Rig Veda - Book 07 - Hymn 26
Text: Rig Veda Book 7 Hymn 26 न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः | तस्मा उक्थं जनये यज्जुजोषन नर्वन नवीयः शर्णवद यथा नः || उक्थ-उक्थे सोम इन्द्रं ममाद नीथे-नीथे मघवानं सुतासः | यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते || चकार ता कर्णवन नूनमन्या यानि बरुवन्ति वेधसः सुतेषु | जनीरिव पतिरेकः समानो नि माम्र्जे पुर इन्द्रःसु सर्वाः || एवा तमाहुरुत शर्ण्व इन्द्र एको विभक्ता तरणिर्मघानाम | मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चतप्रियाणि || एवा वसिष्ठ इन्द्रमूतये नॄन कर्ष्टीनां वर्षभं सुते गर्णाति | सहस्रिण उप नो माहि वाजान यूयं पात … ||...