bhāratāghne dyumantamā bhara | vaso puruspṛhaṃ rayim || mā no arātirīśata devasya martyasya ca | parṣi tasyā utadviṣaḥ || viśvā uta tvayā vayaṃ dhārā udanyā iva | ati ghāhemahi dviṣaḥ || śuciḥ pāvaka vandyo....

2 min · TheAum

Rig Veda - Book 03 - Hymn 7

Text: Rig Veda Book 3 Hymn 7 पर य आरुः शितिप्र्ष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः | परिक्षिता पितरा सं चरेते पर सर्स्राते दीर्घमायुः परयक्षे || दिवक्षसो धेनवो वर्ष्णो अश्वा देवीरा तस्थौ मधुमद वहन्तीः | रतस्य तवा सदसि कषेमयन्तं पर्येका चरति वर्तनिं गौः || आ सीमरोहत सुयमा भवन्तीः पतिश्चिकित्वान रयिविद रयीणाम | पर नीलप्र्ष्ठो अतसस्य धासेस्ता अवासयत पुरुधप्रतीकः || महि तवाष्ट्रमूर्जयन्तीरजुर्यं सतभूयमानं वहतो वहन्ति | वयङगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश || जानन्ति वर्ष्णो अरुषस्य शेवमुत बरध्नस्य शासने रणन्ति | दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः || उतो पित्र्भ्यां परविदानु घोषं महो महद्भ्यामनयन्त शूषम | उक्षा ह यत्र परि धानमक्तोरनु सवं धाम जरितुर्ववक्ष || अध्वर्युभिः पञ्चभिः सप्त विप्राः परियं रक्षन्ते निहितं पदं वेः | पराञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि वरता गुः || दैव्या होतारा परथमा … || वर्षायन्ते महे अत्याय पूर्वीर्व्र्ष्णे चित्राय रश्मयः सुयामाः | देव होतर्मन्द्रतरश्चिकित्वान महो देवान रोदसी एह वक्षि || पर्क्षप्रयजो दरविणः सुवाचः सुकेतव उषसो रेवदूषुः | उतो चिदग्ने महिना पर्थिव्याः कर्तं चिदेनः सं महे दशस्य || इळामग्ने … ||...

4 min · TheAum

Rig Veda - Book 04 - Hymn 7

Text: Rig Veda Book 4 Hymn 7 अयम इह परथमो धायि धात्र्भिर होता यजिष्ठो अध्वरेष्व ईड्यः | यम अप्नवानो भर्गवो विरुरुचुर वनेषु चित्रं विभ्वं विशे-विशे || अग्ने कदा त आनुषग भुवद देवस्य चेतनम | अधा हि तवा जग्र्भ्रिरे मर्तासो विक्ष्व ईड्यम || रतावानं विचेतसम पश्यन्तो दयाम इव सत्र्भिः | विश्वेषाम अध्वराणां हस्कर्तारं दमे-दमे || आशुं दूतं विवस्वतो विश्वा यश चर्षणीर अभि | आ जभ्रुः केतुम आयवो भर्गवाणं विशे-विशे || तम ईं होतारम आनुषक चिकित्वांसं नि षेदिरे | रण्वम पावकशोचिषं यजिष्ठं सप्त धामभिः || तं शश्वतीषु मात्र्षु वन आ वीतम अश्रितम | चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम || ससस्य यद वियुता सस्मिन्न ऊधन्न रतस्य धामन रणयन्त देवाः | महां अग्निर नमसा रातहव्यो वेर अध्वराय सदम इद रतावा || वेर अध्वरस्य दूत्यानि विद्वान उभे अन्ता रोदसी संचिकित्वान | दूत ईयसे परदिव उराणो विदुष्टरो दिव आरोधनानि || कर्ष्णं त एम रुशतः पुरो भाश चरिष्ण्व अर्चिर वपुषाम इद एकम | यद अप्रवीता दधते ह गर्भं सद्यश चिज जातो भवसीद उ दूतः || सद्यो जातस्य दद्र्शानम ओजो यद अस्य वातो अनुवाति शोचिः | वर्णक्ति तिग्माम अतसेषु जिह्वां सथिरा चिद अन्ना दयते वि जम्भैः || तर्षु यद अन्ना तर्षुणा ववक्ष तर्षुं दूतं कर्णुते यह्वो अग्निः | वातस्य मेळिं सचते निजूर्वन्न आशुं न वाजयते हिन्वे अर्वा ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 7

