BG: 9.31

Shloka क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति | कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||९-३१|| Transliteration kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31|| Translations Dr.S.Sankaranarayan 9.31. Quickly he becomes righteous-souled (minded) and attains peace permanently. O son of Kunti ! I swear that my devotee gets never lost. Shri Purohit Swami 9.31 He shall attain spirituality ere long, and Eternal Peace shall be his. O Arjuna!...

January 3, 2022 · 3 min · TheAum

BG: 6.31

Shloka सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः | सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ||६-३१|| Transliteration sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ . sarvathā vartamāno.api sa yogī mayi vartate ||6-31|| Translations Dr.S.Sankaranarayan 6.31. He, who, established firmly in the oneness (of Me), experiences Me immanent in all beings-that man of Yoga, is never stained, in whatever stage he may be. Shri Purohit Swami 6.31 The sage who realises the unity of life and who worships Me in all beings, lives in Me, whatever may be his lot....

January 3, 2022 · 3 min · TheAum

BG: 4.31

Shloka यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् | नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||४-३१|| Transliteration yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam . nāyaṃ loko.astyayajñasya kuto.anyaḥ kurusattama ||4-31|| Translations Dr.S.Sankaranarayan 4.31. The eaters of the sacrifice-ordained (or sacrificial remnant) nectar, attain the eternal Brahman. [Even] this world is not for a non-sacrificer, how can there be the other ? O best of the Kurus ! Shri Purohit Swami 4.31 Tasting the nectar of immortality, as the reward of sacrifice, they reach the Eternal....

January 3, 2022 · 4 min · TheAum

BG: 3.31

Shloka ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः | श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ||३-३१|| Transliteration ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ . śraddhāvanto.anasūyanto mucyante te.api karmabhiḥ ||3-31|| Translations Dr.S.Sankaranarayan 3.31. Those who constantly follow this doctrine of Mine-such men, with faith and without finding fault [in it], are freed from [the results of] all actions. Shri Purohit Swami 3.31 Those who always act in accordance with My precepts, firm in faith and without cavilling, they too are freed from the bondage of action....

January 3, 2022 · 3 min · TheAum

BG: 2.31

Shloka स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि | धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२-३१|| Transliteration svadharmamapi cāvekṣya na vikampitumarhasi . dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31|| Translations Dr.S.Sankaranarayan 2.31. Further, considering your own duty, you should not waver. Indeed, for a Ksatriya there exists no duty superior to fighting a righteous war. Shri Purohit Swami 2.31 Thou must look at thy duty. Nothing can be more welcome to a soldier than a righteous war. Therefore to waver in this resolve is unworthy, O Arjuna!...

January 3, 2022 · 4 min · TheAum

BG: 1.31

Shloka निमित्तानि च पश्यामि विपरीतानि केशव | न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||१-३१|| Transliteration nimittāni ca paśyāmi viparītāni keśava . na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31|| Translations Dr.S.Sankaranarayan 1.31. O Govinda! Of what use in the kingdom to us? Of what use are the pleasures [thereof] and the life even? Shri Purohit Swami 1.31 The omens are adverse; what good can come from the slaughter of my people on this battlefield?...

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 037

Text: Rig Veda Book 1 Hymn 37 करीळं वः शर्धो मारुतमनर्वाणं रथेशुभम | कण्वा अभि पर गायत || ये पर्षतीभिर्र्ष्टिभिः साकं वाशीभिरञ्जिभिः | अजायन्त सवभानवः || इहेव शर्ण्व एषां कशा हस्तेषु यद वदान | नि यामञ्चित्रं रञ्जते || पर वः शर्धाय घर्ष्वये तवेषद्युम्नाय शुष्मिणे | देवत्तं बरह्म गायत || पर शंसा गोष्वघ्न्यं करीळं यच्छर्धो मारुतम | जम्भे रसस्य वाव्र्धे || को वो वर्षिष्ठ आ नरो दिवश्च गमश्च धूतयः | यत सीम अन्तं न धूनुथ || नि वो यामाय मानुषो दध्र उग्राय मन्यवे | जिहीत पर्वतो गिरिः || येषाम अज्मेषु पर्थिवी जुजुर्वां इव विश्पतिः | भिया यामेषु रेजते || सथिरं हि जानम एषां वयो मातुर निरेतवे | यत सीम अनु दविता शवः || उद उ तये सूनवो गिरः काष्ठा अज्मेष्व अत्नत | वाश्रा अभिज्ञु यातवे || तयं चिद घा दीर्घम पर्थुम मिहो नपातम अम्र्ध्रम | पर चयावयन्ति यामभिः || मरुतो यद ध वो बलं जनां अचुच्यवीतन | गिरींर अचुच्यवीतन || यद ध यान्ति मरुतः सं ह बरुवते ऽधवन्न आ | शर्णोति कश चिद एषाम || पर यात शीभम आशुभिः सन्ति कण्वेषु वो दुवः | तत्रो षु मादयाध्वै || अस्ति हि षमा मदाय वः समसि षमा वयम एषाम | विश्वं चिद आयुर जीवसे ||...

