BG: 6.43

Shloka तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् | यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||६-४३|| Transliteration tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam . yatate ca tato bhūyaḥ saṃsiddhau kurunandana ||6-43|| Translations Dr.S.Sankaranarayan 6.43. There in that life, he gains (regains) that link of mentality transmitted from his former body. Conseently once again he strives for a full success, O rejoicer of the Kurus ! Shri Purohit Swami 6.43 Then the experience acquired in his former life will revive, and with its help he will strive for perfection more eagerly than before....

January 3, 2022 · 3 min · TheAum

BG: 3.43

Shloka एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना | जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||३-४३|| Transliteration evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā . jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||3-43|| Translations Dr.S.Sankaranarayan 3.43. Thus being conscious : ‘That is different from the intellect’; and steadying the self with the self; kill the foe that is of the form of desire and that is hard to approach. Shri Purohit Swami 3.43 Thus, O Mighty-in-Arms, knowing Him to be beyond the intellect and, by His help, subduing thy personal egotism, kill thine enemy, Desire, extremely difficult though it be....

January 3, 2022 · 4 min · TheAum

BG: 2.43

Shloka कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् | क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२-४३|| Transliteration kāmātmānaḥ svargaparā janmakarmaphalapradām . kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43|| Translations Dr.S.Sankaranarayan 2.42. - 2.43. O son of Prtha ! Those, whose very nature is desire, whose goal is heaven, who esteem only the Vedic declaration [of fruits], who declare that there is nothing else, who proclaim this flowery speech about the paths to the lordship of the objects of enjoyment-[the paths] that are full of different actionsand who desire action alone as a fruit of their birth-they are men without insight....

January 3, 2022 · 5 min · TheAum

BG: 1.43

Shloka दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः | उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||१-४३|| Transliteration doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ . utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43|| Translations Dr.S.Sankaranarayan 1.43. On account of these evils of the family-ruiners that cause the intermixture of castes, the eternal caste-duties and family-duties fall into disuse. Shri Purohit Swami 1.43 By the destruction of our lineage and the pollution of blood, ancient class traditions and family purity alike perish. Sri Abhinav Gupta 1....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 053

Text: Rig Veda Book 1 Hymn 53 नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः | नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते || दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः | शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि || शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु | अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः || एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना | इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि || समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः | सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि || ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते | यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः || युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा | नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम || तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी | तवं शता वङगर्दस्याभिनत पुरो....

4 min · TheAum

Rig Veda - Book 02 - Hymn 43

Text: Rig Veda Book 2 Hymn 43 परदक्षिनिदभि गर्णन्ति कारवो वयो वदन्त रतुथा शकुन्तयः | उभे वाचौ वदति सामगा इव गायत्रं च तरैष्टुभं चानु राजति || उद्गातेव शकुने साम गायसि बरह्मपुत्र इव सवनेषु शंससि | वर्षेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद || आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः | यदुत्पतन वदसि कर्करिर्यथा बर्हद . .. || pradakṣinidabhi ghṛṇanti kāravo vayo vadanta ṛtuthā śakuntayaḥ | ubhe vācau vadati sāmaghā iva ghāyatraṃ ca traiṣṭubhaṃ cānu rājati || udghāteva śakune sāma ghāyasi brahmaputra iva savaneṣu śaṃsasi | vṛṣeva vājī śiśumatīrapītyā sarvato naḥ śakune bhadramā vada viśvato naḥ śakune puṇyamā vada || āvadaṃstvaṃ śakune bhadramā vada tūṣṇīmāsīnaḥ sumatiṃ cikiddhi naḥ | yadutpatan vadasi karkariryathā bṛhad ....

