BG: 8.26

Shloka शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते | एकया यात्यनावृत्तिमन्ययावर्तते पुनः ||८-२६|| Transliteration śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate . ekayā yātyanāvṛttimanyayāvartate punaḥ ||8-26|| Translations Dr.S.Sankaranarayan 8.26. For, these two bright and dark courses are considered to be perpetual for the world. One attains the non-return by the first of these, and one returns back by the other one. Shri Purohit Swami 8.26 These bright and dark paths out of the world have always existed....

January 3, 2022 · 4 min · TheAum

BG: 7.26

Shloka वेदाहं समतीतानि वर्तमानानि चार्जुन | भविष्याणि च भूतानि मां तु वेद न कश्चन ||७-२६|| Transliteration vedāhaṃ samatītāni vartamānāni cārjuna . bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana ||7-26|| Translations Dr.S.Sankaranarayan 7.26. O Arjuna, I know the beings that are gone off, that are present and are yet to be born; but no one, knows Me. Shri Purohit Swami 7.26 I know, O Arjuna, all beings in the past, the present and the future; but they do not know Me....

January 3, 2022 · 3 min · TheAum

BG: 6.26

Shloka यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् | ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ||६-२६|| Transliteration yato yato niścarati manaścañcalamasthiram . tatastato niyamyaitadātmanyeva vaśaṃ nayet ||6-26|| Translations Dr.S.Sankaranarayan 6.26. By whatever things the shaky and unsteady mind goes astray, from those things let him restrain it and bring it back to the control of the Self alone. Shri Purohit Swami 6.26 When the volatile and wavering mind would wander, let him restrain it and bring it again to its allegiance to the Self....

January 3, 2022 · 3 min · TheAum

BG: 5.26

Shloka कामक्रोधवियुक्तानां यतीनां यतचेतसाम् | अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||५-२६|| Transliteration kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām . abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26|| Translations Dr.S.Sankaranarayan 5.26. Warding off the external contacts outside; making the sense of sight in the middle of the two wandering ones; counter-balancing both the forward and backward moving forces that travel within what acts crookedly; Shri Purohit Swami 5.26 Saints who know their Selves, who control their minds, and feel neither desire nor anger, find Eternal Bliss everywhere....

January 3, 2022 · 3 min · TheAum

BG: 4.26

Shloka श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति | शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ||४-२६|| Transliteration śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati . śabdādīnviṣayānanya indriyāgniṣu juhvati ||4-26|| Translations Dr.S.Sankaranarayan 4.26. [Yet] others offer the sense-organs like sense-of-hearing and the rest into the fiires of [their] restrainer; others offer the objects like sound and the rest into the fires of the sense-organs. Shri Purohit Swami 4.26 Some sacrifice their physical senses in the fire of self-control; others offer up their contact with external objects in the sacrificial fire of their senses....

January 3, 2022 · 4 min · TheAum

BG: 3.26

Shloka न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् | जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||३-२६|| Transliteration na buddhibhedaṃ janayedajñānāṃ karmasaṅginām . joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ||3-26|| Translations Dr.S.Sankaranarayan 3.26. Let the wise master of Yoga fulfil (or destroy) all actions by performing them all, and let him not creat any disturbance in the mind of the ingnorant persons attached to action. Shri Purohit Swami 3.26 But a wise man should not perturb the minds of the ignorant, who are attached to action; let him perform his own actions in the right spirit, with concentration on Me, thus inspiring all to do the same....

January 3, 2022 · 4 min · TheAum

BG: 2.26

Shloka अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् | तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ||२-२६|| Transliteration atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam . tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26|| Translations Dr.S.Sankaranarayan 2.26. On the other hand, if you deem This as being born constantly or as dying constantly, even then, O mighty-armed one, you should not lament This. Shri Purohit Swami 2.26 Even if thou thinkest of It as constantly being born, constantly dying, even then, O Mighty Man, thou still hast no cause to grieve....

January 3, 2022 · 3 min · TheAum

BG: 1.26

Shloka तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् | आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१-२६|| Transliteration tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān . ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26|| Translations Dr.S.Sankaranarayan 1.26. Noticing all those kinsmen arrayed [in the army], the son of Kunti was overpowered by unmost compassion; and being despondent, he uttered this: Shri Purohit Swami 1.26 There Arjuna noticed fathers, grandfathers, uncles, cousins, sons, grandsons, teachers, friends; Sri Abhinav Gupta 1.12 1.29 Sri Abhinavgupta did not comment upon this sloka. Sri Ramanuja 1....