4 min · TheAum

Rig Veda - Book 02 - Hymn 31

Text: Rig Veda Book 2 Hymn 31 अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा | पर यद वयो न पप्तन वस्मनस परि शरवस्यवोह्र्षीवन्तो वनर्षदः || अध समा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम | यदाशवः पद्याभिस्तित्रतो रजः पर्थिव्याः सानौ जङघनन्त पाणिभिः || उत सय न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः | अनु नु सथात्यव्र्काभिरूतिभी रथं महे सनये वाजसातये || उत सय देवो भुवनस्य सक्षणिस्त्वष्टा गनाभिः सजोषा जूजुवद रथम | इळा भगो बर्हद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती || उत तये देवी सुभगे मिथूद्र्शोषासानक्ता जगतामपीजुवा | सतुषे यद वां पर्थिवि नव्यसा वच सथातुश्च वयस्त्रिवया उपस्तिरे || उत वः शंसमुशिजामिव शमस्यहिर्बुध्न्यो....

3 min · TheAum

Rig Veda - Book 03 - Hymn 31

Text: Rig Veda Book 3 Hymn 31 शासद वह्निर्दुहितुर्नप्त्यं गाद विद्वान रतस्य दीधितिंसपर्यन | पिता यत्र दुहितुः सेकं रञ्जन सं शग्म्येन मनसा दधन्वे || न जामये तान्वो रिक्थमारैक चकार गर्भं सनितुर्निधानम | यदी मातरो जनयन्त वह्निमन्यः कर्ता सुक्र्तोरन्य रन्धन || अग्निर्जज्ञे जुह्वा रेजमानो महस पुत्रानरुषस्य परयक्षे | महान गर्भो मह्या जातमेषां मही परव्र्द धर्यश्वस्य यज्ञैः || अभि जैत्रीरसचन्त सप्र्धानं महि जयोतिस्तमसो निरजानन | तं जानतीः परत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः || वीळौ सतीरभि धीरा अत्र्न्दन पराचाहिन्वन मनसा सप्तविप्राः | विश्वामविन्दन पथ्यां रतस्य परजानन्नित तानमसा विवेश || विदद यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक कः | अग्रं नयत सुपद्यक्षराणामछा रवं परथमा जानती गात || अगछदु विप्रतमः सखीयन्नसूदयत सुक्र्ते गर्भमद्रिः | ससान मर्यो युवभिर्मखस्यन्नथाभवदङगिराः सद्यो अर्चन || सतः-सतः परतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम | पर णो दिवः पदवीर्गव्युरर्चन सखा सखीन्रमुञ्चन निरवद्यात || नि गव्यता मनसा सेदुरर्कैः कर्ण्वानासो अम्र्तत्वाय गातुम | इदं चिन नु सदनं भूर्येषां येन मासानसिषासन्न्र्तेन || सम्पश्यमाना अमदन्नभि सवं पयः परत्नस्य रेतसो दुघानाः | वि रोदसी अतपद घोष एषां जाते निष्ठामदधुर्गोषु वीरान || स जातेभिर्व्र्त्रहा सेदु हव्यैरुदुस्रिया अस्र्जदिन्द्रो अर्कैः | उरूच्यस्मै घर्तवद भरन्ती मधु सवाद्म दुदुहे जेन्या गौः || पित्रे चिच्चक्रुः सदनं समस्मै महि तविषीमत सुक्र्तो विहि खयन | विष्कभ्नन्त सकम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन || मही यदि धिषणा शिश्नथे धात सद्योव्र्धं विभ्वं रोदस्योः | गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः || मह्या ते सख्यं वश्मि शक्तीरा वर्त्रघ्ने नियुतो यन्ति पूर्वीः | महि सतोत्रमव आगन्म सूरेरस्माकं सु मघवन बोधि गोपाः || महि कषेत्रं पुरु शचन्द्रं विविद्वानादित सखिभ्यश्चरथं समैरत | इन्द्रो नर्भिरजनद दीद्यानः साकं सूर्यमुषसं गातुमग्निम || अपश्चिदेष विभ्वो दमूनाः पर सध्रीचीरस्र्जद विश्वश्चन्द्राः | मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः || अनु कर्ष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे | परि यत ते महिमानं वर्जध्यै सखाय इन्द्र काम्या रजिप्याः || पतिर्भव वर्त्रहन सून्र्तानां गिरां विश्वायुर्व्र्षभो वयोधाः | आ नो गहि सख्येभिः शिवेभिर्महान महीभिरूतिभिः सरण्यन || तमङगिरस्वन नमसा सपर्यन नव्यं कर्णोमि सन्यसे पुराजाम | दरुहो वि याहि बहुला अदेवीः सवश्च नो मघवन सातये धाः || मिहः पावकाः परतता अभूवन सवस्ति नः पिप्र्हि पारमासाम | इन्द्र तवं रथिरः पाहि नो रिषो मक्षू-मक्षू कर्णुहि गोजितो नः || अदेदिष्ट वर्त्रहा गोपतिर्गा अन्तः कर्ष्णानरुषैर्धामभिर्गात | पर सून्र्ता दिशमान रतेन दुरश्च विश्वा अव्र्णोदप सवाः || शुनं हुवेम … ||...