2 min · TheAum

Rig Veda - Book 03 - Hymn 43

Text: Rig Veda Book 3 Hymn 43 आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु परदिवः सोमपेयम | परिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते || आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम | इमा हि तवा मतय सतोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः || आ नो यज्ञं नमोव्र्धं सजोषा इन्द्र देव हरिभिर्याहि तूयम | अहं हि तवा मतिभिर्जोहवीमि घर्तप्रयाः सधमादे मधूनाम || आ च तवामेता वर्षणा वहातो हरी सखाया सुधुरा सवङगा | धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि || कुविन मा गोपां करसे जनस्य कुविद राजानं मघवन्न्र्जीषिन | कुविन म रषिं पपिवांसं सुतस्य कुविन मे वस्वो अम्र्तस्य शिक्षाः || आ तवा बर्हन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु | पर ये दविता दिव रञ्जन्त्याताः सुसम्म्र्ष्टासो वर्षभस्य मूराः || इन्द्र पिब वर्षधूतस्य वर्ष्ण आ यं ते शयेन उशते जभार | यस्य मदे चयावयसि पर कर्ष्टीर्यस्य मदे अप गोत्रा ववर्थ || शुनं हुवेम … ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 43

Text: Rig Veda Book 4 Hymn 43 क उ शरवत कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते | कस्येमां देवीम अम्र्तेषु परेष्ठां हर्दि शरेषाम सुष्टुतिं सुहव्याम || को मर्ळाति कतम आगमिष्ठो देवानाम उ कतमः शम्भविष्ठः | रथं कम आहुर दरवदश्वम आशुं यं सूर्यस्य दुहिताव्र्णीत || मक्षू हि षमा गछथ ईवतो दयून इन्द्रो न शक्तिम परितक्म्यायाम | दिव आजाता दिव्या सुपर्णा कया शचीनाम भवथः शचिष्ठा || का वाम भूद उपमातिः कया न आश्विना गमथो हूयमाना | को वाम महश चित तयजसो अभीक उरुष्यतम माध्वी दस्रा न ऊती || उरु वां रथः परि नक्षति दयाम आ यत समुद्राद अभि वर्तते वाम | मध्वा माध्वी मधु वाम परुषायन यत सीं वाम पर्क्षो भुरजन्त पक्वाः || सिन्धुर ह वां रसया सिञ्चद अश्वान घर्णा वयो ऽरुषासः परि गमन | तद ऊ षु वाम अजिरं चेति यानं येन पती भवथः सूर्यायाः || इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 43

Text: Rig Veda Book 5 Hymn 43 आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीर उप नो यन्तु मध्वा | महो राये बर्हतीः सप्त विप्रो मयोभुवो जरिता जोहवीति || आ सुष्टुती नमसा वर्तयध्यै दयावा वाजाय पर्थिवी अम्र्ध्रे | पिता माता मधुवचाः सुहस्ता भरे-भरे नो यशसाव अविष्टाम || अध्वर्यवश चक्र्वांसो मधूनि पर वायवे भरत चारु शुक्रम | होतेव नः परथमः पाह्य अस्य देव मध्वो ररिमा ते मदाय || दश कषिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता | मध्वो रसं सुगभस्तिर गिरिष्ठां चनिश्चदद दुदुहे शुक्रम अंशुः || असावि ते जुजुषाणाय सोमः करत्वे दक्षाय बर्हते मदाय | हरी रथे सुधुरा योगे अर्वाग इन्द्र परिया कर्णुहि हूयमानः || आ नो महीम अरमतिं सजोषा गनां देवीं नमसा रातहव्याम | मधोर मदाय बर्हतीम रतज्ञाम आग्ने वह पथिभिर देवयानैः || अञ्जन्ति यम परथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः | पितुर न पुत्र उपसि परेष्ठ आ घर्मो अग्निम रतयन्न असादि || अछा मही बर्हती शंतमा गीर दूतो न गन्त्व अश्विना हुवध्यै | मयोभुवा सरथा यातम अर्वाग गन्तं निधिं धुरम आणिर न नाभिम || पर तव्यसो नमक्तिं तुरस्याहम पूष्ण उत वायोर अदिक्षि | या राधसा चोदितारा मतीनां या वाजस्य दरविणोदा उत तमन || आ नामभिर मरुतो वक्षि विश्वान आ रूपेभिर जातवेदो हुवानः | यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती || आ नो दिवो बर्हतः पर्वताद आ सरस्वती यजता गन्तु यज्ञम | हवं देवी जुजुषाणा घर्ताची शग्मां नो वाचम उशती शर्णोतु || आ वेधसं नीलप्र्ष्ठम बर्हन्तम बर्हस्पतिं सदने सादयध्वम | सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णम अरुषं सपेम || आ धर्णसिर बर्हद्दिवो रराणो विश्वेभिर गन्त्व ओमभिर हुवानः | गना वसान ओषधीर अम्र्ध्रस तरिधातुश्र्ङगो वर्षभो वयोधाः || मातुष पदे परमे शुक्र आयोर विपन्यवो रास्पिरासो अग्मन | सुशेव्यं नमसा रातहव्याः शिशुम मर्जन्त्य आयवो न वासे || बर्हद वयो बर्हते तुभ्यम अग्ने धियाजुरो मिथुनासः सचन्त | देवो-देवः सुहवो भूतु मह्यम मा नो माता पर्थिवी दुर्मतौ धात || उरौ देवा अनिबाधे सयाम | सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||...

