BG: 5.21

Shloka बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् | स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ||५-२१|| Transliteration bāhyasparśeṣvasaktātmā vindatyātmani yatsukham . sa brahmayogayuktātmā sukhamakṣayamaśnute ||5-21|| Translations Dr.S.Sankaranarayan 5.21. The enjoyments that are born of contacts [with objects] are indeed nothing but sources of misery and have beginning and end. [Hence], an intelligent man does not get delighted in them, O son of Kunti ! Shri Purohit Swami 5.21 He finds happiness in his own Self, and enjoys eternal bliss, whose heart does not yearn for the contacts of earth and whose Self is one with the Everlasting....

January 3, 2022 · 3 min · TheAum

BG: 4.21

Shloka निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः | शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ||४-२१|| Transliteration nirāśīryatacittātmā tyaktasarvaparigrahaḥ . śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam ||4-21|| Translations Dr.S.Sankaranarayan 4.21. Being rid of cravings, having mind and self (body) all controlled, abandoning all sense of possession, and performing exclusively bodily action, he does not incur any sin. Shri Purohit Swami 4.21 Expecting nothing, his mind and personality controlled, without greed, doing bodily actions only; though he acts, yet he remains untainted....

January 3, 2022 · 6 min · TheAum

BG: 3.21

Shloka यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः | स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||३-२१|| Transliteration yadyadācarati śreṣṭhastattadevetaro janaḥ . sa yatpramāṇaṃ kurute lokastadanuvartate ||3-21|| Translations Dr.S.Sankaranarayan 3.21. Whatsoever a great man does, other commoners do the same; whatever standard he sets up, the world follows that. Shri Purohit Swami 3.21 For whatever a great man does, others imitate. People conform to the standard which he has set. Sri Abhinav Gupta 3.21 See Comment under 3....

January 3, 2022 · 3 min · TheAum

BG: 2.21

Shloka वेदाविनाशिनं नित्यं य एनमजमव्ययम् | कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२-२१|| Transliteration vedāvināśinaṃ nityaṃ ya enamajamavyayam . kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21|| Translations Dr.S.Sankaranarayan 2.21. Whosever realises This to be changeless, destructionless, unborn and immutable, how can that person be slain; how can he either slay [any one] ? O son of Prtha ! Shri Purohit Swami 2.21 He who knows the Spirit as Indestructible, Immortal, Unborn, Always-the-Same, how should he kill or cause to be killed?...

January 3, 2022 · 13 min · TheAum

BG: 1.21

Shloka अर्जुन उवाच | सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||१-२१|| Transliteration hṛṣīkeśaṃ tadā vākyamidamāha mahīpate . arjuna uvāca . senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21|| Translations Dr.S.Sankaranarayan 1.21. Arjuna said O Acyuta! Please halt my chariot at a centre place between the two armies, so that I may scrutinize these men who are standing with desire to fight and with whom I have to fight in this great war-effort. Shri Purohit Swami 1....

January 3, 2022 · 2 min · TheAum

Katha Upanishad - Verse 1.1.21

Text: देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥ २१ ॥ devairatrāpi vicikitsitaṃ purā na hi suvijñeyamaṇureṣa dharmaḥ | anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīrati mā sṛjainam || 21 || 21. Here, even the gods of yore had doubt. Indeed it is not easy to know—subtle is this matter—Oh, Nachiketas, ask for some other boon. Press not this on me; give this up for me....

1 min · TheAum

Katha Upanishad - Verse 1.2.21

Text: आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥ āsīno dūraṃ vrajati śayāno yāti sarvataḥ | kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati || 21 || 21. Sitting, he goes far; lying, he goes everywhere. Who else but me deserves to know the God, who is joyful and joyless. Shankara’s Commentary: Otherwise, this atman cannot be known by worldly men having desires, because sitting, i.e., not moving, he goes a great distance....