7 min · TheAum

Rig Veda - Book 04 - Hymn 31

Text: Rig Veda Book 4 Hymn 31 कया नश चित्र आ भुवद ऊती सदाव्र्धः सखा | कया शचिष्ठया वर्ता || कस तवा सत्यो मदानाम मंहिष्ठो मत्सद अन्धसः | दर्ळ्हा चिद आरुजे वसु || अभी षु णः सखीनाम अविता जरित्णाम | शतम भवास्य ऊतिभिः || अभी न आ वव्र्त्स्व चक्रं न वर्त्तम अर्वतः | नियुद्भिश चर्षणीनाम || परवता हि करतूनाम आ हा पदेव गछसि | अभक्षि सूर्ये सचा || सं यत त इन्द्र मन्यवः सं चक्राणि दधन्विरे | अध तवे अध सूर्ये || उत समा हि तवाम आहुर इन मघवानं शचीपते | दातारम अविदीधयुम || उत समा सद्य इत परि शशमानाय सुन्वते | पुरू चिन मंहसे वसु || नहि षमा ते शतं चन राधो वरन्त आमुरः | न चयौत्नानि करिष्यतः || अस्मां अवन्तु ते शतम अस्मान सहस्रम ऊतयः | अस्मान विश्वा अभिष्टयः || अस्मां इहा वर्णीष्व सख्याय सवस्तये | महो राये दिवित्मते || अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा | अस्मान विश्वाभिर ऊतिभिः || अस्मभ्यं तां अपा वर्धि वरजां अस्तेव गोमतः | नवाभिर इन्द्रोतिभिः || अस्माकं धर्ष्णुया रथो दयुमां इन्द्रानपच्युतः | गव्युर अश्वयुर ईयते || अस्माकम उत्तमं कर्धि शरवो देवेषु सूर्य | वर्षिष्ठं दयाम इवोपरि ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 31

Text: Rig Veda Book 5 Hymn 31 इन्द्रो रथाय परवतं कर्णोति यम अध्यस्थान मघवा वाजयन्तम | यूथेव पश्वो वय उनोति गोपा अरिष्टो याति परथमः सिषासन || आ पर दरव हरिवो मा वि वेनः पिशङगराते अभि नः सचस्व | नहि तवद इन्द्र वस्यो अन्यद अस्त्य अमेनांश चिज जनिवतश चकर्थ || उद यत सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा | पराचोदयत सुदुघा वव्रे अन्तर वि जयोतिषा संवव्र्त्वत तमो ऽवः || अनवस ते रथम अश्वाय तक्षन तवष्टा वज्रम पुरुहूत दयुमन्तम | बरह्माण इन्द्रम महयन्तो अर्कैर अवर्धयन्न अहये हन्तवा उ || वर्ष्णे यत ते वर्षणो अर्कम अर्चान इन्द्र गरावाणो अदितिः सजोषाः | अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य अवर्तन्त दस्यून || पर ते पूर्वाणि करणानि वोचम पर नूतना मघवन या चकर्थ | शक्तीवो यद विभरा रोदसी उभे जयन्न अपो मनवे दानुचित्राः || तद इन नु ते करणं दस्म विप्राहिं यद घनन्न ओजो अत्रामिमीथाः | शुष्णस्य चित परि माया अग्र्भ्णाः परपित्वं यन्न अप दस्यूंर असेधः || तवम अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र | उग्रम अयातम अवहो ह कुत्सं सं ह यद वाम उशनारन्त देवाः || इन्द्राकुत्सा वहमाना रथेना वाम अत्या अपि कर्णे वहन्तु | निः षीम अद्भ्यो धमथो निः षधस्थान मघोनो हर्दो वरथस तमांसि || वातस्य युक्तान सुयुजश चिद अश्वान कविश चिद एषो अजगन्न अवस्युः | विश्वे ते अत्र मरुतः सखाय इन्द्र बरह्माणि तविषीम अवर्धन || सूरश चिद रथम परितक्म्यायाम पूर्वं करद उपरं जूजुवांसम | भरच चक्रम एतशः सं रिणाति पुरो दधत सनिष्यति करतुं नः || आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम इछन | वदन गरावाव वेदिम भरियाते यस्य जीरम अध्वर्यवश चरन्ति || ये चाकनन्त चाकनन्त नू ते मर्ता अम्र्त मो ते अंह आरन | वावन्धि यज्यूंर उत तेषु धेह्य ओजो जनेषु येषु ते सयाम ||...