January 3, 2022 · 2 min · TheAum

Katha Upanishad - Verse 1.1.26

Text: श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेंद्रियाणां जरयंति तेजः । अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६ ॥ śvobhāvā martyasya yadantakaitatsarveṃdriyāṇāṃ jarayaṃti tejaḥ | api sarvaṃ jīvitamalpameva tavaiva vāhāstava nṛtyagīte || 26 || 26. (Nachiketas says) Ephemeral these; Oh Death, these tend to the decay of the fire (vigour) of all the senses in man. Even the longest life is, indeed, short. Thine alone be the chariots, the dance and music. Shankara’s Commentary: Though thus tempted, Nachiketas unagitated like a large lake, said: svobhavah, enjoyments whose existence the next day is a matter of doubt; the enjoyments enumerated by you are ephemeral; again....

1 min · TheAum

Rig Veda - Book 01 - Hymn 032

Text: Rig Veda Book 1 Hymn 32 इन्द्रस्य नु वीर्याणि पर वोचं यानि चकार परथमानि वज्री | अहन्नहिमन्वपस्ततर्द पर वक्षणा अभिनत पर्वतानाम || अहन्नहिं पर्वते शिश्रियाणं तवष्टास्मै वज्रं सवर्यं ततक्ष | वाश्रा इव धेनवः सयन्दमाना अञ्जः समुद्रमव जग्मुरापः || वर्षायमाणो.अव्र्णीत सोमं तरिकद्रुकेष्वपिबत सुतस्य | आसायकं मघवादत्त वज्रमहन्नेनं परथमजामहीनाम || यदिन्द्राहन परथमजामहीनामान मायिनाममिनाः परोत मायाः | आत सूर्यं जनयन दयामुषासं तादीत्नाशत्रुं न किला विवित्से || अहन वर्त्रं वर्त्रतरं वयंसमिन्द्रो वज्रेण महता वधेन | सकन्धांसीव कुलिशेना विव्र्क्णाहिः शयत उपप्र्क पर्थिव्याः || अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधं रजीषम | नातारीदस्य सम्र्तिं वधानां सं रुजानाः पिपिषैन्द्रशत्रुः || अपादहस्तो अप्र्तन्यदिन्द्रमास्य वज्रमधि सानौ जघान | वर्ष्णो वध्रिः परतिमानं बुभूषन पुरुत्रा वर्त्रो अशयद वयस्तः || नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः | याश्चिद वर्त्रो महिना पर्यतिष्ठत तासामहिः पत्सुतःशीर्बभूव || नीचावया अभवद वर्त्रपुत्रेन्द्रो अस्या अव वधर्जभार | उत्तरा सूरधरः पुत्र आसीद दानुः शये सहवत्सा न धेनुः || अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितंशरीरम | वर्त्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः || दासपत्नीरहिगोपा अतिष्ठन निरुद्धा आपः पणिनेव गावः | अपां बिलमपिहितं यदासीद वर्त्रं जघन्वानपतद ववार || अश्व्यो वारो अभवस्तदिन्द्र सर्के यत तवा परत्यहन देव एकः | अजयो गा अजयः शूर सोममवास्र्जः सर्तवे सप्त सिन्धून || नास्मै विद्युन न तन्यतुः सिषेध न यां मिहमकिरद धरादुनिं च | इन्द्रश्च यद युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये || अहेर्यातारं कमपश्य इन्द्र हर्दि यत ते जघ्नुषो भीरगछत | नव च यन नवतिं च सरवन्तीः शयेनो न भीतोतरो रजांसि || इन्द्रो यातो....

5 min · TheAum

Rig Veda - Book 02 - Hymn 26

Text: Rig Veda Book 2 Hymn 26 रजुरिच्छंसो वनवद वनुष्यतो देवयन्निददेवयन्तमभ्यसत | सुप्रावीरिद वनवत पर्त्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम || यजस्व वीर पर विहि मनायतो भद्रं मनः कर्णुष्व वर्त्रतूर्ये | हविष कर्णुष्व सुभगो यथाससि बरह्मणस पतेरव आ वर्णीमहे || स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नर्भिः | देवानां यः पितरमाविवासति शरद्धामना हविषा बरह्मणस पतिम || यो अस्मै हव्यैर्घ्र्तवद्भिरविधत पर तं पराचा नयति बरह्मणस पतिः | उरुष्यतीमंहसो रक्षती रिषो....

