Rig Veda - Book 03 - Hymn 48

Text: Rig Veda Book 3 Hymn 48 सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य | साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य || यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो गिरिष्ठाम | तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे || उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः | परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः || उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः | तवष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु || शुनं हुवेम … || sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya | sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya || yajjāyathāstadaharasya kāme....

2 min · TheAum

Rig Veda - Book 04 - Hymn 48

Text: Rig Veda Book 4 Hymn 48 विहि होत्रा अवीता विपो न रायो अर्यः | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || निर्युवाणो अशस्तीर नियुत्वां इन्द्रसारथिः | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || अनु कर्ष्णे वसुधिती येमाते विश्वपेशसा | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || वहन्तु तवा मनोयुजो युक्तासो नवतिर नव | वायव आ चन्द्रेण रथेन याहि सुतस्य पीतये || वायो शतं हरीणां युवस्व पोष्याणाम | उत वा ते सहस्रिणो रथ आ यातु पाजसा ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 48

Text: Rig Veda Book 5 Hymn 48 कद उ परियाय धाम्ने मनामहे सवक्षत्राय सवयशसे महे वयम | आमेन्यस्य रजसो यद अभ्र आं अपो वर्णाना वितनोति मायिनी || ता अत्नत वयुनं वीरवक्षणं समान्या वर्तया विश्वम आ रजः | अपो अपाचीर अपरा अपेजते पर पूर्वाभिस तिरते देवयुर जनः || आ गरावभिर अहन्येभिर अक्तुभिर वरिष्ठं वज्रम आ जिघर्ति मायिनि | शतं वा यस्य परचरन सवे दमे संवर्तयन्तो वि च वर्तयन्न अहा || ताम अस्य रीतिम परशोर इव परत्य अनीकम अख्यम भुजे अस्य वर्पसः | सचा यदि पितुमन्तम इव कषयं रत्नं दधाति भरहूतये विशे || स जिह्वया चतुरनीक रञ्जते चारु वसानो वरुणो यतन्न अरिम | न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 48

Text: Rig Veda Book 6 Hymn 48 यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे | पर-पर वयमम्र्तं जातवेदसं परियं मित्रं न शंसिषम || ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये | भुवद वाजेष्वविता भुवद वर्ध उत तराता तनूनाम || वर्षा हयग्ने अजरो महान विभास्यर्चिषा | अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि || महो देवान यजसि यक्ष्यानुषक तव करत्वोत दंसना | अर्वाचः सीं कर्णुह्यग्ने.अवसे रास्व वाजोत वंस्व || यमापो अद्रयो वना गर्भं रतस्य पिप्रति | सहसा यो मथितो जायते नर्भिः पर्थिव्या अधि सानवि || आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि | तिरस्तमो दद्र्श ऊर्म्यास्वा शयावास्वरुषो वर्षा शयावा अरुषो वर्षा || बर्हद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा | भरद्वाजे समिधानो यविष्ठ्य रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि || विश्वासां गर्हपतिर्विशामसि तवमग्ने मानुषीणाम | शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा सतोत्र्भ्यो ये च ददति || तवं नश्चित्र ऊत्या वसो राधांसि चोदय | अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः || पर्षि तोकं तनयं पर्त्र्भिष टवमदब्धैरप्रयुत्वभिः | अग्ने हेळांसि दैव्या युयोधि नो....

7 min · TheAum

Rig Veda - Book 07 - Hymn 48

Text: Rig Veda Book 7 Hymn 48 रभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य | आ वो.अर्वाचः करतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु || रभुरभुभिरभि वः सयाम विभ्वो विभुभिः शवसा शवांसि | वाजो अस्मानवतु वाजसाताविन्द्रेण युजा तरुषेमव्र्त्रम || ते चिद धि पूर्वीरभि सन्ति शासा विश्वानर्य उपरताति वन्वन | इन्द्रो विभ्वान रभुक्षा वाजो अर्यः शत्रोर्मिथत्या कर्णवन वि नर्म्णम || नू देवासो वरिवः कर्तना नो भूत नो विश्वे.अवसे सजोषाः | समस्मे इषं वसवो ददीरन यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 48

