BG: 1.47

Shloka सञ्जय उवाच | एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् | विसृज्य सशरं चापं शोकसंविग्नमानसः ||१-४७|| Transliteration sañjaya uvāca . evamuktvārjunaḥ saṅkhye rathopastha upāviśat . visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47|| Translations Dr.S.Sankaranarayan 1.47. Sanjaya said Having said this much about the battle, and letting his bow fall with arrows, Arjuna sat down on the back of the chariot, with his mind agitated with grief. Shri Purohit Swami 1.47 Sanjaya said: “Having spoken thus, in the midst of the armies, Arjuna sank on the seat of the chariot, casting away his bow and arrow; heartbroken with grief....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 057

Text: Rig Veda Book 1 Hymn 57 पर मंहिष्ठाय बर्हते बर्हद्रये सत्यशुष्माय तवसे मतिं भरे | अपामिव परवणे यस्य दुर्धरं राधो विश्वायुशवसे अपाव्र्तम || अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः | यत पर्वते न समशीत हर्यत इन्द्रस्य वज्रः शनथिता हिरण्ययः || अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरापनीयसे | यस्य धाम शरवसे नामेन्द्रियं जयोतिरकारिहरितो नायसे || इमे त इन्द्र ते वयं पुरुष्टुत ये तवारभ्य चरामसि परभूवसो | नहि तवदन्यो गिर्वणो गिरः सघत कषोणीरिव परति नो हर्य तद वचः || भूरि त इन्द्र वीर्यं तव समस्यस्य सतोतुर्मघवन काममा पर्ण | अनु ते दयौर्ब्र्हती वीर्यं मम इयं च ते पर्थिवी नेम ओजसे || तवं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन पर्वशश्चकर्तिथ | अवास्र्जो निव्र्ताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 47

Text: Rig Veda Book 3 Hymn 47 मरुत्वानिन्द्र वर्षभो रणाय पिबा सोममनुष्वधं मदाय | आ सिञ्चस्व जठरे मध्व ऊर्मिं तवं राजासि परदिवः सुतानाम || सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान | जहि शत्रून्रप मर्धो नुदस्वाथाभयं कर्णुहि विश्वतो नः || उत रतुभिर्र्तुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः | यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः || ये तवाहिहत्ये मघवन्नवर्धन ये शाम्बरे हरिवो ये गविष्टौ | ये तवा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः || मरुत्वन्तं वर्षभं वाव्र्धानमकवारिं दिव्यं शासमिन्द्रम | विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 47

Text: Rig Veda Book 4 Hymn 47 वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु | आ याहि सोमपीतये सपार्हो देव नियुत्वता || इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः | युवां हि यन्तीन्दवो निम्नम आपो न सध्र्यक || वायव इन्द्रश च शुष्मिणा सरथं शवसस पती | नियुत्वन्ता न ऊतय आ यातं सोमपीतये || या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा | अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम || vāyo śukro ayāmi te madhvo aghraṃ diviṣṭiṣu | ā yāhi somapītaye spārho deva niyutvatā || indraś ca vāyav eṣāṃ somānām pītim arhathaḥ | yuvāṃ hi yantīndavo nimnam āpo na sadhryak || vāyav indraś ca śuṣmiṇā sarathaṃ śavasas patī | niyutvantā na ūtaya ā yātaṃ somapītaye || yā vāṃ santi puruspṛho niyuto dāśuṣe narā | asme tā yajñavāhasendravāyū ni yachatam ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 47

Text: Rig Veda Book 5 Hymn 47 परयुञ्जती दिव एति बरुवाणा मही माता दुहितुर बोधयन्ती | आविवासन्ती युवतिर मनीषा पित्र्भ्य आ सदने जोहुवाना || अजिरासस तदप ईयमाना आतस्थिवांसो अम्र्तस्य नाभिम | अनन्तास उरवो विश्वतः सीम परि दयावाप्र्थिवी यन्ति पन्थाः || उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिम पितुर आ विवेश | मध्ये दिवो निहितः पर्श्निर अश्मा वि चक्रमे रजसस पात्य अन्तौ || चत्वार ईम बिभ्रति कषेमयन्तो दश गर्भं चरसे धापयन्ते | तरिधातवः परमा अस्य गावो दिवश चरन्ति परि सद्यो अन्तान || इदं वपुर निवचनं जनासश चरन्ति यन नद्यस तस्थुर आपः | दवे यद ईम बिभ्र्तो मातुर अन्ये इहेह जाते यम्य्र सबन्धू || वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति | उपप्रक्षे वर्षणो मोदमाना दिवस पथा वध्वो यन्त्य अछ || तद अस्तु मित्रावरुणा तद अग्ने शं योर अस्मभ्यम इदम अस्तु शस्तम | अशीमहि गाधम उत परतिष्ठां नमो दिवे बर्हते सादनाय ||...

