BG: 18.39

Shloka यदग्रे चानुबन्धे च सुखं मोहनमात्मनः | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||१८-३९|| Transliteration yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ . nidrālasyapramādotthaṃ tattāmasamudāhṛtam ||18-39|| Translations Dr.S.Sankaranarayan 18.39. The happiness which, [both] at the beginning and subseently, is of the nature of deluding the Self; and which results from sleep, indolence and heedleness-that is stated to be of the Tamas (Strand). Shri Purohit Swami 18.39 While the pleasure which from first to last merely drugs the senses, which springs from indolence, lethargy and folly - that pleasure flows from Ignorance....

January 3, 2022 · 3 min · TheAum

BG: 11.39

Shloka वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च | नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ||११-३९|| Transliteration vāyuryamo.agnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca . namo namaste.astu sahasrakṛtvaḥ punaśca bhūyo.api namo namaste ||11-39|| Translations Dr.S.Sankaranarayan 11.39. You are Vayu, Yama, Agni, Varuna, the Moon, Prajapati and the Great-paternal-grand-father; Salutation and salutation thousand times to You; and again also more salutation and salutation to You. Shri Purohit Swami 11.39 Thou art the Wind, Thou art Death, Thou art the Fire, the Water, the Moon, the Father and the Grandfather....

January 3, 2022 · 4 min · TheAum

BG: 10.39

Shloka यच्चापि सर्वभूतानां बीजं तदहमर्जुन | न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||१०-३९|| Transliteration yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna . na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39|| Translations Dr.S.Sankaranarayan 10.39. Further, O Arjuna, I am that which is the seed of all beings; there is no being, whether moving or non-moving, that could exist without Me. Shri Purohit Swami 10.39 I am the Seed of all being, O Arjuna! No creature moving or unmoving can live without Me....

January 3, 2022 · 3 min · TheAum

BG: 6.39

Shloka एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः | त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||६-३९|| Transliteration etanme saṃśayaṃ kṛṣṇa chettumarhasyaśeṣataḥ . tvadanyaḥ saṃśayasyāsya chettā na hyupapadyate ||6-39|| Translations Dr.S.Sankaranarayan 6.39. Please dispel this doubt of mine completely. But for Yourself, O Krsna, no eradicator of this doubt is possible. Shri Purohit Swami 6.39 My Lord! Thou art worthy to solve this doubt once and for all; save Thyself there is no one competent to do so....

January 3, 2022 · 4 min · TheAum

BG: 4.39

Shloka श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः | ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ||४-३९|| Transliteration śraddhāvā.Nllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ . jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati ||4-39|| Translations Dr.S.Sankaranarayan 4.39. He, who has faith, gains knowledge, if he is solely intending upon it and has his sense-organs well-controlled; having gained the knowledge, he attains, before long, the Peace Supreme. Shri Purohit Swami 4.39 He who is full of faith attains wisdom, and he too who can control his senses, having attained that wisdom, he shall ere long attain Supreme Peace....

January 3, 2022 · 3 min · TheAum

BG: 3.39

Shloka आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा | कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||३-३९|| Transliteration āvṛtaṃ jñānametena jñānino nityavairiṇā . kāmarūpeṇa kaunteya duṣpūreṇānalena ca ||3-39|| Translations Dr.S.Sankaranarayan 3.39. O son of Kunti ! The knowledge of the wise is concealed by this eternal foe, which looks like a desired one, and which is the fire insatiable. Shri Purohit Swami 3.39 It is the wise man’s constant enemy; it tarnishes the face of wisdom. It is as insatiable as a flame of fire....

January 3, 2022 · 4 min · TheAum

BG: 2.39

Shloka एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु | बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||२-३९|| Transliteration eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu . buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39|| Translations Dr.S.Sankaranarayan 2.39. Listen, how this knowledge, imparted [to you] for your sankhya, is [also] for the Yoga; endowed with which knowledge you shall cast off the bondage of action, O son of Prtha ! Shri Purohit Swami 2.39 I have told thee the philosophy of Knowledge....

January 3, 2022 · 5 min · TheAum

BG: 1.39

Shloka कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् | कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||१-३९|| Transliteration kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39|| Translations Dr.S.Sankaranarayan 1.39. But, perceiving clearly the evil conseences ensuing from the ruin of the family, should we not have a sense to refrain from this sinful act [of fighting the war], O Janardana ? Shri Purohit Swami 1.39 Should not we, whose eyes are open, who consider it to be wrong to annihilate our house, turn away from so great a crime?...

