Rig Veda - Book 10 - Hymn 31
Text: Rig Veda Book 10 Hymn 31 आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रः | तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिता सयाम || परि चिन मर्तो दरविणं ममन्याद रतस्य पथा नमसाविवासेत | अत सवेन करतुना सं वदेत शरेयांसन्दक्षं मनसा जग्र्भ्यात || अधायि धीतिरसस्र्ग्रमंशास्तीर्थे न दस्ममुपयन्त्युमाः | अभ्यानश्म सुवितस्य शूषं नवेदसोम्र्तानामभूम || नित्यश्चाकन्यात सवपतिर्दामूना यस्मा उ देवः सवितजजान | भगो वा गोभिरर्यमेमनज्यात सो अस्मै चरुश्छदयदुत सयात || इयं सा भूया उषसामिव कष यद ध कषुमन्तःशवसा समायन | अस्य सतुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः || अस्येदेषा सुमतिः पप्रथानाभवत पूर्व्या भुमनागौः | अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः || किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः | सन्तस्थाने अजरे इतूती अहानि पूर्वीरुषसो जरन्त || नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्ति | तवदं पवित्रं कर्णुत सवधावान यदींसूर्यं न हरितो वहन्ति || सतेगो न कषामत्येति पर्थ्वीं मिहं न वातो वि हवाति भूम | मित्रो यत्र वरुणो अज्यमानो....