BG: 9.29

Shloka समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः | ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||९-२९|| Transliteration samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29|| Translations Dr.S.Sankaranarayan 9.29. I am the same in all beings; to Me none is hateful and none is dear; but whosoever worship Me with devotion, they are in Me and I am in them....

January 3, 2022 · 4 min · TheAum

BG: 7.29

Shloka जरामरणमोक्षाय मामाश्रित्य यतन्ति ये | ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||७-२९|| Transliteration jarāmaraṇamokṣāya māmāśritya yatanti ye . te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||7-29|| Translations Dr.S.Sankaranarayan 7.29. Those, who, relying on Me, strive to achieve freedom from old age and death-they realise all to be the Brahman and realise all the actions governing the Self. Shri Purohit Swami 7.29 Those who make Me their refuge, who strive for liberation from decay and Death, they realise the Supreme Spirit, which is their own real Self, and in which all action finds its consummation....

January 3, 2022 · 3 min · TheAum

BG: 6.29

Shloka सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि | ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ||६-२९|| Transliteration sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29|| Translations Dr.S.Sankaranarayan 6.29. He, who has yoked the self in Yoga and observes everything eally perceives the Self to be abiding in all beings and all beings to be abiding in the Self. Shri Purohit Swami 6.29 He who experiences the unity of life sees his own Self in all beings, and all beings in his own Self, and looks on everything with an impartial eye;...

January 3, 2022 · 4 min · TheAum

BG: 5.29

Shloka भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् | सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ||५-२९|| Transliteration bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram . suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||5-29|| Translations Dr.S.Sankaranarayan 5.29. There is no such translation for this sloka. Shri Purohit Swami 5.29 Knowing me as Him who gladly receives all offerings of austerity and sacrifice, as the Might Ruler of all the Worlds and the Friend of all beings, he passes to Eternal Peace." Sri Abhinav Gupta 5....

January 3, 2022 · 3 min · TheAum

BG: 4.29

Shloka अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे | प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||४-२९|| Transliteration apāne juhvati prāṇaṃ prāṇe.apānaṃ tathāpare . prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||4-29|| Translations Dr.S.Sankaranarayan 4.29. - 4.30. [Some sages] offer the prana into the apana; like-wise others offer the apana into the prana. Having controlled both the courses of the prana and apana, the same sages, with their desire fulfilled by the above activities, and with their food restricted, offer the pranas into pranas....

January 3, 2022 · 4 min · TheAum

BG: 3.29

Shloka प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु | तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||३-२९|| Transliteration prakṛterguṇasammūḍhāḥ sajjante guṇakarmasu . tānakṛtsnavido mandānkṛtsnavinna vicālayet ||3-29|| Translations Dr.S.Sankaranarayan 3.29. Men, completely deluded by the Strands of the Prakrti, are attached to the actions of the Strands. Man, who know fully, should not confuse them, the dullard, who do not know fully. Shri Purohit Swami 3.29 Those who do not understand the Qualities are interested in the act. Still, the wise man who knows the truth should not disturb the mind of him who does not....

January 3, 2022 · 5 min · TheAum

BG: 2.29

Shloka आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः | आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ||२-२९|| Transliteration āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ . āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29|| Translations Dr.S.Sankaranarayan 2.29. This someone observes as a wonder; similarly another speaks of This as a wonder; another hears This as a wonder; but even after hearing, not even one understands This. Shri Purohit Swami 2.29 One hears of the Spirit with surprise, another thinks It marvellous, the third listens without comprehending....

January 3, 2022 · 4 min · TheAum

BG: 1.29

Shloka सीदन्ति मम गात्राणि मुखं च परिशुष्यति | वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||१-२९|| Transliteration sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati . vepathuśca śarīre me romaharṣaśca jāyate ||1-29|| Translations Dr.S.Sankaranarayan 1.29. I am unable even to stand steady; and my mind seems to be confused; and I see adverse omens, O Kesava! Shri Purohit Swami 1.29 My limbs fail me and my throat is parched, my body trembles and my hair stands on end....

January 3, 2022 · 2 min · TheAum

Katha Upanishad - Verse 1.1.29

Text: यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९ ॥ yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat | yo’yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte || 29 || 29. Oh Death, tell us that in which men have this doubt, and which is about the great hereafter; no other boon doth Nachiketas crave, than this which entered into the secret. Shankara’s Commentary: Com.—Therefore, giving up the idea of tempting me by promise of ephemeral objects, tell us, Oh Death, that which was solicited by me, i....