Text: Rig Veda Book 8 Hymn 48 सवादोरभक्षि वयसः सुमेधाः सवाध्यो वरिवोवित्तरस्य | विश्वे यं देवा उत मर्त्यासो मधु बरुवन्तो अभि संचरन्ति || अन्तश्च परागा अदितिर्भवास्यवयाता हरसो दैव्यस्य | इन्दविन्द्रस्य सख्यं जुषाणः शरौष्टीव धुरमनु राय रध्याः || अपाम सोममम्र्ता अभूमागन्म जयोतिरविदाम देवान | किं नूनमस्मान कर्णवदरातिः किमु धूर्तिरम्र्त मर्त्यस्य || शं नो भव हर्द आ पीत इन्दो पितेव सोम सूनवे सुशेवः | सखेव सख्य उरुशंस धीरः पर ण आयुर्जीवसे सोमतारीः || इमे मा पीता यशस उरुष्यवो रथं न गावः समनाहपर्वसु | ते मा रक्षन्तु विस्रसश्चरित्रादुत मा सरामाद्यवयन्त्विन्दवः || अग्निं न मा मथितं सं दिदीपः पर चक्षय कर्णुहि वस्यसो नः | अथा हि ते मद आ सोम मन्ये रेवानिव पर चरापुष्टिमछ || इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः | सोम राजन पर ण आयूंषि तारीरहानीव सूर्यो वासराणि || सोम राजन मर्ळया नः सवस्ति तव समसि वरत्यास्तस्य विद्धि | अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परादाः || तवं हि नस्तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नर्चक्षाः | यत ते वयं परमिनाम वरतानि स नो मर्ळ सुषखादेव वस्यः || रदूदरेण साख्या सचेय यो मा न रिष्येद धर्यश्व पीतः | अयं यः सोमो नयधाय्यस्मे तस्मा इन्द्रं परतिरमेम्यायुः || अप तया अस्थुरनिरा अमीवा निरत्रसन तमिषीचीरभैषुः | आ सोमो अस्मानरुहद विहाया अगन्म यत्र परतिरन्त आयुः || यो न इन्दुः पितरो हर्त्सु पीतो....

5 min · TheAum

Rig Veda - Book 09 - Hymn 48

Text: Rig Veda Book 9 Hymn 48 तं तवा नर्म्णानि बिभ्रतं सधस्थेषु महो दिवः | चारुं सुक्र्त्ययेमहे || संव्र्क्तध्र्ष्णुमुक्थ्यं महामहिव्रतं मदम | शतं पुरो रुरुक्षणिम || अतस्त्वा रयिमभि राजानं सुक्रतो दिवः | सुपर्णो अव्यथिर्भरत || विश्वस्मा इत सवर्द्र्शे साधारणं रजस्तुरम | गोपां रतस्य विर्भरत || अधा हिन्वान इन्द्रियं जयायो महित्वमानशे | अभिष्टिक्र्द्विचर्षणिः || taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ | cāruṃ sukṛtyayemahe || saṃvṛktadhṛṣṇumukthyaṃ mahāmahivrataṃ madam | śataṃ puro rurukṣaṇim || atastvā rayimabhi rājānaṃ sukrato divaḥ | suparṇo avyathirbharat || viśvasmā it svardṛśe sādhāraṇaṃ rajasturam | ghopāṃ ṛtasya virbharat || adhā hinvāna indriyaṃ jyāyo mahitvamānaśe | abhiṣṭikṛdvicarṣaṇiḥ ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 48

Text: Rig Veda Book 10 Hymn 48 अहं भुवं वसुनः पूर्व्यस पतिरहं धनानि संजयामि शश्वतः | मां हवन्ते पितरं न जन्तवो.अहन्दाशुषे वि भजामि भोजनम || अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि | अहं दस्युभ्यः परि नर्म्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने || मह्यं तवष्टा वज्रमतक्षदायसं मयि देवासो.अव्र्जन्नपि करतुम | ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिक्र्तेन कर्त्वेन च || अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम | पुरू सहस्रा नि शिशामि दाशुषे यन मासोमास उक्थिनो अमन्दिषुः || अहमिन्द्रो न परा जिग्य इद धनं न मर्त्यवे....

