Rig Veda - Book 10 - Hymn 34

Text: Rig Veda Book 10 Hymn 34 परावेपा मा बर्हतो मादयन्ति परवातेजा इरिणे वर्व्र्तानाः | सोमस्येव मौजवतस्य भक्षो विभीदको जाग्र्विर्मह्यमछान || न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत | अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम || दवेष्टि शवश्रूरप जाया रुणद्धि न नाथितो विन्दतेमर्डितारम | अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामिकितवस्य भोगम || अन्ये जायां परि मर्शन्त्यस्य यस्याग्र्धद वेदने वाज्यक्षः | पिता मता भरातर एनमाहुर्न जानीमो नयताबद्धमेतम || यदादीध्ये न दविषाण्येभिः परायद्भ्यो.अव हीयेसखिभ्यः | नयुप्ताश्च बभ्रवो वाचमक्रतनेमीदेषां निष्क्र्तं जारिणीव || सभामेति कितवः पर्छमानो जेष्यामीति तन्वाशूशुजानः | अक्षासो अस्य वि तिरन्ति कामं परतिदीव्नेदधत आ कर्तानि || अक्षास इदनकुशिनो नितोदिनो निक्र्त्वानस्तपनास्तापयिष्णवः | कुमारदेष्णा जयतः पुनर्हणो मध्वासम्प्र्क्ताः कितवस्य बर्हणा || तरिपञ्चाशः करीळति वरात एषां देव इव सवितासत्यधर्मा | उग्रस्य चिन मन्यवे ना नमन्ते राजा चिदेभ्योनम इत कर्णोति || नीचा वर्तन्त उपरि सफुरन्त्यहस्तासो हस्तवन्तं सहन्ते | दिव्या अङगारा इरिणे नयुप्ताः शीताः सन्तो हर्दयंनिर्दहन्ति || जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कवस्वित | रणावा बिभ्यद धनमिछमानो....

5 min · TheAum

BG: 18.35

Shloka यया स्वप्नं भयं शोकं विषादं मदमेव च | न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||१८-३५|| Transliteration yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca . na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35|| Translations Dr.S.Sankaranarayan 18.35. The content, whery a foolish man does not give up his sleep, fear, grief, despondency and also arrogancethat content is deemed to be of the Tamas (Strand). Shri Purohit Swami 18.35 And that which clings perversely to false idealism, fear, grief, despair and vanity is the product of Ignorance....

January 3, 2022 · 3 min · TheAum

BG: 13.35

Shloka क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा | भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||१३-३५|| Transliteration kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35|| Translations Dr.S.Sankaranarayan 13.35. Those who thus understand, with the knowledge-eye, the inner Soul of the Field and the Field-sensitizer and also the deliverance from the Material Cause of the elements-they attain the Supreme. Shri Purohit Swami 13.35 Those who with the eyes of wisdom thus see the difference between Matter and Spirit, and know how to liberate Life from the Law of Nature, they attain the Supreme....

January 3, 2022 · 5 min · TheAum

BG: 11.35

Shloka सञ्जय उवाच | एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी | नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ||११-३५|| Transliteration sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35|| Translations Dr.S.Sankaranarayan 11.35. Sanjaya said On hearing this speach of Kesava, the crowned-prince (Arjuna) had his palms folded; and trembling he protstrated himself to Krsna; and stammering, and being very much afraid and bowing down, he spoke to Him again....

January 3, 2022 · 4 min · TheAum

BG: 10.35

Shloka बृहत्साम तथा साम्नां गायत्री छन्दसामहम् | मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||१०-३५|| Transliteration bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham . māsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35|| Translations Dr.S.Sankaranarayan 10.35. Likewise, of the modes of singing [of the hymns], I am the Brhatsaman; of the metres, I am the Gayatri; of the months, I am the Margasirsa; of the seasons, I am the season abounding with flowers. Shri Purohit Swami 10.35 Of hymns I am Brihatsama, of metres I am Garatri, among the months I am Margasheersha (December), and I am the Spring among seasons....

January 3, 2022 · 2 min · TheAum

BG: 6.35

Shloka श्रीभगवानुवाच | असंशयं महाबाहो मनो दुर्निग्रहं चलम् | अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||६-३५|| Transliteration śrībhagavānuvāca . asaṃśayaṃ mahābāho mano durnigrahaṃ calam . abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ||6-35|| Translations Dr.S.Sankaranarayan 6.35. The Bhagavat said O mighty-armed ! No doubt, the mind is unsteady and is hard to control. But it is controlled by practice and through an attitude of desirelessness, O son of Kunti ! Shri Purohit Swami 6....