1 min · TheAum

Rig Veda - Book 01 - Hymn 029

Text: Rig Veda Book 1 Hymn 29 यच्चिद धि सत्य सोमपा अनाशस्ता इव समसि | आ तू न इन्द्र शंसय गोष्वश्वेषु सुभ्रिषु सहस्रेषु तुवीमघ || शिप्रिन वाजानां पते शचीवस्तव दंसना | आ … || नि षवापया मिथूद्र्शा सस्तामबुध्यमाने | आ … || ससन्तु तया अरातयो बोधन्तु शूर रातयः | आ … || समिन्द्र गर्दभं मर्ण नुवन्तं पापयामुया | आ … || पताति कुण्ड्र्णाच्या दूरं वातो वनादधि | आ … || सर्वं परिक्रोशं जहि जम्भया कर्कदाश्वम | आ … ||...

2 min · TheAum

Rig Veda - Book 01 - Hymn 035

Text: Rig Veda Book 1 Hymn 35 हवयाम्य अग्निम परथमं सवस्तये हवयामि मित्रावरुणाव इहावसे | हवयामि रात्रीं जगतो निवेशनीं हवयामि देवं सवितारम ऊतये || आ कर्ष्णेन रजसा वर्तमानो निवेशयन्न अम्र्तम मर्त्यं च | हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन || याति देवः परवता यात्य उद्वता याति शुभ्राभ्यां यजतो हरिभ्याम | आ देवो याति सविता परावतो ऽप विश्वा दुरिता बाधमानः || अभीव्र्तं कर्शनैर विश्वरूपं हिरण्यशम्यं यजतो बर्हन्तम | आस्थाद रथं सविता चित्रभानुः कर्ष्णा रजांसि तविषीं दधानः || वि जनाञ्छ्यावाः शितिपादो अख्यन रथं हिरण्यप्ररौगं वहन्तः | शश्वद विशः सवितुर दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः || तिस्रो दयावः सवितुर दवा उपस्थां एका यमस्य भुवने विराषाट | आणिं न रथ्यम अम्र्ताधि तस्थुर इह बरवीतु य उ तच चिकेतत || वि सुपर्णो अन्तरिक्षाण्य अख्यद गभीरवेपा असुरः सुनीथः | कवेदानीं सूर्यः कश चिकेत कतमां दयां रश्मिर अस्या ततान || अष्टौ वय अख्यत ककुभः पर्थिव्यास तरी धन्व योजना सप्त सिन्धून | हिरण्याक्षः सविता देव आगाद दधद रत्ना दाशुषे वार्याणि || हिरण्यपाणिः सविता विचर्षणिर उभे दयावाप्र्थिवी अन्तर ईयते | अपामीवाम बाधते वेति सूर्यम अभि कर्ष्णेन रजसा दयाम रणोति || हिरण्यहस्तो असुरः सुनीथः सुम्र्ळीकः सववान यात्वर्वां | अपसेधन रक्षसो यातुधानानस्थाद देवः परतिदोषं गर्णानः || ये ते पन्थाः सवितः पूर्व्यासो....

4 min · TheAum

Rig Veda - Book 02 - Hymn 29

Text: Rig Veda Book 2 Hymn 29 धर्तव्रता आदित्या इषिरा आरे मत कर्त रहसूरिवागः | शर्ण्वतो वो वरुण मित्र देवा भद्रस्य विद्वानवसे हुवेवः || यूयं देवाः परमतिर्यूयमोजो यूयं दवेषांसि सनुतर्युयोत | अभिक्षत्तारो अभि च कषमध्वमद्या च नो मर्ळयतापरं च || किमू नु वः कर्णवामापरेण किं सनेन वसव आप्येन | यूयं नो मित्रावरुणादिते च सवस्तिमिन्द्रामरुतो दधात || हये देवा यूयमिदापय सथ ते मर्ळत नाधमानाय मह्यम | मा वो रथो मध्यमवाळ रते भून मा युष्मावस्त्वापिषु शरमिष्म || पर व एको मिमय भूर्यागो यन मा पितेव कितवं शशास | आरे पाषा आरे अघानि देवा मा माधि पुत्रे विमिव गरभीष्ट || अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो वययेयम | तराध्वं नो देवा निजुरो वर्कस्य तराध्वं कर्तादवपदो यजत्राः || माहं मघोनो … ||...

3 min · TheAum

Rig Veda - Book 03 - Hymn 29

Text: Rig Veda Book 3 Hymn 29 अस्तीदमधिमन्थनमस्ति परजननं कर्तम | एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा || अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु | दिवे-दिव ईड्यो जाग्र्वद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः || उत्तानायामव भरा चिकित्वान सद्यः परवीता वर्षणं जजान | अरुषस्तूपो रुशदस्य पाज इळायास पुत्रो वयुने.अजनिष्ट || इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि | जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे || मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम | यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम || यदी मन्थन्ति बाहुभिर्वि रोचते....

