Rig Veda - Book 03 - Hymn 48
Text: Rig Veda Book 3 Hymn 48 सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य | साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य || यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो गिरिष्ठाम | तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे || उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः | परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः || उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः | तवष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु || शुनं हुवेम … || sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartumāvadandhasaḥ sutasya | sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya || yajjāyathāstadaharasya kāme....