Rig Veda - Book 05 - Hymn 32

Text: Rig Veda Book 5 Hymn 32 अदर्दर उत्सम अस्र्जो वि खानि तवम अर्णवान बद्बधानां अरम्णाः | महान्तम इन्द्र पर्वतं वि यद वः सर्जो वि धारा अव दानवं हन || तवम उत्सां रतुभिर बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन | अहिं चिद उग्र परयुतं शयानं जघन्वां इन्द्र तविषीम अधत्थाः || तयस्य चिन महतो निर मर्गस्य वधर जघान तविषीभिर इन्द्रः | य एक इद अप्रतिर मन्यमान आद अस्माद अन्यो अजनिष्ट तव्यान || तयं चिद एषां सवधया मदन्तम मिहो नपातं सुव्र्धं तमोगाम | वर्षप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम || तयं चिद अस्य करतुभिर निषत्तम अमर्मणो विदद इद अस्य मर्म | यद ईं सुक्षत्र परभ्र्ता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः || तयं चिद इत्था कत्पयं शयानम असूर्ये तमसि वाव्र्धानम | तं चिन मन्दानो वर्षभः सुतस्योच्चैर इन्द्रो अपगूर्या जघान || उद यद इन्द्रो महते दानवाय वधर यमिष्ट सहो अप्रतीतम | यद ईं वज्रस्य परभ्र्तौ ददाभ विश्वस्य जन्तोर अधमं चकार || तयं चिद अर्णम मधुपं शयानम असिन्वं वव्रम मह्य आदद उग्रः | अपादम अत्रम महता वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचम || को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः | इमे चिद अस्य जरयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते || नय अस्मै देवी सवधितिर जिहीत इन्द्राय गातुर उशतीव येमे | सं यद ओजो युवते विश्वम आभिर अनु सवधाव्ने कषितयो नमन्त || एकं नु तवा सत्पतिम पाञ्चजन्यं जातं शर्णोमि यशसं जनेषु | तम मे जग्र्भ्र आशसो नविष्ठं दोषा वस्तोर हवमानास इन्द्रम || एवा हि तवाम रतुथा यातयन्तम मघा विप्रेभ्यो ददतं शर्णोमि | किं ते बरह्माणो गर्हते सखायो ये तवाया निदधुः कामम इन्द्र ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 32

Text: Rig Veda Book 6 Hymn 32 अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय | विरप्शिने वज्रिणे शन्तमानि वचांस्यासा सथविराय तक्षम || स मातरा सूर्येणा कवीनामवासयद रुजदद्रिं गर्णानः | सवाधीभिर्र्क्वभिर्वावशान उदुस्रियाणामस्र्जन निदानम || स वह्निभिर्र्क्वभिर्गोषु शश्वन मितज्ञुभिः पुरुक्र्त्वा जिगाय | पुरः पुरोहा सखिभिः सखीयन दर्ळ्हा रुरोज कविभिः कविः सन || स नीव्याभिर्जरितारमछा महो वाजेभिर्महद्भिश्च शुष्मैः | पुरुवीराभिर्व्र्षभ कषितीनामा गिर्वणः सुविताय पर याहि || स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट | इत्था सर्जाना अनपाव्र्दर्थं दिवे-दिवे विविषुरप्रम्र्ष्यम ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 32

Text: Rig Veda Book 7 Hymn 32 मो षु तवा वाघतश्चनारे अस्मन नि रीरमन | आरात्ताच्चित सधमादं न आ गहीह वा सन्नुप शरुधि || इमे हि ते बरह्मक्र्तः सुते सचा मधौ न मक्ष आसते | इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः || रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे || इम इन्द्राय सुन्विरे सोमासो दध्याशिरः | ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ || शरवच्छ्रुत्कर्ण ईयते वसूनां नू चिन नो मर्धिषद गिरः | सद्यश्चिद यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनत || स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिः | यस्ते गभीरा सवनानि वर्त्रहन सुनोत्या च धावति || भवा वरूथं मघवन मघोनां यत समजासि शर्धतः | वि तवाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम || सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे | पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णते मयः || मा सरेधत सोमिनो दक्षता महे कर्णुध्वं राय आतुजे | तरणिरिज्जयति कषेति पुष्यति न देवासः कवत्नवे || नकिः सुदासो रथं पर्यास न रीरमत | इन्द्रो यस्याविता यस्य मरुतो गमत स गोमति वरजे || गमद वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमविता भुवः | अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम || उदिन नयस्य रिच्यते....

8 min · TheAum

Rig Veda - Book 08 - Hymn 32

Text: Rig Veda Book 8 Hymn 32 पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया | मदे सोमस्य वोचत || यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम | वधीदुग्रो रिणन्नपः || नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर | कर्षे तदिन्द्र पौंस्यम || परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि | हुवेसुशिप्रमूतये || स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः | पुरं नशूर दर्षसि || यदि मे रारणः सुत उक्थे वा दधसे चनः | आरादुपस्वधा गहि || वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः | तवं नो जिन्व सोमपाः || उत नः पितुमा भर संरराणो अविक्षितम | मघवन भूरि ते वसु || उत नो गोमतस कर्धि हिरण्यवतो अश्विनः | इळाभिः सं रभेमहि || बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये | साधु कर्ण्वन्तमवसे || यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा | जरित्र्भ्यः पुरूवसुः || स नः शक्रश्चिदा शकद दानवानन्तराभरः | इन्द्रोविश्वाभिरूतिभिः || यो रायो....