5 min · TheAum

Rig Veda - Book 04 - Hymn 29

Text: Rig Veda Book 4 Hymn 29 आ न सतुत उप वाजेभिर ऊती इन्द्र याहि हरिभिर मन्दसानः | तिरश चिद अर्यः सवना पुरूण्य आङगूषेभिर गर्णानः सत्यराधाः || आ हि षमा याति नर्यश चिकित्वान हूयमानः सोत्र्भिर उप यज्ञम | सवश्वो यो अभीरुर मन्यमानः सुष्वाणेभिर मदति सं ह वीरैः || शरावयेद अस्य कर्णा वाजयध्यै जुष्टाम अनु पर दिशम मन्दयध्यै | उद्वाव्र्षाणो राधसे तुविष्मान करन न इन्द्रः सुतीर्थाभयं च || अछा यो गन्ता नाधमानम ऊती इत्था विप्रं हवमानं गर्णन्तम | उप तमनि दधानो धुर्य आशून सहस्राणि शतानि वज्रबाहुः || तवोतासो मघवन्न इन्द्र विप्रा वयं ते सयाम सूरयो गर्णन्तः | भेजानासो बर्हद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ||...

2 min · TheAum

Rig Veda - Book 05 - Hymn 29

Text: Rig Veda Book 5 Hymn 29 तर्य अर्यमा मनुषो देवताता तरी रोचना दिव्या धारयन्त | अर्चन्ति तवा मरुतः पूतदक्षास तवम एषाम रषिर इन्द्रासि धीरः || अनु यद ईम मरुतो मन्दसानम आर्चन्न इन्द्रम पपिवांसं सुतस्य | आदत्त वज्रम अभि यद अहिं हन्न अपो यह्वीर अस्र्जत सर्तवा उ || उत बरह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः | तद धि हव्यम मनुषे गा अविन्दद अहन्न अहिम पपिवां इन्द्रो अस्य || आद रोदसी वितरं वि षकभायत संविव्यानश चिद भियसे मर्गं कः | जिगर्तिम इन्द्रो अपजर्गुराणः परति शवसन्तम अव दानवं हन || अध करत्वा मघवन तुभ्यं देवा अनु विश्वे अददुः सोमपेयम | यत सूर्यस्य हरितः पतन्तीः पुरः सतीर उपरा एतशे कः || नव यद अस्य नवतिं च भोगान साकं वज्रेण मघवा विव्र्श्चत | अर्चन्तीन्द्रम मरुतः सधस्थे तरैष्टुभेन वचसा बाधत दयाम || सखा सख्ये अपचत तूयम अग्निर अस्य करत्वा महिषा तरी शतानि | तरी साकम इन्द्रो मनुषः सरांसि सुतम पिबद वर्त्रहत्याय सोमम || तरी यच छता महिषाणाम अघो मास तरी सरांसि मघवा सोम्यापाः | कारं न विश्वे अह्वन्त देवा भरम इन्द्राय यद अहिं जघान || उशना यत सहस्यैर अयातं गर्हम इन्द्र जूजुवानेभिर अश्वैः | वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर अवनोर ह शुष्णम || परान्यच चक्रम अव्र्हः सूर्यस्य कुत्सायान्यद वरिवो यातवे ऽकः | अनासो दस्यूंर अम्र्णो वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचः || सतोमासस तवा गौरिवीतेर अवर्धन्न अरन्धयो वैदथिनाय पिप्रुम | आ तवाम रजिश्वा सख्याय चक्रे पचन पक्तीर अपिबः सोमम अस्य || नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य अर्चन्त्य अर्कैः | गव्यं चिद ऊर्वम अपिधानवन्तं तं चिन नरः शशमाना अप वरन || कथो नु ते परि चराणि विद्वान वीर्य्र मघवन या चकर्थ | या चो नु नव्या कर्णवः शविष्ठ परेद उ ता ते विदथेषु बरवाम || एता विश्वा चक्र्वां इन्द्र भूर्य अपरीतो जनुषा वीर्येण | या चिन नु वज्रिन कर्णवो दध्र्ष्वान न ते वर्ता तविष्या अस्ति तस्याः || इन्द्र बरह्म करियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म | वस्त्रेव भद्रा सुक्र्ता वसूयू रथं न धीरः सवपा अतक्षम ||...

6 min · TheAum