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 039

Text: Rig Veda Book 1 Hymn 39 पर यद इत्था परावतः शोचिर न मानम अस्यथ | कस्य करत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः || सथिरा वः सन्त्व आयुधा पराणुदे वीळू उत परतिष्कभे | युष्माकम अस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः || परा ह यत सथिरं हथ नरो वर्तयथा गुरु | वि याथन वनिनः पर्थिव्या वय आशाः पर्वतानाम || नहि वः शत्रुर विविदे अधि दयवि न भूम्यां रिशादसः | युष्माकम अस्तु तविषी तना युजा रुद्रासो नू चिद आध्र्षे || पर वेपयन्ति पर्वतान वि विञ्चन्ति वनस्पतीन | परो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा || उपो रथेषु पर्षतीर अयुग्ध्वम परष्टिर वहति रोहितः | आ वो यामाय पर्थिवी चिद अश्रोद अबीभयन्त मानुषाः || आ वो मक्षू तनाय कं रुद्रा अवो वर्णीमहे | गन्ता नूनं नो ऽवसा यथा पुरेत्था कण्वाय बिभ्युषे || युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते | वि तं युयोत शवसा वय ओजसा वि युष्माकाभिर ऊतिभिः || असामि हि परयज्यवः कण्वं दद परचेतसः | असामिभिर्मरुत आ न ऊतिभिर्गन्ता वर्ष्तिं न विद्युतः || असाम्योजो बिभ्र्था सुदानवो....

4 min · TheAum

Rig Veda - Book 01 - Hymn 047

Text: Rig Veda Book 1 Hymn 47 अयं वां मधुमत्तमः सुतः सोम रताव्र्धा | तमश्विना पिबतं तिरोह्न्यं धत्तं रत्नानि दाशुशे || तरिवन्धुरेण तरिव्र्ता सुपेशसा रथेना यातमश्विना | कण्वासो वां बरह्म कर्ण्वन्त्यध्वरे तेषां सु शर्णुतं हवम || अश्विना मधुमत्तमं पातं सोमं रताव्र्धा | अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गछतम || तरिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम | कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना || याभिः कण्वमभिष्टिभिः परावतं युवमश्विना | ताभिः षवस्मानवतं शुभस पती पातं सोमं रताव्र्धा || सुदासे दस्रा वसु बिभ्रता रथे पर्क्षो वहतमश्विना | रयिं समुद्रादुत वा दिवस पर्यस्मे धत्तं पुरुस्प्र्हम || यन नासत्या परावति यद वा सथो अधि तुर्वशे | अतो रथेन सुव्र्ता न आ गतं साकं सूर्यस्य रश्मिभिः || अर्वाञ्चा वां सप्तयो....

3 min · TheAum

Rig Veda - Book 02 - Hymn 39

Text: Rig Veda Book 2 Hymn 39 गरावाणेव तदिदथं जरेथे गर्ध्रेव वर्क्षं निधिमन्तमछ | बरह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा || परातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे | मेने इव तन्वा शुम्भमाने दम्पतीव करतुविदा जनेषु || शर्ङगेव नः परथमा गन्तमर्वाक छफाविव जर्भुराणातरोभिः | चक्रवाकेव परति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा || नावेव नः पारयतं युगेव नभ्येव न उपधीव परधीव | शवानेव नो अरिषण्या तनूनां खर्गलेव विस्रसः पातमस्मान || वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक | हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अछ || ओष्ठाविव मध्वास्ने वदन्ता सतनाविव पिप्यतं जीवसेनः | नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे || हस्तेव शक्तिमभि सन्ददी नः कषामेव नः समजतं रजांसि | इमा गिरो अश्विना युष्मयन्तीः कष्णोत्रेणेव सवधितिं सं शिशीतम || एतानि वामश्विना वर्धनानि बरह्म सतोमं गर्त्समदासो अक्रन | तानि नरा जुजुषाणोप यातं बर्हद … ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 39