4 min · TheAum

BG: 18.49

Shloka असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः | नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||१८-४९|| Transliteration asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ . naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati ||18-49|| Translations Dr.S.Sankaranarayan 18.49. He, whose mind entertains no attachment to anything, who is self-conered and is free from craving-he attains by means of renunciation the supreme success of actionlessness. Shri Purohit Swami 18.49 He whose mind is entirely detached, who has conquered himself, whose desires have vanished, by his renunciation reaches that stage of perfect freedom where action completes itself and leaves no seed....

January 3, 2022 · 5 min · TheAum

BG: 11.49

Shloka मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् | व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ||११-४९|| Transliteration mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam . vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya ||11-49|| Translations Dr.S.Sankaranarayan 11.49. Let there be no distress and no bewilderment in you by seeing this terrific and violent form of Mine; being free from fear, cheerful at heart, behold again this form of Mine which is the same [as before]....

January 3, 2022 · 3 min · TheAum

BG: 2.49

Shloka दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय | बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||२-४९|| Transliteration dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya . buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49|| Translations Dr.S.Sankaranarayan 2.49. O Dhananjaya ! The inferior action stays away at a distance due to Yoga of (one’s contact with) determining faculty; in the determining faculty you must seek refuge; wretched are those who constitute the causes for the fruits of action. Shri Purohit Swami 2.49 Physical action is far inferior to an intellect concentrated on the Divine....

January 3, 2022 · 4 min · TheAum

Rig Veda - Book 01 - Hymn 049

Text: Rig Veda Book 1 Hymn 49 उषो भद्रेभिरा गहि दिवश्चिद रोचनादधि | वहन्त्वरुणप्सव उप तवा सोमिनो गर्हम || सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम | तेना सुश्रवसं जनं परावाद्य दुहितर्दिवः || वयश्चित ते पतत्रिणो दविपच्चतुष्पदर्जुनि | उषः परारन्न्र्तून्रनु दिवो अन्तेभ्यस परि || वयुछन्ती हि रश्मिभिर्विश्वमाभासि रोचनम | तां तवामुषर्वसूयवो गीर्भिः कण्वा अहूषत || uṣo bhadrebhirā ghahi divaścid rocanādadhi | vahantvaruṇapsava upa tvā somino ghṛham || supeśasaṃ sukhaṃ rathaṃ yamadhyasthā uṣastvam | tenā suśravasaṃ janaṃ prāvādya duhitardivaḥ || vayaścit te patatriṇo dvipaccatuṣpadarjuni | uṣaḥ prārannṛtūnranu divo antebhyas pari || vyuchantī hi raśmibhirviśvamābhāsi rocanam | tāṃ tvāmuṣarvasūyavo ghīrbhiḥ kaṇvā ahūṣata ||...