Text: Rig Veda Book 5 Hymn 7 सखायः सं वः सम्यञ्चम इषं सतोमं चाग्नये | वर्षिष्ठाय कषितीनाम ऊर्जो नप्त्रे सहस्वते || कुत्रा चिद यस्य सम्र्तौ रण्वा नरो नर्षदने | अर्हन्तश चिद यम इन्धते संजनयन्ति जन्तवः || सं यद इषो वनामहे सं हव्या मानुषाणाम | उत दयुम्नस्य शवस रतस्य रश्मिम आ ददे || स समा कर्णोति केतुम आ नक्तं चिद दूर आ सते | पावको यद वनस्पतीन पर समा मिनात्य अजरः || अव सम यस्य वेषणे सवेदम पथिषु जुह्वति | अभीम अह सवजेन्यम भूमा पर्ष्ठेव रुरुहुः || यम मर्त्यः पुरुस्प्र्हं विदद विश्वस्य धायसे | पर सवादनम पितूनाम अस्ततातिं चिद आयवे || स हि षमा धन्वाक्षितं दाता न दात्य आ पशुः | हिरिश्मश्रुः शुचिदन्न रभुर अनिभ्र्ष्टतविषिः || शुचिः षमा यस्मा अत्रिवत पर सवधितीव रीयते | सुषूर असूत माता कराणा यद आनशे भगम || आ यस ते सर्पिरासुते ऽगने शम अस्ति धायसे | ऐषु दयुम्नम उत शरव आ चित्तम मर्त्येषु धाः || इति चिन मन्युम अध्रिजस तवादातम आ पशुं ददे | आद अग्ने अप्र्णतो ऽतरिः सासह्याद दस्यून इषः सासह्यान नॄन ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 7

Text: Rig Veda Book 6 Hymn 7 मूर्धानं दिवो अरतिं पर्थिव्या वैश्वानरं रत आ जातमग्निम | कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः || नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त | वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः || तवद विप्रो जायते वाज्यग्ने तवद वीरासो अभिमातिषाहः | वैश्वानर तवमस्मासु धेहि वसूनि राजन सप्र्हयाय्याणि || तवां विश्वे अम्र्त जायमानं शिशुं न देवा अभि सं नवन्ते | तव करतुभिरम्र्तत्वमायन वैश्वानर यत पित्रोरदीदेः || वैश्वानर तव तानि वरतानि महान्यग्ने नकिरा दधर्ष | यज्जायमानः पित्रोरुपस्थे....

3 min · TheAum

Rig Veda - Book 07 - Hymn 7

Text: Rig Veda Book 7 Hymn 7 पर वो देवं चित सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः | भवा नो दूतो अध्वरस्य विद्वान तमना देवेषु विविदे मितद्रुः || आ याह्यग्ने पथ्या अनु सवा मन्द्रो देवानां सख्यं जुषाणः | आ सानु शुष्मैर्नदयन पर्थिव्या जम्भेभिर्विश्वमुशधग वनानि || पराचीनो यज्ञः सुधितं हि बर्हिः परीणीते अग्निरीळितो न होता | आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः || सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम | विशामधायि विश्पतिर्दुरोणे....