6 min · TheAum

Rig Veda - Book 06 - Hymn 43

Text: Rig Veda Book 6 Hymn 43 यस्य तयच्छम्बरं मदे दिवोदासाय रन्धयः | अयं स सोम इन्द्र ते सुतः पिब || यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे | अयं स… || यस्य गा अन्तरश्मनो मदे दर्ळ्हा अवास्र्जः | अयं स .. . || यस्य मन्दानो अन्धसो माघोनं दधिषे शवः | अयं स… || yasya tyacchambaraṃ made divodāsāya randhayaḥ | ayaṃ sa soma indra te sutaḥ piba || yasya tīvrasutaṃ madaṃ madhyamantaṃ ca rakṣase | ayaṃ sa… || yasya ghā antaraśmano made dṛḷhā avāsṛjaḥ | ayaṃ sa ....

1 min · TheAum

Rig Veda - Book 07 - Hymn 43

Text: Rig Veda Book 7 Hymn 43 पर वो यज्ञेषु देवयन्तो अर्चन दयावा नमोभिः परिथिवी इषध्यै | येषां बरह्माण्यसमानि विप्रा विष्वग वियन्ति वनिनो न शाखाः || पर यज्ञ एतु हेत्वो न सप्तिरुद यछध्वं समनसो घर्ताचीः | सत्र्णीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः || आ पुत्रासो न मातरं विभ्र्त्राः सानौ देवासो बर्हिषःसदन्तु | आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मर्धस कः || ते सीषपन्त जोषमा यजत्रा रतस्य धाराः सुदुघा दुहानाः | जयेष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति षठ || एवा नो अग्ने विक्ष्वा दशस्य तवया वयं सहसावन्नास्क्राः | राया युजा सधमादो अरिष्टा यूयं पात … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 43

Text: Rig Veda Book 8 Hymn 43 इमे विप्रस्य वेधसो.अग्नेरस्त्र्तयज्वनः | गिरः सतोमास ईरते || अस्मै ते परतिहर्यते जातवेदो विचर्षणे | अग्ने जनामि सुष्टुतिम || आरोका इव घेदह तिग्मा अग्ने तव तविषः | दद्भिर्वनानि बप्सति || हरयो धूमकेतवो वातजूता उप दयवि | यतन्ते वर्थगग्नयः || एते तये वर्थगग्नय इद्धासः समद्र्क्षत | उषसामिव केतवः || कर्ष्णा रजांसि पत्सुतः परयाणे जातवेदसः | अग्निर्यद रोधति कषमि || धासिं कर्ण्वान ओषधीर्बप्सदग्निर्न वायति | पुनर्यन तरुणीरपि || जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन | अग्निर्वनेषु रोचते || अप्स्वग्ने सधिष टव सौशधीरनु रुध्यसे | गर्भे सञ्जायसे पुनः || उदग्ने तव तद घर्तादर्ची रोचत आहुतम | निंसानं जुह्वो मुखे || उक्षान्नाय वशान्नाय सोमप्र्ष्ठाय वेधसे | सतोमैर्विधेमाग्नये || उत तवा नमसा वयं होतर्वरेण्यक्रतो | अग्ने समिद्भिरीमहे || उत तवा भर्गुवच्छुचे मनुष्वदग्न आहुत | अङगिरस्वद धवामहे || तवं हयग्ने अग्निना विप्रो विप्रेण सन सता | सखा सख्या समिध्यसे || स तवं विप्राय दाशुषे रयिं देहि सहस्रिणम | अग्ने वीरवतीमिषम || अग्ने भरातः सहस्क्र्त रोहिदश्व शुचिव्रत | इमं सतोमंजुषस्व मे || उत तवाग्ने मम सतुतो वाश्राय परतिहर्यते | गोष्ठं गाव इवाशत || तुभ्यं ता अङगिरस्तम विश्वाः सुक्षितयः पर्थक | अग्ने कामाय येमिरे || अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः | अद्मसद्याय हिन्विरे || तं तवामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम | वह्निंहोतारमीळते || पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः | समत्सुत्वा हवामहे || तमीळिष्व य आहुतो....

