BG: 1.30

Shloka गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते | न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||१-३०|| Transliteration gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate . na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30|| Translations Dr.S.Sankaranarayan 1.30. I also do not foresee any good by killing my own kinsmen in the battle. O Krsna! I wish niether victory, nor kingdom, nor the pleasures [thereof]. Shri Purohit Swami 1.30 The bow Gandeeva slips from my hand, and my skin burns....

January 3, 2022 · 3 min · TheAum

Rig Veda - Book 01 - Hymn 036

Text: Rig Veda Book 1 Hymn 36 पर वो यह्वं पुरूणां विशां देवयतीनाम | अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते || जनासो अग्निं दधिरे सहोव्र्धं हविष्मन्तो विधेम ते | स तवं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य || पर तवा दूतं वर्णीमहे होतारं विश्ववेदसम | महस्ते सतो वि चरन्त्यर्चयो दिवि सप्र्शन्ति भानवः || देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं परत्नमिन्धते | विश्वं सो अग्ने जयति तवया धनं यस्ते ददाश मर्त्यः || मन्द्रो होता गर्हपतिरग्ने दूतो विशामसि | तवे विश्वा संगतानि वरता धरुवा यानि देवा अक्र्ण्वत || तवे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः | सत्वं नो अद्य सुमना उतापरं यक्षि देवान सुवीर्या || तं घेमित्था नमस्विन उप सवराजमासते | होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति सरिधः || घनन्तो वर्त्रमतरन रोदसी अप उरु कषयाय चक्रिरे | भुवत कण्वे वर्षा दयुम्न्याहुतः करन्ददश्वो गविष्टिषु || सं सीदस्व महानसि शोचस्व देववीतमः | वि धूममग्ने अरुषं मियेध्य सर्ज परशस्त दर्शतम || यं तवा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन | यं कण्वो मेध्यातिथिर्धनस्प्र्तं यं वर्षा यमुपस्तुतः || यमग्निं मेध्यातिथिः कण्व ईध रतादधि | तस्य परेषो दीदियुस्तमिमा रचस्तमग्निं वर्धयामसि || रायस पूर्धि सवधावो....

6 min · TheAum

Rig Veda - Book 02 - Hymn 30

Text: Rig Veda Book 2 Hymn 30 रतं देवाय कर्ण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः | अहर-अहर्यात्यक्तुरपां कियात्या परथमः सर्ग आसाम || यो वर्त्राय सिनमत्राभरिष्यत पर तं जनित्री विदुष उवाच | पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम || ऊर्ध्वो हयस्थादध्यन्तरिक्षे.अधा वर्त्राय पर वधंजभार | मिहं वसान उप हीमदुद्रोत तिग्मायुधो अजयच्छत्रुमिन्द्रः || बर्हस्पते तपुषाश्नेव विध्य वर्कद्वरसो असुरस्य वीरान | यथा जघन्थ धर्षता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र || अव कषिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः | तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कर्णुतादिन्द्र गोनाम || पर हि करतुं वर्हथो यं वनुथो रध्रस्य सथो यजमानस्य चोदौ | इन्द्रासोमा युवमस्मानविष्टमस्मिन भयस्थे कर्णुतमु लोकम || न मा तमन न शरमन नोत तन्द्रन न वोचाम मा सुनोतेति सोमम | यो मे पर्णाद यो ददद यो निबोधाद यो मा सुन्वन्तमुप गोभिरायत || सरस्वति तवमस्मानविड्ढि मरुत्वती धर्षती जेषि शत्रून | तयं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वर्षभं शण्डिकानाम || यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य | बर्हस्पत आयुधैर्जेषि शत्रून दरुहे रीषन्तं परि धेहि राजन || अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कर्धि यानि ते कर्त्वानि | जयोगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि || तं वः शर्धं मारुतं सुम्नयुर्गिरोप बरुवे नमसा दैव्यं जनम | यथा रयिं सर्ववीरं नशामहा अपत्यसाचं शरुत्यं दिवे-दिवे ||...

4 min · TheAum

Rig Veda - Book 03 - Hymn 30

Text: Rig Veda Book 3 Hymn 30 इछन्ति तवा सोम्यासः सखायः सुन्वन्ति सोमं दधति परयांसि | तितिक्षन्ते अभिशस्तिं जनानामिन्द्र तवदा कश्चन हि परकेतः || न ते दूरे परमा चिद रजांस्या तु पर याहि हरिवो हरिभ्याम | सथिराय वर्ष्णे सवना कर्तेमा युक्ता गरावाणः समिधाने अग्नौ || इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिर्र्घावान | यदुग्रो धा बाधितो मर्त्येषु कव तया ते वर्षभ वीर्याणि || तवं हि षमा चयावयन्नच्युतान्येको वर्त्रा चरसि जिघ्नमानः | तव दयावाप्र्थिवी पर्वतासो....

