Rig Veda - Book 10 - Hymn 31

Text: Rig Veda Book 10 Hymn 31 आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रः | तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिता सयाम || परि चिन मर्तो दरविणं ममन्याद रतस्य पथा नमसाविवासेत | अत सवेन करतुना सं वदेत शरेयांसन्दक्षं मनसा जग्र्भ्यात || अधायि धीतिरसस्र्ग्रमंशास्तीर्थे न दस्ममुपयन्त्युमाः | अभ्यानश्म सुवितस्य शूषं नवेदसोम्र्तानामभूम || नित्यश्चाकन्यात सवपतिर्दामूना यस्मा उ देवः सवितजजान | भगो वा गोभिरर्यमेमनज्यात सो अस्मै चरुश्छदयदुत सयात || इयं सा भूया उषसामिव कष यद ध कषुमन्तःशवसा समायन | अस्य सतुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः || अस्येदेषा सुमतिः पप्रथानाभवत पूर्व्या भुमनागौः | अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः || किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः | सन्तस्थाने अजरे इतूती अहानि पूर्वीरुषसो जरन्त || नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्ति | तवदं पवित्रं कर्णुत सवधावान यदींसूर्यं न हरितो वहन्ति || सतेगो न कषामत्येति पर्थ्वीं मिहं न वातो वि हवाति भूम | मित्रो यत्र वरुणो अज्यमानो....

4 min · TheAum

BG: 18.32

Shloka अधर्मं धर्ममिति या मन्यते तमसावृता | सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||१८-३२|| Transliteration adharmaṃ dharmamiti yā manyate tamasāvṛtā . sarvārthānviparītāṃśca buddhiḥ sā pārtha tāmasī ||18-32|| Translations Dr.S.Sankaranarayan 18.32. The intellect which, containing darkness (ignorance), conceives the unrighteous one as righteous and all things topsy-turvy-that intellect is deemed to be of the Tamas (Strand). Shri Purohit Swami 18.32 And that which, shrouded in Ignorance, thinks wrong right, and sees everything perversely, O Arjuna, that intellect is ruled by Darkness....

January 3, 2022 · 2 min · TheAum

BG: 13.32

Shloka अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः | शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||१३-३२|| Transliteration anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32|| Translations Dr.S.Sankaranarayan 13.32. Because This is beginningless, and because This has no alities, this Supreme Self is changeless and It neither acts, nor gets stained [by actions], even-though It dwells in the body, O son of Kunti ! Shri Purohit Swami 13.32 The Supreme Spirit, O Prince, is without beginning, without Qualities and Imperishable, and though it be within the body, yet It does not act, nor is It affected by action....

January 3, 2022 · 6 min · TheAum

BG: 11.32

Shloka श्रीभगवानुवाच | कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः | ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ||११-३२|| Transliteration śrībhagavānuvāca . kālo.asmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ . ṛte.api tvāṃ na bhaviṣyanti sarve ye.avasthitāḥ pratyanīkeṣu yodhāḥ ||11-32|| Translations Dr.S.Sankaranarayan 11.32. The Bhagavat said I am the Time, the world-destroyer, engaged here in withdrawing the worlds that are overgrown; even without you (your fighting) all the warriors, standing in the rival armies, would cease to be....

January 3, 2022 · 3 min · TheAum

BG: 10.32

Shloka सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन | अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||१०-३२|| Transliteration sargāṇāmādirantaśca madhyaṃ caivāhamarjuna . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32|| Translations Dr.S.Sankaranarayan 10.32. Of the creations, I am the beginning, the end and also the middle, O Arjuna ! Of the sciences, [I am] the science of the Self; of arguers, I am the argument. Shri Purohit Swami 10.32 I am the Beginning, the Middle and the End in creation; among sciences, I am the science of Spirituality; I am the Discussion among disputants....

January 3, 2022 · 4 min · TheAum

BG: 9.32

Shloka मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः | स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||९-३२|| Transliteration māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32|| Translations Dr.S.Sankaranarayan 9.32. O son of Prtha, even those who are of sinful birth, [besides] women, men of working class, and the members of the fourth caste-even they, having taken refuge in Me, attain the highest goal. Shri Purohit Swami 9....

January 3, 2022 · 4 min · TheAum

BG: 6.32

Shloka आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन | सुखं वा यदि वा दुःखं स योगी परमो मतः ||६-३२|| Transliteration ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32|| Translations Dr.S.Sankaranarayan 6.32. Whosoever finds pleasure or pain eally in all as in the case of himself-that person is considered to be a great man of Yoga, O Arjuna ! Shri Purohit Swami 6.32 O Arjuna! He is the perfect saint who, taught by the likeness within himself, sees the same Self everywhere, whether the outer form be pleasurable or painful....