3 min · TheAum

Rig Veda - Book 06 - Hymn 47

Text: Rig Veda Book 6 Hymn 47 सवादुष किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम | उतो नवस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु || अयं सवादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्ये ममाद | पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन || अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः | अयं षळ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे || अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः | अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम || अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके | अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान || धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम | माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि || इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ | भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः || उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति | रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता || वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा | इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायो अर्यः || इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम | यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम || तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम | हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः || इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः | बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम || तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम | स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु || अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते | उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून || क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत | पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः || शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः | एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान || परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति | अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति || रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय | इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश || युजानो हरिता रथे भूरि तवष्टेह राजति | को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु || अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत | बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम || दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः | अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च || परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो....

10 min · TheAum

Rig Veda - Book 07 - Hymn 47

Text: Rig Veda Book 7 Hymn 47 आपो यं वः परथमं देवयन्त इन्द्रपानमूर्मिमक्र्ण्वतेळः | तं वो वयं शुचिमरिप्रमद्य घर्तप्रुषं मधुमन्तं वनेम || तमूर्मिमापो मधुमत्तमं वो.अपां नपादवत्वाशुहेमा | यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य || शतपवित्राः सवधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः | ता इन्द्रस्य न मिनन्ति वरतानि सिन्धुभ्यो हव्यं घर्तवज्जुहोत || याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद गातुमूर्मिम | ते सिन्धवो वरिवो धातना नो यूयं पात … || āpo yaṃ vaḥ prathamaṃ devayanta indrapānamūrmimakṛṇvateḷaḥ | taṃ vo vayaṃ śucimaripramadya ghṛtapruṣaṃ madhumantaṃ vanema || tamūrmimāpo madhumattamaṃ vo....

2 min · TheAum

Rig Veda - Book 08 - Hymn 47

Text: Rig Veda Book 8 Hymn 47 महि वो महतामवो वरुण मित्र दाशुषे | यमादित्या अभि दरुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुूतयो व ऊतयः || विदा देवा अघानामादित्यासो अपाक्र्तिम | पक्षा वयो यथोपरि वयस्मे शर्म यछतानेहसो व ऊतयः सुूतयो व ऊतयः || वयस्मे अधि शर्म तत पक्षा वयो न यन्तन | विश्वानि विश्ववेदसो वरूथ्या मनामहे.अनेहसो व ऊतयः सुूतयो व ऊतयः || यस्मा अरासत कषयं जीवातुं च परचेतसः | मनोर्विश्वस्य घेदिम आदित्या राय ईशते....

6 min · TheAum

Rig Veda - Book 09 - Hymn 47

Text: Rig Veda Book 9 Hymn 47 अया सोमः सुक्र्त्यया महश्चिदभ्यवर्धत | मन्दान उद्व्र्षायते || कर्तानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा | रणा च धर्ष्णुश्चयते || आत सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत | उक्थं यदस्य जायते || सवयं कविर्विधर्तरि विप्राय रत्नमिछति | यदी मर्म्र्ज्यते धियः || सिषासतू रयीणां वाजेष्वर्वतामिव | भरेषु जिग्युषामसि || ayā somaḥ sukṛtyayā mahaścidabhyavardhata | mandāna udvṛṣāyate || kṛtānīdasya kartvā cetante dasyutarhaṇā | ṛṇā ca dhṛṣṇuścayate || āt soma indriyo raso vajraḥ sahasrasā bhuvat | ukthaṃ yadasya jāyate || svayaṃ kavirvidhartari viprāya ratnamichati | yadī marmṛjyate dhiyaḥ || siṣāsatū rayīṇāṃ vājeṣvarvatāmiva | bhareṣu jighyuṣāmasi ||...

1 min · TheAum

Rig Veda - Book 10 - Hymn 47

Text: Rig Veda Book 10 Hymn 47 जग्र्भ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपतेवसूनाम | विद्मा हि तवा गोपतिं शूर गोनामस्मभ्यंचित्रं वर्षणं रयिं दाः || सवायुधं सववसं सुनीथं चतुःसमुद्रं धरुनंरयीणाम | चर्क्र्त्यं शंस्यं भूरिवारमस्मभ्यंचित्रं वर्षणं रयिं दाः || सुब्रह्माणं देववन्तं बर्हन्तमुरुं गभीरं पर्थुबुध्नमिन्द्र | शरुतर्षिमुग्रमभिमातिषाहमस्मभ्यं चित्रंव्र्षणं रयिं दाः || सनद्वाजं विप्रवीरं तरुत्रं धनस्प्र्तं शूशुवांसंसुदक्षम | दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यंचित्रं वर्षणं रयिं दाः || अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनंवाजमिन्द्र | भद्रव्रातं विप्रवीरं सवर्षामस्मभ्यंचित्रं वर्षणं रयिं दाः || पर सप्तगुं रतधीतिं सुमेधां बर्हस्पतिं मतिरछाजिगाति | य आङगिरसो नमसोपसद्यो....