January 3, 2022 · 4 min · TheAum

BG: 4.35

Shloka यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव | येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि (var अशेषाणि) ||४-३५|| Transliteration yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava . yena bhūtānyaśeṣāṇi drakṣyasyātmanyatho mayi ||4-35|| Translations Dr.S.Sankaranarayan 4.35. By knowing which you shall not get deluded once again in this manner, O son of Pandu; and by which means you shall see all beings without exception in [your] Self i.e., in Me. Shri Purohit Swami 4.35 Having known That, thou shalt never again be confounded; and, O Arjuna, by the power of that wisdom, thou shalt see all these people as if they were thine own Self, and therefore as Me....

January 3, 2022 · 5 min · TheAum

BG: 3.35

Shloka श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् | स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३-३५|| Transliteration śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt . svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3-35|| Translations Dr.S.Sankaranarayan 3.35. Better is one’s own duty, [though] it lacks in merit, than the well-performed duty of another; better is the ruin in one’s own duty than the good fortune from another’s duty. Shri Purohit Swami 3.35 It is better to do thine own duty, however lacking in merit, than to do that of another, even though efficiently....

January 3, 2022 · 4 min · TheAum

BG: 2.35

Shloka भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||२-३५|| Transliteration bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ . yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35|| Translations Dr.S.Sankaranarayan 2.35. The mighty charioteers will think of you as having withdrawn from the battle out of fear : having been highly regarded by these men, you shall be viewed lightly. Shri Purohit Swami 2.35 Great generals will think that thou hast fled from the battlefield through cowardice; though once honoured thou wilt seem despicable....

January 3, 2022 · 3 min · TheAum

BG: 1.35

Shloka एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन | अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||१-३५|| Transliteration etānna hantumicchāmi ghnato.api madhusūdana . api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35|| Translations Dr.S.Sankaranarayan 1.35. By slaying Dhrtarastra’s sons what joy would be to go us, O Janardana? Shri Purohit Swami 1.35 I would not kill them, even for three worlds; why then for this poor earth? It matters not if I myself am killed. Sri Abhinav Gupta 1....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 043

Text: Rig Veda Book 1 Hymn 43 कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे | वोचेम शन्तमं हर्दे || यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे | यथा तोकाय रुद्रियम || यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति | यथा विश्वे सजोषसः || गाथपतिं मेधपतिं रुद्रं जलाषभेषजम | तच्छंयोः सुम्नमीमहे || यः शुक्र इव सूर्यो हिरण्यमिव रोचते | शरेष्ठो देवानां वसुः || शं नः करत्यर्वते सुगं मेषाय मेष्ये | नर्भ्यो नारिभ्यो गवे || अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम | महि शरवस्तुविन्र्म्णम || मा नः सोमपरिबाधो मारातयो जुहुरन्त | आ न इन्दो वाजे भज || यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य | मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||...

2 min · TheAum

Rig Veda - Book 02 - Hymn 35

Text: Rig Veda Book 2 Hymn 35 उपेमस्र्क्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे | अपां नपादाशुहेमा कुवित स सुपेशसस करति जोषिषद धि || इमं सवस्मै हर्द आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत | अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान || समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पर्णन्ति | तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः || तमस्मेरा युवतयो युवानं मर्म्र्ज्यमानाः परि यन्त्यापः | स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घर्तनिर्णिगप्सु || अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम | कर्ता इवोप हि परसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम || अश्वस्यात्र जनिमास्य च सवर्द्रुहो रिषः सम्प्र्चः पाहिसूरीन | आमासु पूर्षु परो अप्रम्र्ष्यं नारातयो वि नशन नान्र्तानि || सव आ दमे सुदुघा यस्य धेनुः सवधां पीपाय सुभ्वन्नमत्ति | सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति || यो अप्स्वा सुचिना दैव्येन रतावाजस्र उर्विया विभाति | वया इदन्या भुवनान्यस्य पर जायन्ते वीरुधश्च परजाभिः || अपां नपादा हयस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः | तस्य जयेष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः || हिरण्यरूपः स हिरण्यसन्द्र्गपां नपात सेदु हिरण्यवर्णः | हिरण्ययात परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै || तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम | यमिन्धते युवतयः समित्था हिरण्यवर्णं घर्तमन्नमस्य || अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः | सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द रग्भिः || स ईं वर्षाजनयत तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति | सो अपां नपादनभिम्लातवर्णो....

