Rig Veda - Book 05 - Hymn 32
Text: Rig Veda Book 5 Hymn 32 अदर्दर उत्सम अस्र्जो वि खानि तवम अर्णवान बद्बधानां अरम्णाः | महान्तम इन्द्र पर्वतं वि यद वः सर्जो वि धारा अव दानवं हन || तवम उत्सां रतुभिर बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन | अहिं चिद उग्र परयुतं शयानं जघन्वां इन्द्र तविषीम अधत्थाः || तयस्य चिन महतो निर मर्गस्य वधर जघान तविषीभिर इन्द्रः | य एक इद अप्रतिर मन्यमान आद अस्माद अन्यो अजनिष्ट तव्यान || तयं चिद एषां सवधया मदन्तम मिहो नपातं सुव्र्धं तमोगाम | वर्षप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम || तयं चिद अस्य करतुभिर निषत्तम अमर्मणो विदद इद अस्य मर्म | यद ईं सुक्षत्र परभ्र्ता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः || तयं चिद इत्था कत्पयं शयानम असूर्ये तमसि वाव्र्धानम | तं चिन मन्दानो वर्षभः सुतस्योच्चैर इन्द्रो अपगूर्या जघान || उद यद इन्द्रो महते दानवाय वधर यमिष्ट सहो अप्रतीतम | यद ईं वज्रस्य परभ्र्तौ ददाभ विश्वस्य जन्तोर अधमं चकार || तयं चिद अर्णम मधुपं शयानम असिन्वं वव्रम मह्य आदद उग्रः | अपादम अत्रम महता वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचम || को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः | इमे चिद अस्य जरयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते || नय अस्मै देवी सवधितिर जिहीत इन्द्राय गातुर उशतीव येमे | सं यद ओजो युवते विश्वम आभिर अनु सवधाव्ने कषितयो नमन्त || एकं नु तवा सत्पतिम पाञ्चजन्यं जातं शर्णोमि यशसं जनेषु | तम मे जग्र्भ्र आशसो नविष्ठं दोषा वस्तोर हवमानास इन्द्रम || एवा हि तवाम रतुथा यातयन्तम मघा विप्रेभ्यो ददतं शर्णोमि | किं ते बरह्माणो गर्हते सखायो ये तवाया निदधुः कामम इन्द्र ||...