3 min · TheAum

BG: 18.48

Shloka सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||१८-४८|| Transliteration sahajaṃ karma kaunteya sadoṣamapi na tyajet . sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ ||18-48|| Translations Dr.S.Sankaranarayan 18.48. O son of Kunti ! One should not give up the nature-born duty, even if it is (appears to be) defective. For, all beginnings are enveloped by harm just as the fire by smoke. Shri Purohit Swami 18.48 The duty that of itself falls to one’s lot should not be abandoned, though it may have its defects....

January 3, 2022 · 11 min · TheAum

BG: 11.48

Shloka न वेदयज्ञाध्ययनैर्न दानैर्- न च क्रियाभिर्न तपोभिरुग्रैः | एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ||११-४८|| Transliteration na vedayajñādhyayanairna dānaira- na ca kriyābhirna tapobhirugraiḥ . evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra ||11-48|| Translations Dr.S.Sankaranarayan 11.48. Not by the knowledge of the Vedas and sacrifices, nor by making gifts, nor by the rituals, nor by severe austerities, can I be seen in this form in the world of men, by anybody other than yourself, O the great hero of the Kurus !...

January 3, 2022 · 4 min · TheAum

BG: 2.48

Shloka योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय | सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२-४८|| Transliteration yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48|| Translations Dr.S.Sankaranarayan 2.48. O Dhananjaya ! Established in the Yoga, perform actions, abandoning attachment, remaining even-minded in success and failure; for, the even-mindedness is said to be the Yoga. Shri Purohit Swami 2.48 Perform all thy actions with mind concentrated on the Divine, renouncing attachment and looking upon success and failure with an equal eye....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 048

Text: Rig Veda Book 1 Hymn 48 सह वामेन न उषो वयुछा दुहितर्दिवः | सह दयुम्नेन बर्हता विभावरि राया देवि दास्वती || अश्वावतीर्गोमतीर्विश्वसुविदो भूरि चयवन्त वस्तवे | उदीरय परति मा सून्र्ता उषश्चोद राधो मघोनाम || उवासोषा उछाच्च नु देवी जीरा रथानाम | ये अस्या आचरणेषु दध्रिरे समुद्रे न शरवस्यवः || उषो ये ते पर यामेषु युञ्जते मनो दानाय सूरयः | अत्राह तत कण्व एषां कण्वतमो नाम गर्णाति नर्णाम || आ घा योषेव सूनर्युषा याति परभुञ्जती | जरयन्ती वर्जनं पद्वदीयत उत पातयति पक्षिणः || वि या सर्जति समनं वयर्थिनः पदां न वेत्योदती | वयो नकिष टे पप्तिवांस आसते वयुष्टौ वाजिनीवति || एषायुक्त परावतः सूर्यस्योदयनादधि | शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान || विश्वमस्या नानाम चक्षसे जगज्ज्योतिष कर्णोति सूनरी | अप दवेषो मघोनी दुहिता दिव उषा उछदप सरिधः || उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः | आवहन्ती भूर्यस्मभ्यं सौभगं वयुछन्ती दिविष्टिषु || विश्वस्य हि पराणनं जीवनं तवे वि यदुछसि सूनरि | सा नो रथेन बर्हता विभावरि शरुधि चित्रामघे हवम || उषो वाजं हि वंस्व यश्चित्रो मानुषे जने | तेना वह सुक्र्तो अध्वरानुप ये तवा गर्णन्ति वह्नयः || विश्वान देवाना वह सोमपीतये....

5 min · TheAum

Rig Veda - Book 01 - Hymn 060

Text: Rig Veda Book 1 Hymn 60 वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योर्थम | दविजन्मानं रयिमिव परशस्तं रातिं भरद भर्गवेमातरिश्वा || अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः | दिवश्चित पूर्वो नयसादि होताप्र्छ्यो विश्पतिर्विक्षुवेधाः || तं नव्यसी हर्द आ जायमानमस्मत सुकीर्तिर्मधुजिह्वमश्याः | यं रत्विजो वर्जने मानुषासः परयस्वन्त आयवो जीजनन्त || उशिक पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु | दमूना गर्हपतिर्दम आ अग्निर्भुवद रयिपती रयीणाम || तं तवा वयं पतिमग्ने रयीणां पर शंसामो मतिभिर्गोतमासः | आशुं न वाजम्भरं मर्जयन्तः परातर्मक्षू धियावसुर्जगम्यात ||...

2 min · TheAum