1 min · TheAum

Rig Veda - Book 01 - Hymn 061

Text: Rig Veda Book 1 Hymn 61 अस्मा इदु पर तवसे तुराय परयो न हर्मि सतोमं माहिनाय | रचीषमायाध्रिगव ओहमिन्द्राय बरह्माणि राततमा || अस्मा इदु परय इव पर यंसि भराम्याङगूषं बाधे सुव्र्क्ति | इन्द्राय हर्दा मनसा मनीषा परत्नाय पत्ये धियोमर्जयन्त || अस्मा इदु तयमुपमं सवर्षां भराम्याङगूषमास्येन | मंहिष्ठमछोक्तिभिर्मतीनां सुव्र्क्तिभिः सूरिं वाव्र्धध्यै || अस्मा इदु सतोमं सं हिनोमि रथं न तष्टेव तत्सिनाय | गिरश्च गिर्वाहसे सुव्र्क्तीन्द्राय विश्वमिन्वं मेधिराय || अस्मा इदु सप्तिमिव शरवस्येन्द्रायार्कं जुह्वा समञ्जे | वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम || अस्मा इदु तवष्टा तक्षद वज्रं सवपस्तमं सवर्यं रणाय | वर्त्रस्य चिद विदद येन मर्म तुजन्नीशानस्तुजता कियेधाः || अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना | मुषायद विष्णुः पचतं सहीयान विध्यद वराहन्तिरो अद्रिमस्ता || अस्मा इदु गनाश्चिद देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः | परि दयावाप्र्थिवी जभ्र उर्वी नास्य ते महिमानं परिष्टः || अस्येदेव पर रिरिचे महित्वं दिवस पर्थिव्याः पर्यन्तरिक्षात | सवराळ इन्द्रो दम आ विश्वगूर्तः सवरिरमत्रो ववक्षे रणाय || अस्येदेव शवसा शुषन्तं वि वर्श्चद वज्रेण वर्त्रमिन्द्रः | गा न वराणा अवनीरमुञ्चदभि शरवो दावने सचेताः || अस्येदु तवेषसा रन्त सिन्धवः परि यद वज्रेण सीमयछत | ईशानक्र्द दाशुषे दशस्यन तुर्वीतये गाधं तुर्वणिः कः || अस्मा इदु पर भरा तूतुजानो वर्त्राय वज्रमीशानः कियेधाः | गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै || अस्येदु पर बरूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः | युधे यदिष्णान आयुधान्य रघायमाणो निरिणाति शत्रून || अस्येदु भिया गिरयश्च दर्ळ्हा दयावा च भूमा जनुषस्तुजेते | उपो वेनस्य जोगुवान ओणिं सद्यो भुवद वीर्याय नोधाः || अस्मा इदु तयदनु दाय्येषामेको यद वव्ने भूरेरीशानः | परैतशं सूर्ये पस्प्र्धानं सौवश्व्ये सुष्विमावदिन्द्रः || एवा ते हारियोजना सुव्र्क्तीन्द्र बरह्माणि गोतमासो अक्रन | ऐषु विश्वपेशसं धियं धाः परातर मक्षू धियावसुर जगम्यात||...

5 min · TheAum

Rig Veda - Book 03 - Hymn 49

Text: Rig Veda Book 3 Hymn 49 शंसा महामिन्द्रं यस्मिन विश्वा आ कर्ष्टयः सोमपाः काममव्यन | यं सुक्रतुं धिषणे विभ्वतष्टं घनं वर्त्राणां जनयन्त देवाः || यं नु नकिः पर्तनासु सवराजं दविता तरति नर्तमं हरिष्ठाम | इनतमः सत्वभिर्यो ह शूषैः पर्थुज्रया अमिनादायुर्दस्योः || सहावा पर्त्सु तरणिर्नार्वा वयानशी रोदसी मेहनावान | भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः || धर्ता दिवो रजसस पर्ष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान | कषपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम || शुनं हुवेम … ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 49

Text: Rig Veda Book 4 Hymn 49 इदं वाम आस्य हविः परियम इन्द्राब्र्हस्पती | उक्थम मदश च शस्यते || अयं वाम परि षिच्यते सोम इन्द्राब्र्हस्पती | चारुर मदाय पीतये || आ न इन्द्राब्र्हस्पती गर्हम इन्द्रश च गछतम | सोमपा सोमपीतये || अस्मे इन्द्राब्र्हस्पती रयिं धत्तं शतग्विनम | अश्वावन्तं सहस्रिणम || इन्द्राब्र्हस्पती वयं सुते गीर्भिर हवामहे | अस्य सोमस्य पीतये || सोमम इन्द्राब्र्हस्पती पिबतं दाशुषो गर्हे | मादयेथां तदोकसा || idaṃ vām āsy haviḥ priyam indrābṛhaspatī | uktham madaś ca śasyate || ayaṃ vām pari ṣicyate soma indrābṛhaspatī | cārur madāya pītaye || ā na indrābṛhaspatī ghṛham indraś ca ghachatam | somapā somapītaye || asme indrābṛhaspatī rayiṃ dhattaṃ śataghvinam | aśvāvantaṃ sahasriṇam || indrābṛhaspatī vayaṃ sute ghīrbhir havāmahe | asya somasya pītaye || somam indrābṛhaspatī pibataṃ dāśuṣo ghṛhe | mādayethāṃ tadokasā ||...

2 min · TheAum