2 min · TheAum

Rig Veda - Book 01 - Hymn 025

Text: Rig Veda Book 1 Hymn 25 यच्चिद धि ते विशो यथा पर देव वरुण वरतम | मिनीमसिद्यवि-दयवि || मा नो वधाय हत्नवे जिहीळानस्य रीरधः | मा हर्णानस्य मन्यवे || वि मर्ळीकाय ते मनो रथीरश्वं न सन्दितम | गीर्भिर्वरुण सीमहि || परा हि मे विमन्यवः पतन्ति वस्यैष्टये | वयो न वसतीरुप || कदा कषत्रश्रियं नरमा वरुणं करामहे | मर्ळीकायोरुचक्षसम || तदित समानमाशाते वेनन्ता न पर युछतः | धर्तव्रताय दाशुषे || वेदा यो वीनां पदमन्तरिक्षेण पतताम | वेद नावः समुद्रियः || वेद मासो धर्तव्रतो दवादश परजावतः | वेदा य उपजायते || वेद वातस्य वर्तनिमुरोर्र्ष्वस्य बर्हतः | वेदा ये अध्यासते || नि षसाद धर्तव्रतो वरुणः पस्त्यास्वा | साम्राज्याय सुक्रतुः || अतो विश्वान्यद्भुता चिकित्वानभि पश्यति | कर्तानि या चकर्त्वा || स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत | पर ण आयूंषि तारिषत || बिभ्रद दरापिं हिरण्ययं वरुणो वस्त निर्णिजम | परि सपशो नि षेदिरे || न यं दिप्सन्ति दिप्सवो न दरुह्वाणो जनानाम | न देवमभिमातयः || उत यो मानुषेष्वा यशश्चक्रे असाम्या | अस्माकमुदरेष्वा || परा मे यन्ति धीतयो गावो न गव्यूतीरनु | इछन्तीरुरुचक्षसम || सं नु वोचावहै पुनर्यतो मे मध्वाभ्र्तम | होतेव कषदसे परियम || दर्शं नु विश्वदर्षतं दर्शं रथमधि कषमि | एता जुषत मे गिरः || इमं मे वरुण शरुधी हवमद्या च मर्ळय | तवामवस्युरा चके || तवं विश्वस्य मेधिर दिवश्च गमश्च राजसि | स यामनिप्रति शरुधि || उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चर्त | अवाधमानि जीवसे ||...

5 min · TheAum

Rig Veda - Book 02 - Hymn 21

Text: Rig Veda Book 2 Hymn 21 विश्वजिते धनजिते सवर्जिते सत्राजिते नर्जित उर्वराजिते | अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम || अभिभुवे.अभिभङगाय वन्वते.अषाळ्हाय सहमानाय वेधसे | तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत || सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः | वर्तंचयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं पर कर्तानि वीर्या || अनानुदो वर्षभो दोधतो वधो गम्भीर रष्वो असमष्टकाव्यः | रध्रचोदः शनथनो वीळितस पर्थुरिन्द्रः सुयज्ञ उषसः सवर्जनत || यज्णेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः | अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना दरविणान्याशत || इन्द्र शरेष्ठानि दरविणानि धेहि चित्तिं दक्षस्य सुभगत्वं अस्मे | पोषं रयीणामरिष्टिं तनूनां सवाद्मानं वाचः सुदिनत्वमह्नाम ||...

2 min · TheAum

Rig Veda - Book 03 - Hymn 21

Text: Rig Veda Book 3 Hymn 21 इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व | सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य || घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः | सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम || तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य | रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव || तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य | कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर || ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे | शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि ||...

2 min · TheAum

Rig Veda - Book 04 - Hymn 21

Text: Rig Veda Book 4 Hymn 21 आ यात्व इन्द्रो ऽवस उप न इह सतुतः सधमाद अस्तु शूरः | वाव्र्धानस तविषीर यस्य पूर्वीर दयौर न कषत्रम अभिभूति पुष्यात || तस्येद इह सतवथ वर्ष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन | यस्य करतुर विदथ्यो न सम्राट साह्वान तरुत्रो अभ्य अस्ति कर्ष्टीः || आ यात्व इन्द्रो दिव आ पर्थिव्या मक्षू समुद्राद उत वा पुरीषात | सवर्णराद अवसे नो मरुत्वान परावतो वा सदनाद रतस्य || सथूरस्य रायो बर्हतो य ईशे तम उ षटवाम विदथेष्व इन्द्रम | यो वायुना जयति गोमतीषु पर धर्ष्णुया नयति वस्यो अछ || उप यो नमो नमसि सतभायन्न इयर्ति वाचं जनयन यजध्यै | रञ्जसानः पुरुवार उक्थैर एन्द्रं कर्ण्वीत सदनेषु होता || धिषा यदि धिषण्यन्तः सरण्यान सदन्तो अद्रिम औशिजस्य गोहे | आ दुरोषाः पास्त्यस्य होता यो नो महान संवरणेषु वह्निः || सत्रा यद ईम भार्वरस्य वर्ष्णः सिषक्ति शुष्म सतुवते भराय | गुहा यद ईम औशिजस्य गोहे पर यद धिये परायसे मदाय || वि यद वरांसि पर्वतस्य वर्ण्वे पयोभिर जिन्वे अपां जवांसि | विदद गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति || भद्रा ते हस्ता सुक्र्तोत पाणी परयन्तारा सतुवते राध इन्द्र | का ते निषत्तिः किम उ नो ममत्सि किं नोद-उद उ हर्षसे दातवा उ || एवा वस्व इन्द्रः सत्यः सम्राड ढन्ता वर्त्रं वरिवः पूरवे कः | पुरुष्टुत करत्वा नः शग्धि रायो भक्षीय ते ऽवसो दैव्यस्य || नू षटुत इन्द्र नू गर्णान इषं जरित्रे नद्यो न पीपेः | अकारि ते हरिवो बरह्म नव्यं धिया सयाम रथ्यः सदासाः ||...