7 min · TheAum

Rig Veda - Book 04 - Hymn 30

Text: Rig Veda Book 4 Hymn 30 नकिर इन्द्र तवद उत्तरो न जयायां अस्ति वर्त्रहन | नकिर एवा यथा तवम || सत्रा ते अनु कर्ष्टयो विश्वा चक्रेव वाव्र्तुः | सत्रा महां असि शरुतः || विश्वे चनेद अना तवा देवास इन्द्र युयुधुः | यद अहा नक्तम आतिरः || यत्रोत बाधितेभ्यश चक्रं कुत्साय युध्यते | मुषाय इन्द्र सूर्यम || यत्र देवां रघायतो विश्वां अयुध्य एक इत | तवम इन्द्र वनूंर अहन || यत्रोत मर्त्याय कम अरिणा इन्द्र सूर्यम | परावः शचीभिर एतशम || किम आद उतासि वर्त्रहन मघवन मन्युमत्तमः | अत्राह दानुम आतिरः || एतद घेद उत वीर्यम इन्द्र चकर्थ पौंस्यम | सत्रियं यद दुर्हणायुवं वधीर दुहितरं दिवः || दिवश चिद घा दुहितरम महान महीयमानाम | उषासम इन्द्र सम पिणक || अपोषा अनसः सरत सम्पिष्टाद अह बिभ्युषी | नि यत सीं शिश्नथद वर्षा || एतद अस्या अनः शये सुसम्पिष्टं विपाश्य आ | ससार सीम परावतः || उत सिन्धुं विबाल्यं वितस्थानाम अधि कषमि | परि षठा इन्द्र मायया || उत शुष्णस्य धर्ष्णुया पर मर्क्षो अभि वेदनम | पुरो यद अस्य सम्पिणक || उत दासं कौलितरम बर्हतः पर्वताद अधि | अवाहन्न इन्द्र शम्बरम || उत दासस्य वर्चिनः सहस्राणि शतावधीः | अधि पञ्च परधींर इव || उत तयम पुत्रम अग्रुवः पराव्र्क्तं शतक्रतुः | उक्थेष्व इन्द्र आभजत || उत तया तुर्वशायदू अस्नातारा शचीपतिः | इन्द्रो विद्वां अपारयत || उत तया सद्य आर्या सरयोर इन्द्र पारतः | अर्णाचित्ररथावधीः || अनु दवा जहिता नयो ऽनधं शरोणं च वर्त्रहन | न तत ते सुम्नम अष्टवे || शतम अश्मन्मयीनाम पुराम इन्द्रो वय आस्यत | दिवोदासाय दाशुषे || अस्वापयद दभीतये सहस्रा तरिंशतं हथैः | दासानाम इन्द्रो मायया || स घेद उतासि वर्त्रहन समान इन्द्र गोपतिः | यस ता विश्वानि चिच्युषे || उत नूनं यद इन्द्रियं करिष्या इन्द्र पौंस्यम | अद्या नकिष टद आ मिनत || वामं-वामं त आदुरे देवो ददात्व अर्यमा | वामम पूषा वामम भगो वामं देवः करूळती ||...