5 min · TheAum

Rig Veda - Book 03 - Hymn 35

Text: Rig Veda Book 3 Hymn 35 तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछ | पिबास्यन्धो अभिस्र्ष्टो अस्मे इन्द्र सवाहा ररिमाते मदाय || उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि | दरवद यथा सम्भ्र्तं विश्वतश्चिदुपेमं यज्ञमावहात इन्द्रम || उपो नयस्व वर्षणा तपुष्पोतेमव तवं वर्षभ सवधावः | गरसेतामश्वा वि मुचेह शोणा दिवे-दिवे सद्र्शीरद्धिधानाः || बरह्मणा ते बरह्मयुजा युनज्मि हरी सखाया सधमाद आशू | सथिरं रथं सुखमिन्द्राधितिष्ठन परजानन विद्वानुप याहि सोमम || मा ते हरी वर्षणा वीतप्र्ष्ठा नि रीरमन यजमानासो अन्ये | अत्यायाहि शश्वतो वयं ते....

4 min · TheAum

Rig Veda - Book 04 - Hymn 35

Text: Rig Veda Book 4 Hymn 35 इहोप यात शवसो नपातः सौधन्वना रभवो माप भूत | अस्मिन हि वः सवने रत्नधेयं गमन्त्व इन्द्रम अनु वो मदासः || आगन्न रभूणाम इह रत्नधेयम अभूत सोमस्य सुषुतस्य पीतिः | सुक्र्त्यया यत सवपस्यया चं एकं विचक्र चमसं चतुर्धा || वय अक्र्णोत चमसं चतुर्धा सखे वि शिक्षेत्य अब्रवीत | अथैत वाजा अम्र्तस्य पन्थां गणं देवानाम रभवः सुहस्ताः || किम्मयः सविच चमस एष आस यं काव्येन चतुरो विचक्र | अथा सुनुध्वं सवनम मदाय पात रभवो मधुनः सोम्यस्य || शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम | शच्या हरी धनुतराव अतष्टेन्द्रवाहाव रभवो वाजरत्नाः || यो वः सुनोत्य अभिपित्वे अह्नां तीव्रं वाजासः सवनम मदाय | तस्मै रयिम रभवः सर्ववीरम आ तक्षत वर्षणो मन्दसानाः || परातः सुतम अपिबो हर्यश्व माध्यंदिनं सवनं केवलं ते | सम रभुभिः पिबस्व रत्नधेभिः सखींर यां इन्द्र चक्र्षे सुक्र्त्या || ये देवासो अभवता सुक्र्त्या शयेना इवेद अधि दिवि निषेद | ते रत्नं धात शवसो नपातः सौधन्वना अभवताम्र्तासः || यत तर्तीयं सवनं रत्नधेयम अक्र्णुध्वं सवपस्या सुहस्ताः | तद रभवः परिषिक्तं व एतत सम मदेभिर इन्द्रियेभिः पिबध्वम ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 35

Text: Rig Veda Book 5 Hymn 35 यस ते साधिष्ठो ऽवस इन्द्र करतुष टम आ भर | अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम || यद इन्द्र ते चतस्रो यच छूर सन्ति तिस्रः | यद वा पञ्च कषितीनाम अवस तत सु न आ भर || आ ते ऽवो वरेण्यं वर्षन्तमस्य हूमहे | वर्षजूतिर हि जज्ञिष आभूभिर इन्द्र तुर्वणिः || वर्षा हय असि राधसे जज्ञिषे वर्ष्णि ते शवः | सवक्षत्रं ते धर्षन मनः सत्राहम इन्द्र पौंस्यम || तवं तम इन्द्र मर्त्यम अमित्रयन्तम अद्रिवः | सर्वरथा शतक्रतो नि याहि शवसस पते || तवाम इद वर्त्रहन्तम जनासो वर्क्तबर्हिषः | उग्रम पूर्वीषु पूर्व्यं हवन्ते वाजसातये || अस्माकम इन्द्र दुष्टरम पुरोयावानम आजिषु | सयावानं धने-धने वाजयन्तम अवा रथम || अस्माकम इन्द्रेहि नो रथम अवा पुरंध्या | वयं शविष्ठ वार्यं दिवि शरवो दधीमहि दिवि सतोमम मनामहे ||...

3 min · TheAum