Text: Rig Veda Book 3 Hymn 39 इन्द्रं मतिर्ह्र्द आ वच्यमानाछा पतिं सतोमतष्टा जिगाति | या जाग्र्विर्विदथे शस्यमानेन्द्र यत ते जायते विद्धि तस्य || दिवश्चिदा पूर्व्या जायमाना वि जाग्र्विर्विदथे शस्यमाना | भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजापित्र्या धीः || यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा हयस्थात | वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता || नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः | इन्द्र एषां दरंहिता माहिनावानुद गोत्राणि सस्र्जे दंसनावान || सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन | सत्यं तदिन्द्रो दसभिर्दशग्भिः सूर्यं विवेदतमसि कषियन्तम || इन्द्रो मधु सम्भ्र्तमुस्रियायां पद्वद विवेद शफवन नमेगोः | गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान || जयोतिर्व्र्णीत तमसो विजानन्नारे सयाम दुरितादभीके | इमा गिरः सोमपाः सोमव्र्द्ध जुषस्वेन्द्र पुरुतमस्य कारोः || जयोतिर्यज्ञाय रोदसी अनु षयादारे सयाम दुरितस्य भूरेः | भूरि चिद धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत || शुनं हुवेम … ||...

3 min · TheAum

Rig Veda - Book 04 - Hymn 39

Text: Rig Veda Book 4 Hymn 39 आशुं दधिक्रां तम उ नु षटवाम दिवस पर्थिव्या उत चर्किराम | उछन्तीर माम उषसः सूदयन्त्व अति विश्वानि दुरितानि पर्षन || महश चर्कर्म्य अर्वतः करतुप्रा दधिक्राव्णः पुरुवारस्य वर्ष्णः | यम पूरुभ्यो दीदिवांसं नाग्निं ददथुर मित्रावरुणा ततुरिम || यो अश्वस्य दधिक्राव्णो अकारीत समिद्धे अग्ना उषसो वयुष्टौ | अनागसं तम अदितिः कर्णोतु स मित्रेण वरुणेना सजोषाः || दधिक्राव्ण इष ऊर्जो महो यद अमन्महि मरुतां नाम भद्रम | सवस्तये वरुणम मित्रम अग्निं हवामह इन्द्रं वज्रबाहुम || इन्द्रम इवेद उभये वि हवयन्त उदीराणा यज्ञम उपप्रयन्तः | दधिक्राम उ सूदनम मर्त्याय ददथुर मित्रावरुणा नो अश्वम || दधिक्राव्णो अकारिषं जिष्णोर अश्वस्य वाजिनः | सुरभि नो मुखा करत पर ण आयूंषि तारिषत ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 39

Text: Rig Veda Book 5 Hymn 39 यद इन्द्र चित्र मेहनास्ति तवादातम अद्रिवः | राधस तन नो विदद्वस उभयाहस्त्य आ भर || यन मन्यसे वरेण्यम इन्द्र दयुक्षं तद आ भर | विद्याम तस्य ते वयम अकूपारस्य दावने || यत ते दित्सु परराध्यम मनो अस्ति शरुतम बर्हत | तेन दर्ळ्हा चिद अद्रिव आ वाजं दर्षि सातये || मंहिष्ठं वो मघोनां राजानं चर्षणीनाम | इन्द्रम उप परशस्तये पूर्वीभिर जुजुषे गिरः || अस्मा इत काव्यं वच उक्थम इन्द्राय शंस्यम | तस्मा उ बरह्मवाहसे गिरो वर्धन्त्य अत्रयो गिरः शुम्भन्त्य अत्रयः ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 39

Text: Rig Veda Book 6 Hymn 39 मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः | अपा नस्तस्य सचनस्य देवेषो युवस्व गर्णते गोग्राः || अयमुशानः पर्यद्रिमुस्र रतधीतिभिर्र्तयुग युजानः | रुजदरुग्णं वि वलस्य सानुं पणीन्र्वचोभिरभि योधदिन्द्रः || अयं दयोतयदद्युतो वयक्तून दोषा वस्तोः शरद इन्दुरिन्द्र | इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार || अयं रोचयदरुचो रुचानो.अयं वासयद वय रतेन पूर्वीः | अयमीयत रतयुग्भिरश्वैः सवर्विदा नाभिना चर्षणिप्राः || नू गर्णानो गर्णते परत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः | अप ओषधीरविषा वनानि गा अर्वतो नॄन रचसे रिरीहि ||...

2 min · TheAum