5 min · TheAum

Rig Veda - Book 05 - Hymn 30

Text: Rig Veda Book 5 Hymn 30 कव सय वीरः को अपश्यद इन्द्रं सुखरथम ईयमानं हरिभ्याम | यो राया वज्री सुतसोमम इछन तद ओको गन्ता पुरुहूत ऊती || अवाचचक्षम पदम अस्य सस्वर उग्रं निधातुर अन्व आयम इछन | अप्र्छम अन्यां उत ते म आहुर इन्द्रं नरो बुबुधाना अशेम || पर नु वयं सुते या ते कर्तानीन्द्र बरवाम यानि नो जुजोषः | वेदद अविद्वाञ छर्णवच च विद्वान वहते ऽयम मघवा सर्वसेनः || सथिरम मनश चक्र्षे जात इन्द्र वेषीद एको युधये भूयसश चित | अश्मानं चिच छवसा दिद्युतो वि विदो गवाम ऊर्वम उस्रियाणाम || परो यत तवम परम आजनिष्ठाः परावति शरुत्यं नाम बिभ्रत | अतश चिद इन्द्राद अभयन्त देवा विश्वा अपो अजयद दासपत्नीः || तुभ्येद एते मरुतः सुशेवा अर्चन्त्य अर्कं सुन्वन्त्य अन्धः | अहिम ओहानम अप आशयानम पर मायाभिर मायिनं सक्षद इन्द्रः || वि षू मर्धो जनुषा दानम इन्वन्न अहन गवा मघवन संचकानः | अत्रा दासस्य नमुचेः शिरो यद अवर्तयो मनवे गातुम इछन || युजं हि माम अक्र्था आद इद इन्द्र शिरो दासस्य नमुचेर मथायन | अश्मानं चित सवर्यं वर्तमानम पर चक्रियेव रोदसी मरुद्भ्यः || सत्रियो हि दास आयुधानि चक्रे किम मा करन्न अबला अस्य सेनाः | अन्तर हय अख्यद उभे अस्य धेने अथोप परैद युधये दस्युम इन्द्रः || सम अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर वियुता यद आसन | सं ता इन्द्रो अस्र्जद अस्य शाकैर यद ईं सोमासः सुषुता अमन्दन || यद ईं सोमा बभ्रुधूता अमन्दन्न अरोरवीद वर्षभः सादनेषु | पुरंदरः पपिवां इन्द्रो अस्य पुनर गवाम अददाद उस्रियाणाम || भद्रम इदं रुशमा अग्ने अक्रन गवां चत्वारि ददतः सहस्रा | रणंचयस्य परयता मघानि परत्य अग्रभीष्म नर्तमस्य नर्णाम || सुपेशसम माव सर्जन्त्य अस्तं गवां सहस्रै रुशमासो अग्ने | तीव्रा इन्द्रम अममन्दुः सुतासो ऽकतोर वयुष्टौ परितक्म्यायाः || औछत सा रात्री परितक्म्या यां रणंचये राजनि रुशमानाम | अत्यो न वाजी रघुर अज्यमानो बभ्रुश चत्वार्य असनत सहस्रा || चतुःसहस्रं गव्यस्य पश्वः परत्य अग्रभीष्म रुशमेष्व अग्ने | घर्मश चित तप्तः परव्र्जे य आसीद अयस्मयस तं व आदाम विप्राः ||...

6 min · TheAum

Rig Veda - Book 06 - Hymn 30

Text: Rig Veda Book 6 Hymn 30 भूय इद वाव्र्धे वीर्यायनेको अजुर्यो दयते वसूनि | पर रिरिचे दिव इन्द्रः पर्थिव्या अर्धमिदस्य परति रोदसी उभे || अधा मन्ये बर्हदसुर्यमस्य यानि दाधार नकिरा मिनाति | दिवे-दिवे सूर्यो दर्शतो भूद वि सद्मान्युर्विया सुक्रतुर्धात || अद्या चिन नू चित तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र | नि पर्वता अद्मसदो न सेदुस्त्वया दर्ळ्हानि सुक्रतो रजांसि || सत्यमित तन न तवावानन्यो अस्तीन्द्र देवो न मर्त्यो जयायान | अहन्नहिं परिशयानमर्णो....

2 min · TheAum

Rig Veda - Book 07 - Hymn 30

Text: Rig Veda Book 7 Hymn 30 आ नो देव शवसा याहि शुष्मिन भवा वर्ध इन्द्र रायो अस्य | महे नर्म्णाय नर्पते सुवज्र महि कषत्राय पौंस्याय शूर || हवन्त उ तवा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ | तवं विश्वेषु सेन्यो जनेषु तवं वर्त्राणि रन्धया सुहन्तु || अहा यदिन्द्र सुदिना वयुछान दधो यत केतुमुपमं समत्सु | नयग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान || वयं ते त इन्द्र ये च देव सतवन्त शूर ददतो मघानि | यछा सूरिभ्य उपमं वरूथं सवाभुवो जरणामश्नवन्त || वोचेमेदिन्द्रं … ||...

2 min · TheAum

Rig Veda - Book 08 - Hymn 30

Text: Rig Veda Book 8 Hymn 30 नहि वो अस्त्यर्भको देवासो न कुमारकः | विश्वे सतोमहान्त इत || इति सतुतासो असथा रिशादसो ये सथ तरयश्च तरिंशच्च | मनोर्देवा यज्ञियासः || ते नस्त्राध्वं ते.अवत त उ नो अधि वोचत | मा नः पथः पित्र्यान मानवादधि दूरं नैष्ट परावतः || ये देवास इह सथन विश्वे वैश्वानरा उत | अस्मभ्यं शर्म सप्रथो गवे.अश्वाय यछत || nahi vo astyarbhako devāso na kumārakaḥ | viśve satomahānta it || iti stutāso asathā riśādaso ye stha trayaśca triṃśacca | manordevā yajñiyāsaḥ || te nastrādhvaṃ te....