5 min · TheAum

Rig Veda - Book 06 - Hymn 31

Text: Rig Veda Book 6 Hymn 31 अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कर्ष्टीः | वि तोके अप्सु तनये च सूरे.अवोचन्त चर्षणयो विवाचः || तवद भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि | दयावाक्षामा पर्वतासो वनानि विश्वं दर्ळ्हं भयते अज्मन्ना ते || तवं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ | दश परपित्वे अध सूर्यस्य मुषायश्चक्रमविवेरपांसि || तवं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि सस्योः | अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गर्णते वसूनि || स सत्यसत्वन महते रणाय रथमा तिष्ठ तुविन्र्म्ण भीमम | याहि परपथिन्नवसोप मद्रिक पर च शरुत शरावय चर्षणिभ्यः ||...

2 min · TheAum

Rig Veda - Book 07 - Hymn 31

Text: Rig Veda Book 7 Hymn 31 पर व इन्द्राय मादनं हर्यश्वाय गायत | सखायः सोमपाव्ने || शंसेदुक्थं सुदानव उत दयुक्षं यथा नरः | चक्र्मा सत्यराधसे || तवं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो | तवं हिरण्ययुर्वसो || वयमिन्द्र तवायवो.अभि पर णोनुमो वर्षन | विद्धी तवस्य नो वसो || मा नो निदे च वक्तवे.अर्यो रन्धीरराव्णे | तवे अपि करतुर्मम || तवं वर्मासि सप्रथः पुरोयोधश्च वर्त्रहन | तवया परतिब्रुवे युजा || महानुतासि यस्य ते....

3 min · TheAum

Rig Veda - Book 08 - Hymn 31

Text: Rig Veda Book 8 Hymn 31 यो यजाति यजात इत सुनवच्च पचाति च | बरह्मेदिन्द्रस्यचाकनत || पुरोळाशं यो अस्मै सोमं ररत आशिरम | पादित तं शक्रो अंहसः || तस्य दयुमानसद रथो देवजूतः स शूशुवत | विश्वा वन्वन्नमित्रिया || अस्य परजावती गर्हे.असश्चन्ती दिवे-दिवे | इळा धेनुमती दुहे || या दम्पती समनसा सुनुत आ च धावतः | देवासो नित्ययाशिरा || परति पराशव्यानितः सम्यञ्चा बर्हिराशाते | न ता वाजेषु वायतः || न देवानामपि हनुतः सुमतिं न जुगुक्षतः | शरवो बर्हद विवासतः || पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः | उभा हिरण्यपेशसा || वीतिहोत्रा कर्तद्वसू दशस्यन्ताम्र्ताय कम | समुधो रोमशं हतो देवेषू कर्णुतो दुवः || आ शर्म पर्वतानां वर्णीमहे नदीनाम | आ विष्णोः सचाभुवः || ऐतु पूषा रयिर्भगः सवस्ति सर्वधातमः | उरुरध्वा सवस्तये || अरमतिरनर्वणो विश्वो देवस्य मनसा | आदित्यानामनेहैत || यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः | सुगा रतस्यपन्थाः || अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम | सपर्यन्तःपुरुप्रियं मित्रं न कषेत्रसाधसम || मक्षू देववतो रथः शूरो वा पर्त्सु कासु चित | देवानां य इन मनो यजमान इयक्षत्यभीदयज्वनो भुवत || न यजमान रिष्यसि न सुन्वान न देवयो | देवानां य इन मनो … || नकिष टं कर्मणा नशन न पर योषन न योषति | देवानां य इन मनो … || असदत्र सुवीर्यमुत तयदाश्वश्व्यम | देवानां य इन्मनो … ||...

4 min · TheAum

Rig Veda - Book 09 - Hymn 31

Text: Rig Veda Book 9 Hymn 31 पर सोमासः सवाध्यः पवमानासो अक्रमुः | रयिं कर्ण्वन्तिचेतनम || दिवस पर्थिव्या अधि भवेन्दो दयुम्नवर्धनः | भवा वाजानां पतिः || तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः | सोम वर्धन्ति ते महः || आ पयायस्व समेतु ते विश्वतः सोम वर्ष्ण्यम | भवा वाजस्य संगथे || तुभ्यं गावो घर्तं पयो बभ्रो दुदुह्रे अक्षितम | वर्षिष्ठे अधि सानवि || सवायुधस्य ते सतो भुवनस्य पते वयम | इन्दो सखित्वमुश्मसि ||...

2 min · TheAum