6 min · TheAum

Rig Veda - Book 09 - Hymn 32

Text: Rig Veda Book 9 Hymn 32 पर सोमासो मदच्युतः शरवसे नो मघोनः | सुता विदथे अक्रमुः || आदीं तरितस्य योषणो हरिं हिन्वन्त्यद्रिभिः | इन्दुमिन्द्राय पीतये || आदीं हंसो यथा गणं विश्वस्यावीवशन मतिम | अत्योन गोभिरज्यते || उभे सोमावचाकशन मर्गो न तक्तो अर्षसि | सीदन्न्र्तस्य योनिमा || अभि गावो अनूषत योषा जारमिव परियम | अगन्नाजिं यथा हितम || अस्मे धेहि दयुमद यशो मघवद्भ्यश्च मह्यं च | सनिं मेधामुत शरवः ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 32

Text: Rig Veda Book 10 Hymn 32 पर सु गमन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु परसीदतः | अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति || वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत | ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः || तदिन मे छन्त्सत वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति | जाया पतिं वहति वग्नुना सुमत पुंसैद भद्रो वहतुः परिष्क्र्तः || तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः | माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः || पर वो....

3 min · TheAum

BG: 18.33

Shloka धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः | योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३|| Transliteration dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ . yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ||18-33|| Translations Dr.S.Sankaranarayan 18.33. The unfailing content because of which one restrains, with Yoga, the activities of mind, the living breath and the senses-that content is considered to be of the Sattva (Strand). Shri Purohit Swami 18.33 The conviction and steady concentration by which the mind, the vitality and the senses are controlled - O Arjuna!...

January 3, 2022 · 3 min · TheAum

BG: 13.33

Shloka यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||१३-३३|| Transliteration yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33|| Translations Dr.S.Sankaranarayan 13.33. Just as the all-pervading Ether is not stained because of its subtleness, in the same fashion the Self, abiding in the body everywhere, is not stained. Shri Purohit Swami 13.33 As space, though present everywhere, remains by reason of its subtlety unaffected, so the Self, though present in all forms, retains its purity unalloyed....

January 3, 2022 · 2 min · TheAum

BG: 11.33

Shloka तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् | मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ||११-३३|| Transliteration tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham . mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin ||11-33|| Translations Dr.S.Sankaranarayan 11.33. Therefore, stand up, win glory, and vanishing foes, enjoy the rich kingdom; these [foes] have already been killed by Myself; [hence] be a mere token cause [in their destruction], O ambidextrous archer !...

January 3, 2022 · 3 min · TheAum

BG: 10.33

Shloka अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च | अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३|| Transliteration akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33|| Translations Dr.S.Sankaranarayan 10.33. Of the syllables, I am A; of the compounds, the Dvandva; none but Me, is the immortal Time; I am the dispenser [of fruits actions] facing on all sides. Shri Purohit Swami 10.33 Of letters I am A; I am the copulative in compound words; I am Time inexhaustible; and I am the all-pervading Preserver....

January 3, 2022 · 3 min · TheAum

BG: 9.33

Shloka किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा | अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||९-३३|| Transliteration kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33|| Translations Dr.S.Sankaranarayan 9.33. Certainly it should be so in the case of the pious men of the priestly class and of the devoted royal seers. Having come to (i.e., being born in) this transient and joyless world, you should be devoted to Me. Shri Purohit Swami 9....

January 3, 2022 · 3 min · TheAum

BG: 6.33

Shloka अर्जुन उवाच | योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन | एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ||६-३३|| Transliteration arjuna uvāca . yo.ayaṃ yogastvayā proktaḥ sāmyena madhusūdana . etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ||6-33|| Translations Dr.S.Sankaranarayan 6.33. Arjuna said This Yoga of eal-mindedness which has been spoken of by You, O slayer of Mandhu, I do not find [any] proper foundation for it, because of the unsteadiness of the mind. Shri Purohit Swami 6....

January 3, 2022 · 3 min · TheAum

BG: 4.33

Shloka श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप | सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||४-३३|| Transliteration śreyāndravyamayādyajñājjñānayajñaḥ parantapa . sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||4-33|| Translations Dr.S.Sankaranarayan Dr.S.Sankaranarayan did not comment on this sloka Shri Purohit Swami Shri Purohit Swami did not comment on this sloka Sri Abhinav Gupta Sri Abhinavgupta did not comment on this sloka Sri Ramanuja Sri Ramanuja did not comment on this sloka Sri Shankaracharya Sri Shankaracharya did not comment on this sloka...

January 3, 2022 · 2 min · TheAum

BG: 3.33

Shloka सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि | प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३-३३|| Transliteration sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi . prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||3-33|| Translations Dr.S.Sankaranarayan 3.33. Even a man of knowledge acts in conformity to his own Prakrti, the elements go [back] to the Prakrti; [and] what will the restraint avail ? Shri Purohit Swami 3.33 Even the wise man acts in character with his nature; indeed, all creatures act according to their natures....

January 3, 2022 · 3 min · TheAum

BG: 2.33

Shloka अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि | ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||२-३३|| Transliteration atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi . tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33|| Translations Dr.S.Sankaranarayan 2.33. On the other hand, if you will not fight this righteous war then you shall incur the sin by avoiding your own duty and fame. Shri Purohit Swami 2.33 Refuse to fight in this righteous cause, and thou wilt be a traitor, lost to fame, incurring only sin....

January 3, 2022 · 2 min · TheAum