BG: 6.45

Shloka प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः | अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||६-४५|| Transliteration prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ . anekajanmasaṃsiddhastato yāti parāṃ gatim ||6-45|| Translations Dr.S.Sankaranarayan 6.45. After that, the assiduously striving man of Yoga, having his sins completely cleansed and being perfected through many briths, reaches the Supreme Goal. Shri Purohit Swami 6.45 Then after many lives, the student of spirituality, who earnestly strives, and whose sins are absolved, attains perfection and reaches the Supreme....

January 3, 2022 · 3 min · TheAum

BG: 2.45

Shloka त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||२-४५|| Transliteration traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna . nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45|| Translations Dr.S.Sankaranarayan 2.45. The Vedas bind by means of the three Strands. [Hence] O Arjuna, you must be free from the three Strands, free from the pairs [of opposites]; be established in this eternal Being; be free from [the idea of] acisition and preservation; and be possessed of the Self....

January 3, 2022 · 6 min · TheAum

BG: 1.45

Shloka अहो बत महत्पापं कर्तुं व्यवसिता वयम् | यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||१-४५|| Transliteration aho bata mahatpāpaṃ kartuṃ vyavasitā vayam . yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45|| Translations Dr.S.Sankaranarayan 1.45. Alas! What a great sinful act have we resolved to undertake ! For, out of greed for the joy of kingdom, we are striving to slay our own kinsfolk ! Shri Purohit Swami 1.45 Alas, it is strange that we should be willing to kill our own countrymen and commit a great sin, in order to enjoy the pleasures of a kingdom....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 055

Text: Rig Veda Book 1 Hymn 55 दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पर्थिवीचन परति | भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः || सो अर्णवो न नद्यः समुद्रियः परति गर्भ्णाति विश्रिता वरीमभिः | इन्द्रः सोमस्य पीतये वर्षायते सनात स युध्म ओजसा पनस्यते || तवं तमिन्द्र पर्वतं न भोजसे महो नर्म्णस्य धर्मणामिरज्यसि | पर वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः || स इद वने नमस्युभिर्वचस्यते चारु जनेषु परब्रुवाण इन्द्रियम | वर्षा छन्दुर्भवति हर्यतो वर्षा कषेमेण धेनाम्मघवा यदिन्वति || स इन महानि समिथानि मज्मना कर्णोति युध्म ओजसा जनेभ्यः | अधा चन शरद दधति तविषीमत इन्द्राय वज्रं निघनिघ्नते वधम || स हि शरवस्युः सदनानि कर्त्रिमा कष्मया वर्धान ओजसाविनाशयन | जयोतींषि कर्ण्वन्नव्र्काणि यज्यवे....

3 min · TheAum

Rig Veda - Book 03 - Hymn 45

Text: Rig Veda Book 3 Hymn 45 आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः | मा तवा केचिन नि यमन विं न पाशिनो.अति धन्वेव तानिहि || वर्त्रखादो वलंरुजः पुरां दर्मो अपामजः | सथाता रथस्य हर्योरभिस्वर इन्द्रो दर्ळ्हा चिदारुजः || गम्भीरानुदधीन्रिव करतुं पुष्यसि गा इव | पर सुगोपायवसं धेनवो यथा हरदं कुल्या इवाशत || आ नस्तुजं रयिं भरांशं न परतिजानते | वर्क्षं पक्वं फलमङकीव धूनुहीन्द्र सम्पारणं वसु || सवयुरिन्द्र सवराळ असि समद्दिष्टिः सवयशस्तरः | स वाव्र्धान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 45

Text: Rig Veda Book 4 Hymn 45 एष सय भानुर उद इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि | पर्क्षासो अस्मिन मिथुना अधि तरयो दर्तिस तुरीयो मधुनो वि रप्शते || उद वाम पर्क्षासो मधुमन्त ईरते रथा अश्वास उषसो वयुष्टिषु | अपोर्णुवन्तस तम आ परीव्र्तं सवर ण शुक्रं तन्वन्त आ रजः || मध्वः पिबतम मधुपेभिर आसभिर उत परियम मधुने युञ्जाथां रथम | आ वर्तनिम मधुना जिन्वथस पथो दर्तिं वहेथे मधुमन्तम अश्विना || हंसासो ये वाम मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः | उदप्रुतो मन्दिनो मन्दिनिस्प्र्शो मध्वो न मक्षः सवनानि गछथः || सवध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते परति वस्तोर अश्विना | यन निक्तहस्तस तरणिर विचक्षणः सोमं सुषाव मधुमन्तम अद्रिभिः || आकेनिपासो अहभिर दविध्वतः सवर ण शुक्रं तन्वन्त आ रजः | सूरश चिद अश्वान युयुजान ईयते विश्वां अनु सवधया चेतथस पथः || पर वाम अवोचम अश्विना धियंधा रथः सवश्वो अजरो यो अस्ति | येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम भोजम अछ ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 45