2 min · TheAum

Rig Veda - Book 09 - Hymn 30

Text: Rig Veda Book 9 Hymn 30 पर धारा अस्य शुष्मिणो वर्था पवित्रे अक्षरन | पुनानो वाचमिष्यति || इन्दुर्हियानः सोत्र्भिर्म्र्ज्यमानः कनिक्रदत | इयर्ति वग्नुमिन्द्रियम || आ नः शुष्मं नर्षाह्यं वीरवन्तं पुरुस्प्र्हम | पवस्व सोम धारया || पर सोमो अति धारया पवमानो असिष्यदत | अभि दरोणान्यासदम || अप्सु तवा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः | इन्दविन्द्राय पीतये || सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे | चारुं शर्धाय मत्सरम || pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran | punāno vācamiṣyati || indurhiyānaḥ sotṛbhirmṛjyamānaḥ kanikradat | iyarti vaghnumindriyam || ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantaṃ puruspṛham | pavasva soma dhārayā || pra somo ati dhārayā pavamāno asiṣyadat | abhi droṇānyāsadam || apsu tvā madhumattamaṃ hariṃ hinvantyadribhiḥ | indavindrāya pītaye || sunotā madhumattamaṃ somamindrāya vajriṇe | cāruṃ śardhāya matsaram ||...

2 min · TheAum

Rig Veda - Book 10 - Hymn 30

Text: Rig Veda Book 10 Hymn 30 पर देवत्रा बराह्मणे गातुरेत्वपो अछा मनसो नप्रयुक्ति | महीं मित्रस्य वरुणस्य धासिं पर्थुज्रयसेरीरधा सुव्र्क्तिम || अध्वर्यवो हविष्मन्तो हि भूताछाप इतोशतीरुशन्तः | अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः || अध्वर्यवो.अप इता समुद्रमपां नपातं हविषा यजध्वम | स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तंसुनोत || यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळतेध्वरेषु | अपां नपान मधुमतीरपो दा याभिरिन्द्रोवाव्र्धे वीर्याय || याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्नमर्यः | ता अध्वर्यो अपो अछा परेहि यदासिञ्चाोषधीभिः पुनीतात || एवेद यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यछ | सं जानते मनसा सं चिकित्रे....

5 min · TheAum

BG: 18.31

Shloka यया धर्ममधर्मं च कार्यं चाकार्यमेव च | अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||१८-३१|| Transliteration yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca . ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||18-31|| Translations Dr.S.Sankaranarayan 18.31. The intellect, by means of which one decides incorrectly the righteous and the unrighteous ones and what is a proper action and also an improper onethat intellect is of the Rajas (Strand), O son of Prtha ! Shri Purohit Swami 18....

January 3, 2022 · 3 min · TheAum

BG: 13.31

Shloka यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||१३-३१|| Transliteration yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31|| Translations Dr.S.Sankaranarayan 13.31. When he perceives the [mutual] difference of beings as abiding in One, and its expansion from That alone, at that time he becomes the Brahman. Shri Purohit Swami 13.31 He who sees the diverse forms of life all rooted in One, and growing forth from Him, he shall indeed find the Absolute....

January 3, 2022 · 4 min · TheAum

BG: 11.31

Shloka आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद | विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ||११-३१|| Transliteration ākhyāhi me ko bhavānugrarūpo namo.astu te devavara prasīda . vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim ||11-31|| Translations Dr.S.Sankaranarayan 11.31. Please, tell me who You are with a terrible form; O the Best of gods ! Salutation to You, please be merciful. I am desirious of knowing You, the Primal One in detail; for I do not clearly comprehend Your behaviour....

January 3, 2022 · 3 min · TheAum

BG: 10.31

Shloka पवनः पवतामस्मि रामः शस्त्रभृतामहम् | झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||१०-३१|| Transliteration pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31|| Translations Dr.S.Sankaranarayan 10.31. Of the progenies of Diti (the demons), I am Prahlada; of the measuring ones, I am the shark; of rivers, I am the daughter of Jahnu (the Ganga). Shri Purohit Swami 10.31 I am the Wind among purifiers, the King Rama among warriors; I am the Crocodile among the fishes, and I am the Ganges among rivers....

January 3, 2022 · 2 min · TheAum