January 3, 2022 · 4 min · TheAum

BG: 4.32

Shloka एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे | कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ||४-३२|| Transliteration evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe . karmajānviddhi tānsarvānevaṃ jñātvā vimokṣyase ||4-32|| Translations Dr.S.Sankaranarayan 4.32. Thus, sacrifices of many varieties have been elaborated in the mouth of the Brahman. Know them all as having sprung from actions. By knowing thus you shall be liberated. Shri Purohit Swami 4.32 In this way other sacrifices too may be undergone for the Spirit’s sake....

January 3, 2022 · 4 min · TheAum

BG: 3.32

Shloka ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् | सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||३-३२|| Transliteration ye tvetadabhyasūyanto nānutiṣṭhanti me matam . sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ ||3-32|| Translations Dr.S.Sankaranarayan 3.32. But those who, finding fault, do not follow this doctrine of Mine-be sure that these men to be highly deluded in all [branches of] knowledge and to be lost and brainless. Shri Purohit Swami 3.32 But they who ridicule My word and do not keep it, are ignorant, devoid of wisdom and blind....

January 3, 2022 · 4 min · TheAum

BG: 2.32

Shloka यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् | सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२-३२|| Transliteration yadṛcchayā copapannaṃ svargadvāramapāvṛtam . sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32|| Translations Dr.S.Sankaranarayan 2.32. O son of Prtha ! By good fortune, Ksatriyas, desirous of happiness, get a war of this type [to fight], which has come on its own accord and which is an open door to the heaven. Shri Purohit Swami 2.32 Blessed are the soldiers who find their opportunity....

January 3, 2022 · 3 min · TheAum

BG: 1.32

Shloka न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च | किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||१-३२|| Transliteration na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca . kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32|| Translations Dr.S.Sankaranarayan 1.32. For whose sake we seek kingdom, [its] pleasures and happiness, the very same persons stand arrayed to fight, giving up their life and wealth. Shri Purohit Swami 1.32 Ah my Lord!...

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 040

Text: Rig Veda Book 1 Hymn 40 उत तिष्ठ बरह्मणस पते देवयन्तस्त्वेमहे | उप पर यन्तु मरुतः सुदानव इन्द्र पराशूर्भवा सचा || तवामिद धि सहसस पुत्र मर्त्य उपब्रूते धने हिते | सुवीर्यं मरुत आ सवश्व्यं दधीत यो व आचके || परैतु बरह्मणस पतिः पर देव्येतु सून्र्ता | अछा वीरंनर्यं पङकतिराधसं देवा यज्ञं नयन्तु नः || यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति शरवः | तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम || पर नूनं बरह्मणस पतिर्मन्त्रं वदत्युक्थ्यम | यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे || तमिद वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम | इमां च वाचं परतिहर्यथा नरो विश्वेद वामा वो अश्नवत || को देवयन्तमश्नवज्जनं को वर्क्तबर्हिषम | पर-पर दाश्वान पस्त्याभिरस्थितान्तर्वावत कषयं दधे || उप कष्स्त्रं पर्ञ्चीत हन्ति राजभिर्भये चित सुक्षितिं दधे | नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ||...

3 min · TheAum

Rig Veda - Book 02 - Hymn 32

Text: Rig Veda Book 2 Hymn 32 अस्य मे दयावाप्र्थिवी रतायतो भूतमवित्री वचसः सिषासतः | ययोरायः परतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे || मा नो गुह्या रिप आयोरहन दभन मा न आभ्यो रीरधो दुछुनाभ्यः | मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत तवेमहे || अहेळता मनसा शरुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम | पद्याभिराशुं वचसा च वाजिनं तवां हिनोमि पुरुहूत विश्वहा || राकामहं सुहवां सुष्टुती हुवे शर्णोतु नः सुभगा बोधतु तमना | सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं सतदायमुक्थ्यम || यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि | ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा || सिनीवालि पर्थुष्टुके या देवानामसि सवसा | जुषस्व हव्यमाहुतं परजां देवि दिदिड्ढि नः || या सुबाहुः सवङगुरिः सुषूमा बहुसूवरी | तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन || या गुङगूर्या सिनीवाली या राका या सरस्वती | इन्द्राणीमह्व ऊतये वरुणानीं सवस्तये ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 32