3 min · TheAum

Rig Veda - Book 08 - Hymn 7

Text: Rig Veda Book 8 Hymn 7 पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत | वि पर्वतेषु राजथ || यदङग तविषीयवो यामं शुभ्रा अचिध्वम | नि पर्वता अहासत || उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः | धुक्षन्तपिप्युशीमिषम || वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान | यद यामं यान्ति वायुभिः || नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे | महे शुष्माय येमिरे || युष्मानु नक्तमूतये युष्मान दिवा हवामहे | युष्मान परयत्यध्वरे || उदु तये अरुणप्सवश्चित्रा यामेभिरीरते | वाश्रा अधिष्णुना दिवः || सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे | ते भानुभिर्वि तस्थिरे || इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः | इमं मे वनता हवम || तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु | उत्सं कवन्धमुद्रिणम || मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे | आ तू न उपगन्तन || यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे | उत परचेतसो मदे || आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम | इयर्ता मरुतो दिवः || अधीव यद गिरीणां यामं शुभ्रा अचिध्वम | सुवानैर्मन्दध्व इन्दुभिः || एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः | अदाभ्यस्य मन्मभिः || ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः | उत्सं दुहन्तो अक्षितम || उदु सवानेभिरीरत उद रथैरुदु वायुभिः | उत सतोमैः पर्श्निमातरः || येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम | राये सु तस्य धीमहि || इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः | वर्धान काण्वस्य मन्मभिः || कव नूनं सुदानवो मदथा वर्क्तबर्हिषः | बरह्मा को वःसपर्यति || नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः | शर्धान रतस्य जिन्वथ || समु तये महतीरपः सं कषोणी समु सूर्यम | सं वज्रं पर्वशो दधुः || वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः | चक्राणा वर्ष्णि पौंस्यम || अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम | अन्विन्द्रं वर्त्रतूर्ये || विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः | शुभ्रा वयञ्जत शरिये || उशना यत परावत उक्ष्णो रन्ध्रमयातन | दयौर्न चक्रदद भिया || आ नो मखस्य दावने....

7 min · TheAum

Rig Veda - Book 09 - Hymn 7

Text: Rig Veda Book 9 Hymn 7 अस्र्ग्रम इन्दवः पथा धर्मन्न रतस्य सुश्रियः | विदाना अस्य योजनम || पर धारा मध्वो अग्रियो महीर अपो वि गाहते | हविर हविष्षु वन्द्यः || पर युजो वाचो अग्रियो वर्षाव चक्रदद वने | सद्माभि सत्यो अध्वरः || परि यत काव्या कविर नर्म्णा वसानो अर्षति | सवर वाजी सिषासति || पवमानो अभि सप्र्धो विशो राजेव सीदति | यद ईम रण्वन्ति वेधसः || अव्यो वारे परि परियो हरिर वनेषु सीदति | रेभो वनुष्यते मती || स वायुम इन्द्रम अश्विना साकम मदेन गछति | रणा यो अस्य धर्मभिः || आ मित्रावरुणा भगम मध्वः पवन्त ऊर्मयः | विदाना अस्य शक्मभिः || अस्मभ्यं रोदसी रयिम मध्वो वाजस्य सातये | शरवो वसूनि सं जितम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 7

Text: Rig Veda Book 10 Hymn 7 सवस्ति नो दिवो अग्ने पर्थिव्या विश्वायुर्धेहि यजथाय देव | सचेमहि तव दस्म परकेतैरुरुष्या ण उरुभिर्देवशंसैः || इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गर्णन्तिरधः | यदा ते मर्तो अनु भोगमानड वसो दधानोमतिभिः सुजात || अग्निं मन्ये पितरमग्निमापिमग्निं भरातरं सदमित्सखायम | अग्नेरनीकं बर्हतः सपर्यं दिवि शुक्रंयजतं सूर्यस्य || सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं तरायसे दम आनित्यहोता | रतवा स रोहिदश्वः पुरुक्षुर्द्युभिरस्माहभिर्वाममस्तु || दयुभिर्हितं मित्रमिव परयोगं परत्नं रत्विजमध्वरस्यजारम | बाहुभ्यामग्निमायवो....

3 min · TheAum

PDF Drg-Drsya-Viveka Vedanta Students

PDF Drg-Drsya-Viveka Vedanta Students PDF Drg-Drsya-Viveka Vedanta Students

September 22, 2023 · 1 min · TheAum

Mandukya Karika, verse 1.2

Mandukya Karika, verse 1.2 Text दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः । आकाशे च ह्य्दि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ २ ॥ dakṣiṇākṣimukhe viśvo manasyantastu taijasaḥ | ākāśe ca hydi prājñastridhā dehe vyavasthitaḥ || 2. Viśva is he who cognizes in the right eye, Taijasa is he who cognizes in the mind within and Prājña is he who constitutes the Ākāśa in the heart. Thus the one Ātman is (conceived as) threefold in the (one) body....

September 22, 2023 · 7 min · TheAum