Text: Rig Veda Book 5 Hymn 45 विदा दिवो विष्यन्न अद्रिम उक्थैर आयत्या उषसो अर्चिनो गुः | अपाव्र्त वरजिनीर उत सवर गाद वि दुरो मानुषीर देव आवः || वि सूर्यो अमतिं न शरियं साद ओर्वाद गवाम माता जानती गात | धन्वर्णसो नद्यः खादोर्णा सथूणेव सुमिता दरंहत दयौः || अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय | वि पर्वतो जिहीत साधत दयौर आविवासन्तो दसयन्त भूम || सूक्तेभिर वो वचोभिर देवजुष्टैर इन्द्रा नव अग्नी अवसे हुवध्यै | उक्थेभिर हि षमा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति || एतो नव अद्य सुध्यो भवाम पर दुछुना मिनवामा वरीयः | आरे दवेषांसि सनुतर दधामायाम पराञ्चो यजमानम अछ || एता धियं कर्णवामा सखायो ऽप या मातां रणुत वरजं गोः | यया मनुर विशिशिप्रं जिगाय यया वणिग वङकुर आपा पुरीषम || अनूनोद अत्र हस्तयतो अद्रिर आर्चन येन दश मासो नवग्वाः | रतं यती सरमा गा अविन्दद विश्वानि सत्याङगिराश चकार || विश्वे अस्या वयुषि माहिनायाः सं यद गोभिर अङगिरसो नवन्त | उत्स आसाम परमे सधस्थ रतस्य पथा सरमा विदद गाः || आ सूर्यो यातु सप्ताश्वः कषेत्रं यद अस्योर्विया दीर्घयाथे | रघुः शयेनः पतयद अन्धो अछा युवा कविर दीदयद गोषु गछन || आ सूर्यो अरुहच छुक्रम अर्णो ऽयुक्त यद धरितो वीतप्र्ष्ठाः | उद्ना न नावम अनयन्त धीरा आश्र्ण्वतीर आपो अर्वाग अतिष्ठन || धियं वो अप्सु दधिषे सवर्षां ययातरन दश मासो नवग्वाः | अया धिया सयाम देवगोपा अया धिया तुतुर्यामात्य अंहः ||...

4 min · TheAum

Rig Veda - Book 06 - Hymn 45

Text: Rig Veda Book 6 Hymn 45 य आनयत परावतः सुनीती तुर्वशं यदुम | इन्द्रः सनो युवा सखा || अविप्रे चिद वयो दधदनाशुना चिदर्वता | इन्द्रो जेता हितं धनम || महीरस्य परणीतयः पूर्वीरुत परशस्तयः | नास्य कषीयन्त ऊतयः || सखायो बरह्मवाहसे.अर्चत पर च गायत | स हि नः परमतिर्मही || तवमेकस्य वर्त्रहन्नविता दवयोरसि | उतेद्र्शे यथा वयम || नयसीद वति दविषः कर्णोष्युक्थशंसिनः | नर्भिः सुवीर उच्यसे || बरह्माणं बरह्मवाहसं गीर्भिः सखायं रग्मियम | गांन दोहसे हुवे || यस्य विश्वानि हस्तयोरूचुर्वसूनि नि दविता | वीरस्य पर्तनाषहः || वि दर्ळ्हानि चिदद्रिवो जनानां शचीपते | वर्ह माया अनानत || तमु तवा सत्य सोमपा इन्द्र वाजानां पते | अहूमहि शरवस्यवः || तमु तवा यः पुरासिथ यो वा नूनं हिते धने | हव्यःस शरुधी हवम || धीभिरर्वद्भिरर्वतो वाजानिन्द्र शरवाय्यान | तवया जेष्म हितं धनम || अभूरु वीर गिर्वणो महानिन्द्र धने हिते | भरे वितन्तसाय्यः || या त ऊतिरमित्रहन मक्षूजवस्तमासति | तया नो हिनुही रथम || स रथेन रथीतमो....

7 min · TheAum

Rig Veda - Book 07 - Hymn 45

Text: Rig Veda Book 7 Hymn 45 आ देवो यातु सविता सुरत्नो.अन्तरिक्षप्रा वहमानो अश्वैः | हस्ते दधानो नर्या पुरूणि निवेशयञ्च परसुवञ्च भूम || उदस्य बाहू शिथिरा बर्हन्ता हिरण्यया दिवो अन्ताननष्टाम | नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम || स घा नो देवः सविता सहावा साविषद वसुपतिर्वसूनि | विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः || इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम | चित्रं वयो बर्हदस्मे दधातु यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 45