7 min · TheAum

Rig Veda - Book 09 - Hymn 43

Text: Rig Veda Book 9 Hymn 43 यो अत्य इव मर्ज्यते गोभिर्मदाय हर्यतः | तं गीर्भिर्वासयामसि || तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा | इन्दुमिन्द्राय पीतये || पुनानो याति हर्यतः सोमो गीर्भिः परिष्क्र्तः | विप्रस्य मेध्यातिथेः || पवमान विदा रयिमस्मभ्यं सोम सुश्रियम | इन्दो सहस्रवर्चसम || इन्दुरत्यो न वाजस्र्त कनिक्रन्ति पवित्र आ | यदक्षारति देवयुः || पवस्व वाजसातये विप्रस्य गर्णतो वर्धे | सोम रास्व सुवीर्यम || yo atya iva mṛjyate ghobhirmadāya haryataḥ | taṃ ghīrbhirvāsayāmasi || taṃ no viśvā avasyuvo ghiraḥ śumbhanti pūrvathā | indumindrāya pītaye || punāno yāti haryataḥ somo ghīrbhiḥ pariṣkṛtaḥ | viprasya medhyātitheḥ || pavamāna vidā rayimasmabhyaṃ soma suśriyam | indo sahasravarcasam || induratyo na vājasṛt kanikranti pavitra ā | yadakṣārati devayuḥ || pavasva vājasātaye viprasya ghṛṇato vṛdhe | soma rāsva suvīryam ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 43

Text: Rig Veda Book 10 Hymn 43 अछा म इन्द्रं मतयः सवर्विदः सध्रीचीर्विश्वाुशतीरनूषत | परि षवजन्ते जनयो यथा पतिं मर्यंन शुन्ध्युं मघवानमूतये || न घा तवद्रिगप वेति मे मनस्त्वे इत कामं पुरुहूतशिश्रय | राजेव दस्म नि षदो.अधि बर्हिष्यस्मिन सु सोमेऽवपानमस्तु ते || विषूव्र्दिन्द्रो अमतेरुत कषुधः स इद रायो मघवावस्व ईशते | तस्येदिमे परवणे सप्त सिन्धवो वयोवर्धन्ति वर्षभस्य शुष्मिणः || वयो न वर्क्षं सुपलाशमासदन सोमास इन्द्रं मन्दिनश्चमूषदः | परैषामनीकं शवसा दविद्युतद विदत्स्वर्मनवे जयोतिरार्यम || कर्तं न शवघ्नी वि चिनोति देवने संवर्गं यन मघवासूर्यं जयत | न तत ते अन्यो अनु वीर्यं शकन नपुराणो मघवन नोत नूतनः || विशं-विशं मघवा पर्यशायत जनानां धेनावचाकशद वर्षा | यस्याह शक्रः सवनेषु रण्यति सतीव्रैः सोमैः सहते पर्तन्यतः || आपो न सिन्धुमभि यत समक्षरन सोमास इन्द्रं कुल्यािव हरदम | वर्धन्ति विप्रा महो अस्य सादने यवं नव्र्ष्टिर्दिव्येन दानुना || वर्षा न करुद्धः पतयद रजस्स्वा यो अर्यपत्नीरक्र्णोदिमा अपः | स सुन्वते मघवा जीरदानवे....

4 min · TheAum

BG: 18.44

Shloka कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||१८-४४|| Transliteration kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam . paricaryātmakaṃ karma śūdrasyāpi svabhāvajam ||18-44|| Translations Dr.S.Sankaranarayan 18.44. Ploughing, cattle-tending and trading are the actions of the Vaisyas, born of their nature. The action, in the form of service, is of the Sudras, born of their nature. Shri Purohit Swami 18.44 Agriculture, protection of the cow and trade are the duty of a trader, again in accordance with his nature....

January 3, 2022 · 4 min · TheAum