Text: Rig Veda Book 3 Hymn 32 इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत ते | परप्रुथ्या शिप्रे मघवन्न्र्जीषिन विमुच्या हरी इहमादयस्व || गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय | बरह्मक्र्ता मारुतेना गणेन सजोषा रुद्रैस्त्र्पदाव्र्षस्व || ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः | माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र || त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन | येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म || मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय | स आ वव्र्त्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि || तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ | शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम || यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम | यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते || इन्द्रस्य कर्म सुक्र्ता पुरूणि वरतानि देवा न मिनन्ति विश्वे | दाधार यः पर्थिवीं दयामुतेमां जजान सूर्यमुषसं सुदंसाः || अद्रोघ सत्यं तव तन महित्वं सद्यो यज्जातो अपिबो ह सोमम | न दयाव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त || तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन | यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः || अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान | न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः || यज्ञो हि त इन्द्र वर्धनो भूदुत परियः सुतसोमो मियेधः | यज्ञेन यज्ञमव यज्ञियः सन यज्ञस्ते वज्रमहिहत्य आवत || यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम | य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः || विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः | अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते || आपूर्णो अस्य कलशः सवाहा सेक्तेव कोशं सिसिचे पिबध्यै | समु परिया आवव्र्त्रन मदाय परदक्षिणिदभि सोमासैन्द्रम || न तवा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त | इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम || शुनं हुवेम … ||...

6 min · TheAum

Rig Veda - Book 04 - Hymn 32

Text: Rig Veda Book 4 Hymn 32 आ तू न इन्द्र वर्त्रहन्न अस्माकम अर्धम आ गहि | महान महीभिर ऊतिभिः || भर्मिश चिद घासि तूतुजिर आ चित्र चित्रिणीष्व आ | चित्रं कर्णोष्य ऊतये || दभ्रेभिश चिच छशीयांसं हंसि वराधन्तम ओजसा | सखिभिर ये तवे सचा || वयम इन्द्र तवे सचा वयं तवाभि नोनुमः | अस्मां-अस्मां इद उद अव || स नश चित्राभिर अद्रिवो ऽनवद्याभिर ऊतिभिः | अनाध्र्ष्टाभिर आ गहि || भूयामो षु तवावतः सखाय इन्द्र गोमतः | युजो वाजाय घर्ष्वये || तवं हय एक ईशिष इन्द्र वाजस्य गोमतः | स नो यन्धि महीम इषम || न तवा वरन्ते अन्यथा यद दित्ससि सतुतो मघम | सतोत्र्भ्य इन्द्र गिर्वणः || अभि तवा गोतमा गिरानूषत पर दावने | इन्द्र वाजाय घर्ष्वये || पर ते वोचाम वीर्या या मन्दसान आरुजः | पुरो दासीर अभीत्य || ता ते गर्णन्ति वेधसो यानि चकर्थ पौंस्या | सुतेष्व इन्द्र गिर्वणः || अवीव्र्धन्त गोतमा इन्द्र तवे सतोमवाहसः | ऐषु धा वीरवद यशः || यच चिद धि शश्वताम असीन्द्र साधारणस तवम | तं तवा वयं हवामहे || अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः | सोमानाम इन्द्र सोमपाः || अस्माकं तवा मतीनाम आ सतोम इन्द्र यछतु | अर्वाग आ वर्तया हरी || पुरोळाशं च नो घसो जोषयासे गिरश च नः | वधूयुर इव योषणाम || सहस्रं वयतीनां युक्तानाम इन्द्रम ईमहे | शतं सोमस्य खार्यः || सहस्रा ते शता वयं गवाम आ चयावयामसि | अस्मत्रा राध एतु ते || दश ते कलशानां हिरण्यानाम अधीमहि | भूरिदा असि वर्त्रहन || भूरिदा भूरि देहि नो मा दभ्रम भूर्य आ भर | भूरि घेद इन्द्र दित्ससि || भूरिदा हय असि शरुतः पुरुत्रा शूर वर्त्रहन | आ नो भजस्व राधसि || पर ते बभ्रू विचक्षण शंसामि गोषणो नपात | माभ्यां गा अनु शिश्रथः || कनीनकेव विद्रधे नवे दरुपदे अर्भके | बभ्रू यामेषु शोभेते || अरम म उस्रयाम्णे ऽरम अनुस्रयाम्णे | बभ्रू यामेष्व अस्रिधा ||...

5 min · TheAum