Text: Rig Veda Book 8 Hymn 45 आ घा ये अग्निमिन्धते सत्र्णन्ति बर्हिरानुषक | येषामिन्द्रो युवा सखा || बर्हन्निदिध्म एषां भूरि शस्तं पर्थुः सवरुः | येषामिन्द्रो युवा सखा || अयुद्ध इद युधा वर्तं शूर आजति सत्वभिः | येषामिन्द्रो युवा सखा || आ बुन्दं वर्त्रहा ददे जातः पर्छद वि मातरम | क उग्राः के ह शर्ण्विरे || परति तवा शवसी वदद गिरावप्सो न योधिषत | यस्ते शत्रुत्वमाचके || उत तवं मघवञ्छ्र्णु यस्ते वष्टि ववक्षि तत | यद वीळयासि वीळु तत || यदाजिं यात्याजिक्र्दिन्द्रः सवश्वयुरुप | रथीतमो रथीनाम || वि षु विश्वा अभियुजो वज्रिन विष्वग यथा वर्ह | भवा नः सुश्रवस्तमः || अस्माकं सु रथं पुर इन्द्रः कर्णोतु सातये | न यं धूर्वन्ति धूर्तयः || वर्ज्याम ते परि दविषो....

9 min · TheAum

Rig Veda - Book 09 - Hymn 45

Text: Rig Veda Book 9 Hymn 45 स पवस्व मदाय कं नर्चक्षा देववीतये | इन्दविन्द्रायपीतये || स नो अर्षाभि दूत्यं तवमिन्द्राय तोशसे | देवान सखिभ्य आ वरम || उत तवामरुणं वयं गोभिरञ्ज्मो मदाय कम | वि नो राये दुरो वर्धि || अत्यू पवित्रमक्रमीद वाजी धुरं न यामनि | इन्दुर्देवेषु पत्यते || समी सखायो अस्वरन वने करीळन्तमत्यविम | इन्दुं नावा अनूषत || तया पवस्व धारया यया पीतो विचक्षसे | इन्दो सतोत्रे सुवीर्यम ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 45

Text: Rig Veda Book 10 Hymn 45 दिवस परि परथमं जज्ञे अग्निरस्मद दवितीयं परिजातवेदाः | तर्तीयमप्सु नर्मणा अजस्रमिन्धान एनंजरते सवाधीः || विद्मा ते अग्ने तरेधा तरयाणि विद्मा ते धाम विभ्र्तापुरुत्रा | विद्मा ते नाम परमं गुहा यद विद्मा तमुत्सं यत आजगन्थ || समुद्रे तवा नर्मणा अप्स्वन्तर्न्र्चक्षा ईधे दिवो अग्नूधन | तर्तीये तवा रजसि तस्थिवांसमपामुपस्थेमहिषा अवर्धन || अक्रन्ददग्नि सतनयन्निव दयौः कषामा रेरिहद वीरुधःसमञ्जन | सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसीभानुना भात्यन्तः || शरीणामुदारो धरुणो रयीणां मनीषाणाम्प्रार्पणः सोमगोपाः | वसुः सूनुः सहसो अप्सु राजावि भात्यग्र उषसामिधानः || विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अप्र्णाज्जायमानः | वीळुं चिदद्रिमभिनत परायञ जना यदग्निमयजन्त पञ्च || उशिक पावको अरतिः सुमेधा मर्तेष्वग्निरम्र्तो नि धायि | इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषाद्या इनक्षन || दर्शानो रुक्म उर्विया वयद्यौद दुर्मर्षमायुः शरियेरुचानः | अग्निरम्र्तो अभवद वयोभिर्यदेनं दयौर्जनयत सुरेताः || यस्ते अद्य कर्णवद भद्रशोचे....

4 min · TheAum

BG: 18.46

Shloka यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||१८-४६|| Transliteration yataḥ pravṛttirbhūtānāṃ yena sarvamidaṃ tatam . svakarmaṇā tamabhyarcya siddhiṃ vindati mānavaḥ ||18-46|| Translations Dr.S.Sankaranarayan 18.46. That, whence the activities of the beings arise; by which this universe is pervaded-worshipping That by one’s own prescribed action, a man attains success. Shri Purohit Swami 18.46 Man reaches perfection by dedicating his actions to God, Who is the source of all being, and fills everything....

January 3, 2022 · 3 min · TheAum

BG: 11.46

Shloka किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव | तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ||११-४६|| Transliteration kirīṭinaṃ gadinaṃ cakrahastaṃ icchāmi tvāṃ draṣṭumahaṃ tathaiva . tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ||11-46|| Translations Dr.S.Sankaranarayan 11.46. I desire to see You in the same manner, wearing crown, holding the club and the discuss in hand; please be with the same form having four hands, O Thousand-armed One ! O Universal Form !...

January 3, 2022 · 3 min · TheAum

BG: 6.46

Shloka तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः | कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ||६-४६|| Transliteration tapasvibhyo.adhiko yogī jñānibhyo.api mato.adhikaḥ . karmibhyaścādhiko yogī tasmādyogī bhavārjuna ||6-46|| Translations Dr.S.Sankaranarayan 6.46. The man of Yoga is superior to the men of austerities and is considered superior even to the men of knowledge; and the man of Yoga is superior to the men of action. Therefore, O Arjuna ! you shall become a man of Yoga. Shri Purohit Swami 6....

January 3, 2022 · 3 min · TheAum