4 min · TheAum

Rig Veda - Book 05 - Hymn 21

Text: Rig Veda Book 5 Hymn 21 मनुष्वत तवा नि धीमहि मनुष्वत सम इधीमहि | अग्ने मनुष्वद अङगिरो देवान देवयते यज || तवं हि मानुषे जने ऽगने सुप्रीत इध्यसे | सरुचस तवा यन्त्य आनुषक सुजात सर्पिरासुते || तवां विश्वे सजोषसो देवासो दूतम अक्रत | सपर्यन्तस तवा कवे यज्ञेषु देवम ईळते || देवं वो देवयज्ययाग्निम ईळीत मर्त्यः | समिद्धः शुक्र दीदिह्य रतस्य योनिम आसदः ससस्य योनिम आसदः || manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi | aghne manuṣvad aṅghiro devān devayate yaja || tvaṃ hi mānuṣe jane ‘ghne suprīta idhyase | srucas tvā yanty ānuṣak sujāta sarpirāsute || tvāṃ viśve sajoṣaso devāso dūtam akrata | saparyantas tvā kave yajñeṣu devam īḷate || devaṃ vo devayajyayāghnim īḷīta martyaḥ | samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ ||...

2 min · TheAum

Rig Veda - Book 06 - Hymn 21

Text: Rig Veda Book 6 Hymn 21 इमा उ तवा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते | धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या || तमु सतुष इन्द्रं यो विदानो गिर्वाहसं गीर्भीर्यज्ञव्र्द्धम | यस्य दिवमति मह्ना पर्थिव्याः पुरुमायस्य रिरिचेमहित्वम || स इत तमो.अवयुनं ततन्वत सूर्येण वयुनवच्चकार | कदा ते मर्ता अम्र्तस्य धामेयक्षन्तो न मिनन्ति सवधावः || यस्ता चकार स कुह सविदिन्द्रः कमा जनं चरति कासु विक्षु | कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्रकतमः स होता || इदा हि ते वेविषतः पुराजाः परत्नास आसुः पुरुक्र्त सखायः | ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि || तं पर्छन्तो....

4 min · TheAum

Rig Veda - Book 07 - Hymn 21

Text: Rig Veda Book 7 Hymn 21 असावि देवं गोर्जीकमन्धो नयस्मिन्निन्द्रो जनुषेमुवोच | बोधामसि तवा हर्यश्व यज्ञैर्बोधा न सतोममन्धसो मदेषु || पर यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः | नयु भरियन्ते यशसो गर्भादा दूर उपब्दो वर्षणोन्र्षाचः || तवमिन्द्र सरवितवा अपस कः परिष्ठिता अहिना शूर पूर्वीः | तवद वावक्रे रथ्यो न धेना रेजन्ते विश्वा कर्त्रिमाणि भीषा || भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान | इन्द्रः पुरो जर्ह्र्षाणो वि दूधोद वि वज्रहस्तो महिनाजघान || न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः | स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरतं नः || अभि करत्वेन्द्र भूरध जमन न ते विव्यं महिमानं रजांसि | सवेना हि वर्त्रं शवसा जघन्थ न शत्रुरन्तंविविदद युधा ते || देवाश्चित ते असुर्याय पूर्वे....

4 min · TheAum

Rig Veda - Book 08 - Hymn 21

Text: Rig Veda Book 8 Hymn 21 वयमु तवामपूर्व्य सथूरं न कच्चिद भरन्तो.अवस्यवः | वाजे चित्रं हवामहे || उप तवा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धर्षत | तवामिद धयवितारं वव्र्महे सखाय इन्द्र सानसिम || आ याहीम इन्दवो.अश्वपते गोपत उर्वरापते | सोमं सोमपते पिब || वयं हि तवा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम | या ते धामानि वर्षभ तेभिरा गहि विश्वेभिः सोमपीतये || सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे | अभि तवामिन्द्र नोनुमः || अछा च तवैना नमसा वदामसि किं मुहुश्चिद वि दीधयः | सन्ति कामासो हरिवो ददिष टवं समो वयं सन्ति नो धियः || नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः | विद्मा पुरा परीणसः || विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे | उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति || यो न इदम-इदं पुरा पर वस्य आनिनाय तमु व सतुषे | सखाय इन्द्रमूतये || हर्यश्वं सत्पतिं चर्षणीसहं स हि षमा यो अमन्दत | आ तु नः स वयति गव्यमश्व्यं सतोत्र्भ्यो मघवा शतम || तवया ह सविद युजा वयं परति शवसन्तं वर्षभ बरुवीमहि | संस्थे जनस्य गोमतः || जयेम कारे पुरुहूत कारिणो....

5 min · TheAum