2 min · TheAum

Rig Veda - Book 03 - Hymn 26

Text: Rig Veda Book 3 Hymn 26 वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम | सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे || तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम | बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम || अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे | स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः || पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत | बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः || अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम | ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः || वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे | पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः || अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन | अर्कस्त्रिधातू रजसो विमानो....

3 min · TheAum

Rig Veda - Book 04 - Hymn 26

Text: Rig Veda Book 4 Hymn 26 अहम मनुर अभवं सूर्यश चाहं कक्षीवां रषिर अस्मि विप्रः | अहं कुत्सम आर्जुनेयं नय ॠञ्जे ऽहं कविर उशना पश्यता मा || अहम भूमिम अददाम आर्यायाहं वर्ष्टिं दाशुषे मर्त्याय | अहम अपो अनयं वावशाना मम देवासो अनु केतम आयन || अहम पुरो मन्दसानो वय ऐरं नव साकं नवतीः शम्बरस्य | शततमं वेश्यं सर्वताता दिवोदासम अतिथिग्वं यद आवम || पर सु ष विभ्यो मरुतो विर अस्तु पर शयेनः शयेनेभ्य आशुपत्वा | अचक्रया यत सवधया सुपर्णो हव्यम भरन मनवे देवजुष्टम || भरद यदि विर अतो वेविजानः पथोरुणा मनोजवा असर्जि | तूयं ययौ मधुना सोम्येनोत शरवो विविदे शयेनो अत्र || रजीपी शयेनो ददमानो अंशुम परावतः शकुनो मन्द्रम मदम | सोमम भरद दाद्र्हाणो देवावान दिवो अमुष्माद उत्तराद आदाय || आदाय शयेनो अभरत सोमं सहस्रं सवां अयुतं च साकम | अत्रा पुरंधिर अजहाद अरातीर मदे सोमस्य मूरा अमूरः ||...

3 min · TheAum

Rig Veda - Book 05 - Hymn 26

Text: Rig Veda Book 5 Hymn 26 अग्ने पावक रोचिषा मन्द्रया देव जिह्वया | आ देवान वक्षि यक्षि च || तं तवा घर्तस्नव ईमहे चित्रभानो सवर्द्र्शम | देवां आ वीतये वह || वीतिहोत्रं तवा कवे दयुमन्तं सम इधीमहि | अग्ने बर्हन्तम अध्वरे || अग्ने विश्वेभिर आ गहि देवेभिर हव्यदातये | होतारं तवा वर्णीमहे || यजमानाय सुन्वत आग्ने सुवीर्यं वह | देवैर आ सत्सि बर्हिषि || समिधानः सहस्रजिद अग्ने धर्माणि पुष्यसि | देवानां दूत उक्थ्यः || नय अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम | दधाता देवम रत्विजम || पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः | सत्र्णीत बर्हिर आसदे || एदम मरुतो अश्विना मित्रः सीदन्तु वरुणः | देवासः सर्वया विशा ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 26

Text: Rig Veda Book 6 Hymn 26 शरुधी न इन्द्र हवयामसि तवा महो वाजस्य सातौ वाव्र्षाणाः | सं यद विशो.अयन्त शूरसाता उग्रं नो.अवः पार्ये अहन दाः || तवां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ | तवां वर्त्रेष्विन्द्र सत्पतिं तरुत्रं तवां चष्टे मुष्टिहा गोषु युध्यन || तवं कविं चोदयो.अर्कसातौ तवं कुत्साय शुष्णं दाशुषे वर्क | तवं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन || तवं रथं पर भरो योधं रष्वमावो युध्यन्तं वर्षभं दशद्युम | तवं तुग्रं वेतसवे सचाहन तवं तुजिं गर्णन्तमिन्द्र तूतोः || तवं तदुक्थमिन्द्र बर्हणा कः पर यच्छता सहस्राशूर दर्षि | अव गिरेर्दासं शम्बरं हन परावो दिवोदासं चित्राभिरूती || तवं शरद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्रसिष्वप | तवं रजिं पिठीनसे दशस्यन षष्टिं सहस्राशच्या सचाहन || अहं चन तत सूरिभिरानश्यां तव जयाय इन्द्र सुम्नमोजः | तवया यत सतवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ || वयं ते अस्यामिन्द्र दयुम्नहूतौ सखायः सयाम महिन परेष्ठाः | परातर्दनिः कषत्रश्रीरस्तु शरेष्ठो घने वर्त्राणां सनये धनानाम ||...

3 min · TheAum